OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, May 19, 2018

संस्कृताध्यापक फेडरेषन् इति दलस्य नेतृपरिशीलनशिबिरम् समारब्धम्‌ ।

गुरुवायुपुरे शिक्षकसदने गुरुवायूपुरदेवस्वं प्रशासकः शशिधरः द्विदिनात्मकशिबिरस्य उद्घाटनं करोति। फेडरेषन् दलनेतारः सि पि सनलचन्द्रः पि एन् मधुसूदनः राजगोपालः च समीपे वर्तन्ते।

क्यूबाराष्ट्रे विमानापघातेन शताधिकाः मृताः।
       क्यूबाराष्ट्रे १०४ यात्रिकैः ९ विमानकर्मकरैः सह विमानम् अपघाते पतितम्। शताधिकाः मृताः गुरुतरया क्षतेन त्रयः आतुरालयं प्रविष्टाः।  हवान प्रदेशस्थ होसेमार्ति विमाननिलयात् उड्डयनं कृत्वा विलम्बं विना अपघातम् अभवत् ।  क्यूब सर्वकारस्य  बोयिङ् ७३७ विमानम्  एव भग्नम्। पूर्वदेशस्थ होल्ग्विन् नगरं प्रति गच्छत् आसीत् विमानम्। विमाननिलयस्य समीपे क्षेत्रे पतित्वा विस्फोटनम् अभवत्l भूरिजनाः अपघातेन मृताः इति क्यूबस्य राष्ट्रपतिः मिग्वेल डियासः अवदत्। 
तैलस्य मूल्यम् न्यूनीकरणीयम् - सौदिं प्रति भारतम्।
       नवदिल्ली> तैलेन्धनस्य निरन्तरमूल्यवर्धनं नियन्त्रितुं प्रक्रमः स्वीकरणीयः इति केन्द्र पेट्रोलियं मन्त्री धर्मेन्द्रप्रधानः सौदीअरेब्यराष्ट्रं प्रति अवदत्। तैलस्य मूल्यवर्धनं भारतस्य सम्पद् व्यवस्थायां प्रतिकूलताया बाधते इति सौदी अरेब्याराष्ट्रस्य व्यवसाय विभागमन्त्रिणा साकं कृते दूरवाणीभाषणे सूचितम्। प्रेट्रोल् तैलस्य मूल्यं बारल् मितस्य ८० डोलर् समागच्छति इत्यनेन कारणेन  आसीत् दूरवाणी भाषणम् । उभययोः राष्ट्रयोः साह्यकरणे तथा तैल विपण्यः इदानीन्तन अवस्थाम् अधिकृत्य च आसीत् भाषणम् इति औद्योगिकावेदनम्। उत्पादकैः सह भाषणं कृत्वा समस्यापरिहाराय क्रियान्वयः भविष्यति इति सौदीराष्ट्रेण उक्तम्॥

Friday, May 18, 2018

सर्वकारोद्योगिनां जैविकविशेषताम् अनुमीय उपस्थित्यालेखनम्।
      तिरुवनन्तपुरम्> केरलराज्ये सर्वकारोद्योगिनां  कृते उपस्थितिमुद्रणाय विशेषविधानं सज्जीक्रियते इति केरलस्य मुख्यमन्त्री पिणरायिविजयः अवदत्I ओक्टोबर् मासादारभ्य नूतनसंविधानस्य निवेशः भविष्यति। सर्वकारीयसेवनानि शक्तीकर्तुं सर्वकारेण प्रामुख्यं कल्पते। एवं चेत् प्रातः आगत्य हस्ताक्षरंकृत्वा अन्यत्र गतवतां बाधा भविष्यति। जनानां सौविध्यमेव उद्योगिनां लक्ष्यं भवितव्यम् इत्यपि तेनोक्तम्।
राज्यपालस्य यद्यूरप्पनिमन्त्रणं विरुद्घ्य दत्तानां परिदेवनानाम् अवलोकनम् सर्वोच्चन्यायालयेन अद्य क्रियते।
दिल्ली> कर्णाटकसर्वकारायोजनायै यद्यूरप्पः राज्यपालेन आमन्त्रितः इति विषयमधिकृत्य सर्वोच्चन्यायालये न्यायव्यवहारं प्रचलिष्यते। भूरिपक्षम् उक्त्वा तेन राज्यपालस्य समक्षं प्रदत्तौ लेखौ अपि न्यायालयस्य पुरतः समर्पयिष्ये। बि एस् यद्यूरप्प मुख्यमन्त्रित्वेन अनुवर्तिष्यते वा इति सर्वे अवलोकयन्ति।
आर् एस् पुर देशे पाकिस्थानस्य  गोलिकाप्रहरः - सीमासैनिकः मृतः।
           श्रीनगरम्>  गोलिकाप्रहरस्थगनवाचम् उल्लङ्घ्य पाकिस्थानः जम्मु काश्मीरस्थ आर् एस् पुरदेशे पुनरपि गोलिकाप्रहरमकरोत्I प्रवृते अत्याचारे सीमसुरक्षाभटः हतः। प्रदेशवासिषु द्वौ क्षतौ। नियन्त्रणरेखाम् उल्लङ्घ्य पाकिस्थानेन आक्रमणं कृतम् इति अस्ति आवेदनम्। सीमाप्रदेशस्थानां विद्यालयानां कृते सर्वकारेण विरामः ख्यापितः।

