OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, June 27, 2018

रसना संस्कृतमासपत्रिका दशमं वयः प्राप्ता।

      कोच्ची> केरलदेशतः डा. के श्यामलामहाभागायाः सम्पादकत्वेन प्रकाश्यमाना रसना नामिका संस्कृतमासपत्रिका  दशमेवयसि सम्प्रविष्टा। केरलस्य अद्वितीया संस्कृतमासपत्रिकेयं संस्कृतभाषायाः प्रचाराय अद्वितीयं स्थानम् आवहति। कथा कविता प्रश्नोत्तरम् निबन्धः  शोधात्मकरचना बालकविता सांस्कृतिकविषये आवेदनम् वैज्ञानिकविषयाः  इतरविषयाः च पत्रिकायाः पुटेषु विस्तृतानि सन्ति। पत्रिकायाः पठितारः विदेशराष्ट्रेषु अपि सन्ति। डा.के श्यामलायाः अश्रान्तपरिश्रमस्य पृष्टतः तस्याः पतिदेवस्य के एम् जनार्दनस्य अभिप्रेरणा च वर्तते। पत्रिकायाः प्रबन्धसम्पादकः भवति एषः।  सोടपि  अस्मिता पब्लिकेषन् नाम पुस्तकप्रकाशकसंस्थया संस्कृतमातुः सेवायां निरतो वर्तते।  www.rasanamagazine.com इति भवति पत्रिकायाः अन्तर्जालपुटसङ्केतः 
जैवाधिनिवेशः भारतस्य वार्षिकनष्टः ६.१७ कोटिः
     कोच्ची> केरळस्य प्रकृत्याम् अधिनिवेशं कृत्वा सस्यजनतुजालाः  स्वाभाविकां प्रकृतिं नाशयन्ति। अनेन कोटिशानां रुप्यकाणां नाशः अभवत्। २००१ तमे संवत्सरे कृताध्ययनस्य गणनाभवत्ययम्। जैवीकाधिनिवेशः इदानीं वर्धिताः इति परिस्थिति वैज्ञानिकाः वदन्ति।   किन्तु घटनेടयं निवारयितुम् काടपि योजना इतःपर्यन्तम् न समारब्धा। 

     वनेषु अधिनिवेशनसस्यानां अधिव्यापनेन वन्यपशूनां भक्ष्यतृणानि अन्यानिसस्यानि च नाशं गतानि।  वन्यमृगाः भक्ष्यम् अन्विष्य ग्रामगमनाय सन्दर्भः भविष्यति। तद्देशीयसस्यानाम् वंशनाशाय हेतुः भविष्यति । नष्टानां सस्यानां  गणना इतःपर्यन्तं नास्ति। संवत्सरेभ्यः पूर्वं वैज्ञानिकेन डेविड् पिमिन्टलेन कृतम् अध्ययनमेव साकाशे अस्ति। 
 ८५ प्रकाराः सस्याः २० जीविनः च एवम् अघिनिविष्टाः सन्ति।
एक्स्प्रस् हैवे विरुध्य अायोजितं समरम् आवेदितुम् आगतान् माध्यमप्रवर्तकान्  कारयां प्राविशत्।
   चेन्नै>चेननै-सेलं अतिवेगमार्गं विरुध्य जनानाम् आन्दोलनम् आवेदितुं समागतान् वार्ताहरान् अपि तमिल् नाट् राज्यस्य आारक्षकाः अबन्धयन्। कैरलीभाषामाध्यमस्य मातृभूमि नाम दृश्यवाहीन्यः चेनै वार्ताहरः अनूप् दासः छायाग्राहकः मुरुगः तीकेकतिरस्य वार्ताहरः रामदासः च बन्धितेषु सन्ति।  व्यापकप्रतिषेधेन अनूप् दासः मुरुगः च कारान्मुक्तौ किन्तु तीक्कनलस्य वार्ताहरः इदानीमपि बन्धने भवति। मङ्गलवासरे मध्याह्ने द्वादशवादने सेलं तिरुवण्णामलै जनपदशासनकार्यालयस्य समीपे छायाग्रहणं कुर्वन्तौआस्तां मुरुग अनूपदासौ। तस्मिनेवसमये आगताः आरक्षकाः वार्ताहरान् अबन्धयत् च। घटनानुबन्धतया तमिल्नाट् सर्वकारं प्रति परिदेवनं दातुं वार्तासंस्थाभिः निश्चितमस्ति। 