Thursday, May 17, 2018

कर्णाटके भा ज पा दलाय आमन्त्रणम्। 
    बेङ्गलुरु > कर्णाटके राजनैतिकाकाङ्क्षायाः तात्कालिकविरामः। १०४ स्थानानि प्राप्तवत् भाजपादलं मन्त्रिसभारूपवत्करणाय राज्यपालेन वाजुभायि वालवर्येण आमन्त्रितम्। दलनेतुः  यदूर्यप्पस्य   मन्त्रिमण्डलरूपवत्करणस्य अधिकारवादः राज्यपालेन अङ्गीकृतः आसीत्। विधानसभायां भूरिपक्षनिर्णयाय १५ दिनात्मकः कालश्च लब्धः।

Wednesday, May 16, 2018

विद्युत् चतुश्चक्रिकाणां द्विलक्षं तथा विद्युत् द्विचक्रिकाणां च कृते त्रिंशत् सहस्ररुप्यकाणां च न्यूनत्वम्।
डॉ अभिलाष् जे
     नवदेहली - राष्ट्रे पेट्रोल् टीसल् यानानि सम्पूर्णतया निष्कास्य परिस्थिति मित्र यानानां व्यापनाय केन्द्रसर्वकारेण ९४०० कोटि रूप्यकाणां योजना आविष्क्रियते। एतेन वायुमलिनीकरणं न्यूनीकर्तुं शक्यते। अतः अस्मिन् क्षेत्रे निक्षेपं प्रोत्साहयितुं बहूनि सौविध्यानि दातुं सर्वकारेण आलोच्यते। पुरातनानां यानानां   नाशं कृत्वा नूतनानां विद्युत् यानानां स्वीकरणाय अधिकाधिकं सार्धद्विलक्षात्मकं रूप्यकाणि न्यूनीकृत्य सर्वकारः दास्यति।
     वेगवतां सार्धैकलक्षोपरि मूल्यवतां द्विचक्रयानानां कृते त्रिंशत् सहस्ररूप्यकाणि तथा एकलक्षात्मकरूप्यकाणां द्विचक्रयानानां कृते विंशतिसहस्ररुप्यकाणां पञ्चलक्षात्मक त्रिचक्रिकाणां पञ्चसप्तति सहस्ररुप्यकाणां पञ्चदशलक्षात्मकस्य चतुस्चक्रिकाणां कृते द्विलक्षपर्यन्तं, दशलक्षवतां लघु व्यवसायिक यानानां कृते सार्धद्विलक्षं त्रिकोटि रूप्यकवतां बस्यानानां कृते पञ्चाशत् लक्षं च सर्वकारेण न्यूनीकरिष्यते। परिष्कारोयं निबन्धनाधिष्ठतं स्यात्।
    आगामिनि पञ्चवर्षेषु एतादृशपरिवर्तनाय १५०० कोट्रूप्यकाणां व्ययः भविष्यति। विद्युत् चार्जिङ् केन्द्राणि स्थापितुं १००० कोटि रूप्यकाणां व्ययः भविष्यति। प्रायः पञ्चलक्षयानानि एवं परिवर्तयन्ति। तेषु भूरिशः अशीतिप्रतिशतं द्विचक्र त्रिचक्रयानानि स्युः। एतादृशपरिवर्तनेन यानक्षेत्रे बहु बृहद् परिवर्तनं भविष्यति।
दिल्याम् अन्तिमे यामे धूलीवातः - व्यापकनाशः 
      नवदिल्ली> भारतराजधान्याम् अतिप्रभाते त्रिवादनात्‌ आरभ्य जातेन वातेन महान् नाशः जातः। ७० कि.मी वेगेन वातः वाति स्म। वाहनानाम् उपरि वृक्षाः  पतिताः। भवनानि भग्नानि। रविवासरात् आरभ्य इतःपर्यन्तं ८० जनाः मृताः । उत्तरप्रदेशे  ५१ जनाः मृताः।
      जम्मुकाश्मीर: हिमाचल प्रदेशः, उत्तरखण्डः, उत्तरप्रदेशस्य दक्षिणभगाः इत्येदेषु देशेषु वज्रपातः वातः च शक्तिं प्राप्स्यतः इति केन्द्रवातावाणविभागेन पूर्व सूचना प्रदत्ता। राजस्थानम् पश्चिमबंगालः बीहारः छत्तीस्घट् इत्येतेषु राज्येषु अपि धूलीवातः भविष्यति इत्यपि पूर्वसूचना अस्ति।

Tuesday, May 15, 2018

डॉ. वाई.एन्. राव् वर्यस्य ‘संस्कृत-पाठान् पठत’ इति पाठ्यक्रमस्य चक्रम्-8 इत्यस्य आरम्भः अभवत्

    हैदराबाद्> डॉ. वाई.एन्. राव्-वर्यः 80-वर्षीयः हैदराबाद्-नगरस्थः (तेलङ्गाणा राज्ये, भारते) लब्धप्रतिष्ठः भाषावैज्ञानिकः अस्ति।  सः षड्भ्यः वर्षेभ्यः देवभाषां – संस्कृतं पाठयन्नस्ति तदर्थम् अन्तर्जालमाध्यमेन ‘संस्कृत-पाठान् पठत’ इति आधारभूत-संस्कृत-पाठ्यक्रमं ई-मेल – द्वारा निश्शुल्कं चालयति च।   डॉ. राव्-वर्यः पुदुच्चेरीस्थस्य श्री-अरविन्द-भारतीयसंस्कृति-संस्थानस्य (साफिक्) पक्षतः उपर्युक्तपाठ्यक्रमं चालयति।

     उपर्युक्तपाठ्यक्रमस्य सप्तचक्राणि सफलतया समाप्य सः 8-मस्य चक्रस्य     18-02-2018-दिनाङ्के प्रारम्भं कृतवान् अस्ति। अस्मिन् पाठ्यक्रमे 52 साप्ताहिकाः पाठाः भवन्ति।  अस्मिन् पाठ्यक्रमे 2,500 छात्राः प्रवेशं प्राप्तवन्तः।   तेषु 85 छात्राः आस्ट्रेलिया, दुबाई, जर्मनी,  ओमन्, सौदीअरेबिया, स्विट्जर्लैण्ड्, यू.के., यू.एस्.ए., इत्यादि-विभिन्न-अन्य-देशेभ्यश्च सन्ति। अतीव रुचिकरविषयः  तु  विविधदेशेभ्यः, मातृभाषाभ्यः, धर्मेभ्यः, विश्वासेभ्यः च, 7-तः 87-पर्यन्त-वयस्काः च सन्ति अस्मिन् पाठ्यक्रमे।

     यदा एषः 52-साप्ताहिक-पाठानां पाठ्यक्रमः समाप्तः भवति तदा अन्तर्जाल-माध्यमेन आन्-लाइन् वेब्-आधारित-परीक्षा भविष्यति।  तस्यां परीक्षायाम् उत्तीर्णानां छात्राणां प्रतिभापाटवानुसारं श्रेण्यः दीयन्ते। श्री-अरविन्द-भारतीयसंस्कृति-संस्थानस्य (साफिक्) पक्षतः उत्तीर्णच्छात्राणां प्रमाणपत्राणि दीयन्ते।