Tuesday, June 26, 2018

दिल्यां सप्तदशसहस्रं वृक्षच्छेदनं नीतिपीठेन जुलाई चत्वारि पर्यन्तं निरोधितम्।

    नवदेहली>भवनव्यापारसमुच्चयस्य निर्माणाय दिल्यां सप्तदशसहस्र वृक्षाणां च्छेदनं कर्तुं केन्द्रसर्वकारेण कृतं प्रयत्नं दिल्ली उच्च न्यायालयेन निरोधितम्। जूलाई चत्वारि दिनाङ्कपर्यन्तमस्ति निरोधनम्।वृक्षच्छेदनाय हरितड्रैब्यूणलस्य अनुमतिः प्राप्तः वा इति न्यायालयेन अपृच्छत्।

    वृक्षच्छेदनं अधिकृत्य के के  मिश्रया दत्त निवेदनस्य परिगणने आसीत् नीतिपीठस्य परामर्शः।  दक्षिण दिल्याः सप्तानां कोलनीनां विकासाय वृक्षच्छेदनं केन्द्रसर्वकारेण न कुर्यादिति मिश्र महोदयानां निवेदम्।तदाभ्यन्तरे सप्तकोलनिषु एकस्य सरोजनी नगरस्य जनाः वृक्षान् आलिङ्ग्य चिप्को संग्रामेन रविवासरे आगतवन्तः।  १९७० संवत्सरे उत्तराखण्ड् द्शे प्रचारितः संग्रामः आसीत् चिप्को।

Monday, June 25, 2018

मेट्रो रैल् संविधानस्य उपदेष्टृरूपेण इ श्रीधरः नियुक्तः।
   नवदिल्ली> आराष्ट्रं मेट्रो रयिल् संविधानस्य मानदण्डनिर्णयाय नूतनसमितिः अायोजिता अस्ति। समित्याः अध्यक्षस्थाने इ श्रीधरः नियुक्तः।  समितिः प्रधानमन्त्रिणा अङ्गीकृता अस्ति। भारतस्य सार्वजनिकगतागतसंविधानस्य नवीकरणे सुप्रधानं योगदानं कृतवानासीत् श्रीधरः। दिल्ली मेट्रोरयिल् परियोजनायाः निर्माणं सम्पूर्णतया अस्य नेतृत्वे अासीत्। केच्ची मेट्रोरयिल् परियेजना भवति अस्य नेतृत्वे निर्मिता नूतना पद्धतिः। 
भिषजां निस्वार्थसेवा - प्रधानमन्त्री।
     नवदेहली>राष्ट्रस्य स्वास्थ्यक्षेत्रस्य सङ्कीर्णाः समस्याः परिहर्तुं भिषग्भिः तथा अन्ये स्वास्थ्य कर्मकारैः कृताः सेवाः अभिनन्दनार्हाः इति प्रधानमन्त्री नरेन्द्रमोदी।प्रतिमास आकाशवाणी कार्यक्रमस्य मन की बात् कार्यक्रमस्य पञ्चचत्वारिंशत् भागे भाषमाणः आसीत् सः।
      भारतस्य पाक्किस्थानस्य च मध्ये जाता क्रिक्कट् क्रीडा श्र्णीं परामृश्य आसीत् कार्यक्रमस्य आरंभः।अफ्खानिस्थान् राष्ट्रपत्या सह कृतस्य साक्षात्कारमधिकृत्य अपि तेन परामर्शः दत्तः।अनन्तरं अन्ताराष्ट्र योगदिनमधिकृत्य तथा आगामिनि भिषक्दिनमधिकृत्य च तेन अवोचत्।भारतस्य व्यवसाय उन्नति या तथा शैक्षिक क्षेत्रे  च डा. श्यामप्रसाद् मुखर्जी महोदयानां योगदानम् सः अस्मारयत्।
राष्ट्रस्य गतागतसंविधानम्  अधिकतया नवीकरिष्यति - भारतस्य प्रधानमन्त्री।
     नवदिल्ली> राष्ट्रे अत्याधुनिक-गतागतसुविधा एव सर्वकारेण लक्ष्यीक्रियते इति प्रधानमन्त्रिणा नरेन्द्रमोदिना उक्तम्। दिल्ली मेट्रोरेल् संस्थायाः हरितपट्टिकायाः उद्घाटनं कृत्वा भाषमाणः आसीत् सः। मेट्रोसेवां वीडियो कोण्फ्रन्सिङ् इति दृश्यश्रव्यमाध्यमेन अासीत् उद्धाटनम्।  मुण्डक अारभ्य बहादूरगढ् पर्यन्तं ११.२ किलोमीट्टर् मार्गः एव राष्ट्राय समर्पितः। अस्मिन् अवसरे मोदिना भणितं यत् नगरेषु सौविध्यपूर्णतया अल्पमूल्यात्मिकाश्च यात्रायाः प्रणाल्याः प्रवर्तनं प्रशासनस्य लक्ष्यमिति नरोन्द्रमोदिना उक्तम्। अाहत्य दिलीमेट्रोमार्गस्य दैर्घ्यः इदानीम् २८८किलोमीट्टर् अभवत्।