    श्रीमान् जे.एस्. शास्त्री-वर्यः 62-वर्षीयः महाराष्ट्र वित्तकोशतः सेवानिवृत्तः सहायक-महानिदेशकः अस्मिन् पवित्रकार्ये डॉ. वाई.एन्. राव् महोदयेन साकं मिलित्वा निरन्तरं सहकारं कुर्वन् अस्ति।
'नास' संस्थायाः विमानछायाग्राही कुजग्रहं परितः भ्रमणं करिष्यति।
     वाषिङ्टण्> कुजस्य आकाशे विमानछायाग्राही डाययितुं  नासया नूतनी योजना आविष्क्रियते। योजनार्थं 'मार्स् हेलिकाप्टर्' इति नामनि नूतनविशेषयन्त्रः निर्मितः। 2020 संवत्सरस्य रोवर् योजनायाम् अयं विशेष विमानछायाग्राही अन्तर्भवति। कुजस्य आकाशदृश्यानां चित्रमुद्रणं कर्तुमुद्दिश्य भवति अस्य निवेशनम्। 1.8 किलो भारमिता भवति एषः। 
      सौरोर्जे प्रवर्तमानस्य रोवर् यन्त्रस्य निर्देशानुसारमेव भवति विमानछायाग्राह्यः प्रवर्तनम् I एकवारं 90 क्षणपर्यन्तं प्रवर्तनं करिष्यति अयं छायाग्राही।
जूण् प्रथमदिनाङ्कात् विद्यालयेषु अध्ययनारम्भः।
     तृश्शिवपेरूर् > ग्रीष्मकालविरामानन्तरं केरलानां सामान्यविद्यालयाः जूण् प्रथमदिनाङ्के शुक्रवासरे एव  नवीनाध्ययनाय उद्घाट्यन्ते। द्वितीयदिनं प्रवृत्तिदिनत्वेन च सर्वकारेण निर्णीतम्।  २२० प्रवृत्तिदिनानि आगामिनि अध्ययनसंवत्सरे भवितव्यानि इत्यत एव एतादृशः निर्णयः। विद्यालयेषु मध्याह्नभोजनपरियोजनायै केन्द्रसर्वकारस्य धनादेशं लब्धुं २२० प्रवृत्तिदिनानि आवश्यकानि।

Monday, May 14, 2018

भीत्याम् उत्तरभारतम् - पूर्वसूचना प्रदत्ता - मृतानां सङ्ख्या वर्धते|
       नवदिल्ली> आराष्ट्रम् अनुभूयमानेन वज्रपातेन धूलीवातेन च मृतानां सङ्ख्या 40 अधिगता। उत्तरप्रदेशे 18 आन्ध्राप्रदेशे 8 तेलङ्कानादेशे 3 बङ्गाले 9 दिल्यां 5 इति क्रमेण जनाः रविवासरात् आरभ्य सोमवासरस्य (अद्य)प्रभातपर्यन्तं  मृताः। मृतानां सङ्ख्या इतोऽप्यधिकं स्यात् इति आशङ्कायते। अधिके जनाः क्षताः सन्ति। आगामिनि 48 तः 72  होरापर्यन्तम् उत्तरभारते महावातः वज्रपातः च भविष्यतः इति वातावरणनिरीक्षणविभागेन पूर्व सूचना प्रदत्ता।
      अतिशक्तेन धूलीवातेन वृष्ट्या च दिल्यां नागरजीवनं दुष्करमभवत्।  70 किलोमीट्टर् वेगेन सञ्जातेन वातेन सह वृष्टिः अपि आसीत् इत्यनेन मेट्रोरेल् व्योम-स्थलमार्ग-गतागतानि स्थगितानि। विद्युत् अपि स्थगिता। दिल्लीनगरस्य प्रान्तनगरेषु अपि अवस्था भिन्ना नासीत् ।
वयोधिकानां राक्षाकर्तृणां  परित्यागः - षण्मासं कारावासः।
     नवदिल्ली > वयोधिकाः राक्षाकर्तारः अपत्यैः रक्षितव्याः। नो चेत् अपत्यानि षण्मासं कारावास दण्डार्हानि भवेयुः इति नियमभेदं कर्तुं केन्द्रसर्वकारेण निश्चितम्। इदानीं दण्डनकालः मासत्रयं वर्तते। किन्तु वृद्धाः पितरः  अपत्यैः बहिष्कृताः इति वार्ताः राष्ट्रस्य विविध भागेभ्यः प्रतिदिनम्  अधिकतया आगच्छन्ति। अनेन कारणेन एव अयं निश्चयः इति सामूह्यनीति-मन्त्रालयेन उक्तम्। नूतननियमस्य परिधौ अधिके बान्धवाः अन्तर्भविष्यन्ति। पोष्यपुत्रकः / पुत्रिका, द्वितीये विवाहे जाताः , पुत्रवधू , पुत्र्याः पतिः च वृद्धानां संरक्षणस्य उत्तरदायिनः भवन्ति।  पौत्रः पौत्री वा भवतु अल्पवयस्काः  चेदपि वृद्धपीडनं क्रियते चेत् दण्डार्हाः भविष्यन्ति। 
मुम्बय्याम् आक्रमणं कृतवन्तः पाक् भीकराः - नवास् शरीफः। 
      लाहोर् > २००८ नवम्बर् २६ दिनाङ्के मुम्बय्यां कृतस्य भीकराक्रमणस्य आसूत्रकाः पाकिस्थानीयाः भीकराः , ते अधुनापि तत्र स्वैरं विहरन्तः इति पाकिस्थानस्य भूतपूर्वः प्रधानमन्त्री नवास् षरीफः उक्तवान्। पाकिस्थानस्थानीयां 'डोण्' नामिकां दिनपत्रिकां प्रति कृते अभिमुखे एव सः तद्देशस्य देशविरुद्धताम् 
 अङ्गीकृतवान्।