Sunday, June 24, 2018

वातशीतीकरणीनां  सामान्यतापमानं २४° इति न्यूनीक्रियते।
   नवदिल्ली> भारतराष्ट्रस्य वातशीतीकरणीनां सामान्यतापमानं चतुर्विंशति डिग्री इति न्यूनीकरतुं केन्द्रसर्वकारः। पर्यालोचयति। कतिपय मासाभ्यन्तरेण एवं भविष्यति इति ऊर्जमन्त्री वि के सिंहः विगतशुक्रवासरे अवदत्। वातशीतीकरणीनां निर्मातारः उपभोक्तृृृृ़णाम् स्वास्थ्याय अनुयेज्यतापमानः  शीतीकरण्याः उपरि लेखनीयम्  इति तेन निर्मातारः अादिष्टाः। मनुष्यस्य शारीरिकतापः ३६°- ३७° मध्ये भवति। किन्तु व्यवसायिक संस्थासु भक्ष्यशालासु च १८- २१° इति क्रमेण तापमानः संस्थापयति इत्यनेन  तत्रत्यानां जनानां स्वेदिका कम्पलादीनि उपयोक्तुम् निर्बन्धिताः अभवन्। एतत् ऊर्जस्य दुर्व्ययमेव भवति इत्यपि सः अवदत्। 

Saturday, June 23, 2018

केन्द्र-बालसाहित्य-पुरस्काराय डा सम्पदानन्दमिश्रः  चितः - संस्कृतस्य साफल्यम्।
     पुतुच्चेरी> ओडीषाराज्यस्य संस्कृतबालसाहित्यरचयिता डा. सम्पदानन्दमिश्रः २०१८ तमस्य बालसाहित्यपुरस्काराय चितः। महोदयेन विरचितं शनैः  शनैः इति पुस्तकस्य कृते भवति पुरस्कारः।    