Sunday, May 13, 2018

नेपालदेशेन भारतं विरुद्ध्य उपयोजियितुम् अनुज्ञा न दीयते- ओली 
    काठ्मण्डुः> भारतस्य अभिलाषान् प्रति अनुभावपूर्णतया तिष्ठति नेपालः इति नेपालस्य प्रधानमन्त्री के पि शर्म ओली अवदत्। नेपालस्य प्रदेशाः भारतविरुद्धप्रवर्तनाय कदापि न दीयते  इति शर्मा  ओली नरेन्द्र मोदिने वाक् दत्तवान्। भारतविदेशकार्य सचिवः विजय् गोखले एवम् आवेदितवान्। भारतस्य प्रधानमन्त्रिणः दिनद्वयात्मकनेपालसन्दर्शनम् अधिकृत्य पत्र-दृश्यमाध्यमान् प्रति भाषमाणः आसीत् सः। ओलीमहोदयस्य वाक् अतिप्राधान्यम् आवहति। उभययोः राष्ट्रयोः प्रधानमन्त्रिणोः चर्चायां भारतस्य तृप्तिः अस्ति इत्यपि सः अवदत्।
    भारतेन सह 1850 किलोमीट्टर् दूरं सीमां पालयति नेपालः। सदा उद्घाटिता सीमा इत्यनेन द्वयोः राष्ट्रयोः नयतन्त्रबन्धस्य शक्तीकरणे सीम्नः अद्वितीयं स्थानमस्ति इति संयुक्तवार्तामेलने मोदिना उक्तम्।
कोल्कत्ताबङ्गलुरुदलयोः विजयः 
-रजीष्‌ नम्पीशः
      बङ्‌गलुरु > विवो ऐ पि एल् २०१८ सपर्यायां ह्यः सम्पन्नक्रीडयोः कोल्कत्ताबङ्गलुरुदलयोः विजयः। कोल्कत्तादलं ३१ धावनाङ्कैः पञ्जाबदलं पराजयत्। प्रथमक्रीडनवेलायां कोल्कत्ता ६ क्रीडकानां नष्टेन २४५ इति अस्याः सपर्यायाः बृहदङ्कान् समपादयत्। कोल्कत्तादलाय सुनिल् नरैन् ३६ कन्दुकेभ्यः ७५ धावनाङ्कान्, नायकः कार्तिक् २३ कन्दुकेभ्यः ५० धावनाङ्कान् च प्राप्तवन्तौ। प्रतिक्रीडनावसरे पन्जाबदलाय राहुलः अश्विन्  च उत्तमरीत्या  क्रीडितवन्तौ। किन्तु अन्यैः कैरपि सामर्थ्यं न प्रकटितम्। अङ्कस्थितिः- कोल्कत्ता नैट् रैडेर्स् २४५/६ किङ्स् इलवन् पञ्जाब् २१४/८. अन्यस्यां क्रीडायां बङ्गलुरुदलं ५ क्रीडकैः दल्हीदलं पराजयत्। ऋषभपन्तस्य प्रकटनेन दल्हीदलं ४ क्रीडकानां नष्टेन १८१ धावनाङ्काः समपादयत्। पन्त् ६१ धावनाङ्कान् प्राप्तवान्। प्रतिक्रीडनावसरे बङ्गलुरुदलं कोहलि-डिविलेर्स् सख्ययोः प्रकटनेन ५ क्रीडकानां नष्टेन विजयं प्रापयत्। कोह्लिः७० ,डिविलेर्स् ७२ च धावनाङ्कान् प्राप्तवन्तौ। अङ्कस्थितिः- दल्ही डेर्डेविल्स् १८१/४ रोयल् चलञ्चेर्स् बङ्गलुरु-१८७/५.