     संस्कृतक्षेत्रे सुज्ञातस्य सम्पदानन्दस्य यत्नः बालनां कृते सरलतया मनोरञ्जकरूपेण संस्कृतभाषायाः प्रस्तुतिकरणे आसीत्। अनेन दिव्यवाणी नाम संस्कृत-रेडियो प्रसारणं २०१३ तमे ऐदंप्राथम्येन समारब्धम्। २४ होरापर्यन्तम् अस्ति अस्य प्रसारणम्। २०१४ तमे संवत्सरे मिश्रमहोदयः संस्कृतबालसाहित्यपरिषत् इति संस्थां समारब्धवान्। बालसाहित्यस्य पोषणाय अासीत् तस्य यत्नः।

साहित्य अक्कादमि संस्थया २१भाषातः पुरस्काराय पुस्तकानि स्वीकृतानि। तासु संस्कृतमपि अन्यतमा इत्येतत् सा संप्रति नवजीवना इत्यस्य निदानं भवति।

Friday, June 22, 2018

न्यूयोर्क्-नगरे प्रथमे अन्ताराष्ट्रिय-योगविचारसत्त्रे गुरुवरः महामहोपाध्यायः डा. जि गङ्गाधरन् नायर् महोदयः भाषणं करोति सम्प्रतिवार्तापत्रिकायाः तथा दृश्यवाहिन्यः निदेशकः भवति अयम्।
मा गच्छतु गुरो- आक्रन्दनेन छात्राः।
         चेन्नै> छात्राणां प्रियंकरः भवति भगवान् नामकः गुरुः।  तस्मै इदानीं स्थानान्तरणम् इति श्रुत्वा छात्राः क्रन्दिताः तेषां रक्षाकर्तारः अपि क्रन्दिताः। मा गच्छतु इत्युक्त्वा छात्राः तम्  आश्लिष्टवन्तः। गुरुशिष्य बन्धस्य दुर्लभदृश्यमासीत्  चेन्नै समीपे तिरुवळ्ळूरस्थ वळ्ळियगरं सर्वकारीयोच्छविद्यालये। तत्रत्यस्य आङ्गलेयाध्यापकस्य जि भगवानस्य स्थानान्तरणम् एव छात्रान् सङ्कटस्य कारणम्। रक्षाकर्तारः अपि एतस्य स्थानान्तरणं विरुध्य प्रतिषिद्धाः। अनध्ययनेन सर्वे छात्राः बहिर्गताः। भगवान् अध्यापकरूपेण नास्ति चेत् छात्रान् विद्यालयं प्रति न प्रेषयते इति रक्षाकर्तारः नियमसभा सामाजिकानां पुरतः अवदत्।
छात्राणां तथा रक्षाकर्तृृृृणाम् आवश्यं प्राध्यापकेन अरविन्देन शिक्षाविभागस्य अधिकारिणः पुरतः नयवेदितम्। स्थानान्तरणं दशदिनेभ्यः निवारितम् अधिकारिभिः।

     षट्विंशतिवर्षदेशीयस्य अस्य प्रथमा नियुक्तिः भवति इयम्।  तस्य अागमनेन छात्राणां आङ्कलेयाध्ययने प्रगतिः दृश्यते। छात्राः सर्वे उत्तीर्णतां यान्ति।  बुभुक्षितानां कृते अन्नमपि अनेन दीयते। स्वल्पेनैव कालेन  छात्राणां हृदयेषु चिरप्रतिष्ठितः अभवत् सः।
यू ए ई राष्ट्रे मासत्रयात्मकं सामाजिकम् अपराधक्षमादानम्।
   दुबाय् > यथानुसृतम् अधिवासपत्रं  विना ये यू ए ई राष्ट्रमधिवसन्ति तेभ्यः शासनदण्डनं विना स्वदेशं प्रतिगन्तुं सन्दर्भः विधीयते तद्राष्ट्रेण। ओगस्ट् मासस्य प्रथमदिनाङ्कादारभ्य मासत्रयपर्यन्तम् इदं क्षमादानं प्राबल्ये वर्तिष्यते। 
    गतैः कतिपयसप्ताहैः 'विसा'पत्रसम्बन्धिषु विषयेषु यू ए ई राष्ट्रेण अनुवर्तमानानां परिष्काराणाम् अनुस्यूतता भवतीदं क्षमादानम्।
विश्वैक्यस्य  शक्तिस्रोतः भवति योगः - भारतस्य प्रधानमन्त्री।
    देराडूण्>  विश्वं योगं  आलिंगति अन्ताराष्ट्र योगदिनं अस्य सूचनाः एव आविश्वं प्रसारयति  इति प्रधानमन्त्री नरेन्द्रमोदी। आयुरारोग्य-सोख्यस्य अन्वेषणे योगदिनं विश्वस्य बृहत् परम्परा जातम् इति तेन अवदत्। दराडूण् फोरस्ट् इन्टिटूषन् मध्ये योगदिनस्य उद्घाटनं कृत्वा भाषमाणः आसीत् सः। दराडूणतः डब्लिन् पर्यन्तं षाङ्हाईतः चिक्कागो पर्यन्तं  जक्कार्तातः जोहन्नस्बर्ग् पर्यन्तं केवलं योगः  एव अस्ति।
   अतिशीघ्रं प्रचलमाने समाजे एकस्य व्यक्तेः शरीरं मनः मस्तिष्कं च एकीकृत्य योगः  शान्तिः  प्रददति इति प्रधानमन्त्री अभिप्रैति।
    अन्ताराष्ट्र योगदिनस्य भागत्वेन राष्ट्रे सर्वत्र विपुलानि कार्यक्रमाणि प्रचलन्ति। उत्तराखण्ड् राज्ये ५०००० जनानां योगप्रक्रियायां प्रधानमन्त्रिः भागभाक् अभवत्। राफि मार्ग्तः राज् पथ् पर्यन्तं इण्ड्यागेट् परिसरः च जननिबिडं भवति। सहस्रशः जनाः आस्थाने योगासनं कर्तुं समागताः। विविधाः संस्थाः योगदिनाचरणाय राज् पथे आगताः।
      केन्द्र-परिस्थिति मन्त्री हर्षवर्धेनेन सह अनेके प्रमुखाः दिल्यां योगाभ्यासे भागभाजः अभवन्। केन्द्रमन्त्रिणः राज्नाथ् सिंहः लख्नौ नगरे नितिन् गड्करी नाग्पूर् नगरे सुरेष् प्रभुः  चेन्नै मध्ये प्रकाश् जावडेक्करः  मुबाई मध्ये उमाभारती रुद्रप्रयागे रविशंकर प्रसादः पाट्नामध्ये केन्द्र-नैपुण्यविकसनसहमन्त्री अनन्तकुमार् हेड्गे कोच्ची मध्ये च भागभाजः अभवन्।
रासवस्तुमयाः 12,000 किलो मिताः मत्स्याः गृहीताः।
        तिरुवनन्तपुरम्>  केरळराज्यस्य भक्ष्यसुरक्षा विभागेन रासवस्तुमयाः 12,000 किलो मिताः मत्स्याः गृहीताः। अमरविळ घट्टकुट्यां    कृतायां शोधनायामेव फोर्मालिन् नाम रासवस्तु परिषिञ्च्य विक्रयणाय आनीतान् मत्स्यान् अपश्यन्। इतरराज्येभ्यः अानीतेभ्यः 6000 किलोमितेषु मत्स्येषु फोर्मालिन् अधिकतया अासीत्।

    वाळयार् घट्टकुट्यां कृतायां शोधनायां 6000 किलो मत्स्याः उपयोगहीनाः इति स्वास्थ्यमन्त्रिणः कार्यालयस्य वार्तालेखे विज्ञापितम्। प्रतिकिलोमितेषु मत्स्येषु 63 मिल्लीग्रां फोर्मालिन् अस्ति इति सेन्ट्रल् इन्स्टिट्यूट् ओफ् फिषरीस् टेक्नोलजि संस्थायाः परीक्षणशालायाः शोघनया प्रमाणीकृतम्।

   मृतशरीराणि जीर्णतां विहाय संरक्षितुम् उपयुज्यमानं रासवस्तु भवति फोर्मालिन्। अस्य उपयोगेन अामाशयस्य पचनव्यवस्थायाः नाशः अर्बुदादिरेगाः च फलम्।

Thursday, June 21, 2018

सामाजिकसुरक्षानिवृत्तिवेदनवितरणाय नूतना संस्था।
तिरुवनन्तपुरम्> सामाजिक-सुरक्षा-निवृत्तिवेदन-वितरणाय नूतना संस्था अायोक्ष्यते केरळसर्वकारेण। धनकार्य विभागस्य संरक्षणायां भवति नूतन स्थापना। विषयेടस्मिन्  मन्त्रिसभायाः निर्णयः समभवत्। निवृत्त वेतनवितरणाय धनं राज्यसर्वकारः संस्थायै प्रदास्यति। संस्थायां १००℅ भागाधिकारः सर्वकारस्यैव भविष्यति। निदेशकसम्त्यध्यक्षः धनमन्त्री प्रबन्धकनिर्देशकः धनविभागस्य  सचिवः च भविष्यतः। विविधक्षेमनिधि आयोगोन एव इदानीं न्वृत्तवेदनानि वितीर्यते। विविध-विभागतः जायमान नियन्त्रेणेन निवृत्तवेतनवितरणे विलम्बं कारयति इत्यनोन एव नूतनप्रक्रमः।
विश्वकल्याणाय योगः - अद्य विश्व योगदिनम्- ।

Wednesday, June 20, 2018

उष्णवातेन ओडीषायां विद्यालयोद्धाटनम्  विस्तारितम्।
भुवनेश्वरम्> शक्तेन उष्णवातेन ओडीषायां विद्यालयोद्धाटनम्  विस्तारितम्।  उष्णकालविरामानन्तरं विद्यलयोद्घाटने एव  विलम्बः।  जूण्मासस्य२६ दिनाङ्के उद्घाटनं भविष्यति इति मुख्यमन्त्री नवीन पटनायकः अवदत्। एप्रिल्मासस्य २५ दिनाङ्के पिधानं कृतं विद्यालयं जुण्मासस्य १८ दिनाङ्के उद्घाटयितुं निश्चितमासीत् ।
कूपीजले विषांशः। 
   तिरुवनन्तपुरम्- > केरलराज्ये विक्रीते कूपीजले विषसान्निध्यम्। विना शुद्धीकरणं जलविक्रयणं कृतानां  दशसंस्थानां प्रवर्तनं निरोद्धुं भक्ष्यसुरक्षाविभागेन निर्देशः दत्तः। तान् प्रति नियमक्रियाः अपि आरब्धाः। मक्टोवल्स्, गोल्डन् वाली, ग्रीन्वाली इत्यादि प्रमुखानां कूपीजलानां शुद्धता भक्ष्यसुरक्षाविभागेन निरीक्षिता।  ब्लू ऐरिस्, अशोका, मौण्ड् मिस्ट् अक्वा सेयर् , बेसिक्, टिप्लोमाट्, बिस्ट्रोल्, इत्यादीन् इतः परं विक्रयणं न कुर्यादिति निर्दिष्टम्। संस्थाभिः जलादानं शुचित्वं विना कुर्वन्ति इति निरीक्षणे व्यक्तं जातम्। भक्ष्यसुरक्षा विभागस्य आवेदनं भक्ष्यसुरक्षा अध्यक्षाय राजमाणिक्याय प्रदत्तम्।

   राष्ट्रे विक्रीतेषु कूपीजलेषु दशसु त्रीणि मलिनजलयुक्तानि इति केन्द्र-भक्ष्यमन्त्रिणा सी आर् चैधरिणा लोकसभायां प्रख्यापितम्। पलास्तिक-चूर्णयुक्तानि भूरिशानि कूपीजलानि। तानि अर्बुदादि अतिमारक रुग्णहेतूनि भवन्ति।