Saturday, May 12, 2018

बालभारती -विद्यालयेऽद्वितीया संस्कृतसमूहगानस्पर्धानुष्ठिता
-पुरुषोत्तमशर्मा
    करोल्-भाग् नवदिल्ली>नवदिल्ल्यां राजेंद्रनगर-सर गंगाराम-चिकित्सालय-मार्गस्थे बाल भारती पब्लिक्-विद्यालये हिन्दी चलच्चित्र-गीतानां संस्कृतानूदित-रूपस्य अन्तर्विद्यालयीया समूहगान-प्रतिस्पर्धा समनुष्ठिता। अस्यां प्रतिस्पर्धायां दिल्लीस्थानां दश-निजीयविद्यालयानां  षष्टिमिता: छात्रा: भागमभजन्त।


    प्रतिसप्ताहं डी. डी. न्यूज़ वाहिन्याम् प्रसार्यमाणे लोकप्रिये संस्कृतपत्रिकाकार्यक्रमे 'वार्तावली' इत्येतस्मिन् प्रस्तूयमानां 'संस्कृतचलचित्रगीतानुवादप्रतियोगितामनुसृत्य एव  बालभारती पब्लिक्-विद्यालयेन  सर्वप्रथमतया एषा सामूहिक-संस्कृत-चलचित्र-गीत-गान-प्रतिस्पर्धा' समनुष्ठिता।

    अस्यां प्रतिस्पर्धायां  दिल्लीस्थानां निजीयविद्यालयानां छात्रै: प्रतिभागिता  विहिता 'ज्योति कलश छलके','ये तो सच है की भगवान है', 'ना कजरे की धार, ना मोतियों के हार', 'है प्रीत जहाँ की रीत सदा, मैं गीत वहाँ के गाता हूँ','तुझे सब है पता, मेरी माँ','स्वॅग से स्वागत','धीरे धीरे से मेरी ज़िन्दगी में आना' सनम रे, सनम रे , सन्निभानि हिन्दी बॉलीवुड गीतानि  छात्रै: अत्यंत समुत्साहपूर्वकम् आत्मविश्वासेन सह संस्कृतभाषायां प्रस्तुतानि |

   बालभारती पब्लिक्-विद्यालयस्य प्रधानाचार्यस्य श्रीलक्ष्यवीरसहगल-वर्यस्य तत्वावधाने संस्कृतविभागेन  समायोजितायाम् अस्यां प्रतिस्पर्धायां समागतै: प्रतिस्पर्धकै: छात्रदलै: एतदतिरिच्यापि विभिन्न-अधुनातनानि पुरातनानि च हिन्दी चलच्चित्रीय-गीतानि स्वर-लय-ताल-पूर्वकं संस्कृतभाषायां सम्प्रस्तूय श्रोतृ-समवायस्य मनांसि भृशं रंजितानि। प्रतिस्पर्धाया: मध्ये मध्ये अस्यैव विद्यालयस्य-छात्रै: विभिन्न-भारतीय-शास्त्रीय-नृत्यानि अपि प्रस्तूय जनमनांसि प्रह्लादितानि।  प्रतियोगितायां विभिन्न विद्यालयानां षष्टिकक्षात: दशमीकक्षा पर्यन्तमधीयानै: छात्रै: प्रतिभागिता विहिता।  कार्यक्रमस्य शुभारम्भ: कनिष्ठवर्गीय-छात्राणां सरस्वतीवन्दनापूर्वकम् अभवत्। प्रतिस्पर्धायां एन.सी.ज़िन्दल पब्लिक् विद्यालययेन प्रथमस्थानमधिगतम्, पंजाबी बागस्थ: हंसराजमॉडल् विद्यालय: द्वितीयस्थानभाजनीभूत:। तृतीये स्थाने च पीतमपुरास्थ: बालभारती पब्लिक् विद्यालय: व्यराजत।  अन्तर्विद्यालयीये संस्कृत-समूहगान-प्रतिस्पर्धा-कार्यक्रमे विशिष्टातिथित्वेन समुपस्थितया बालभारती विद्यालयस्य पूसारोड़मार्गस्थस्य परिसरस्य प्रमुखया डॉक्टर सुनीतागेहानी वर्यया कार्यक्रमस्य अवसान-समये प्रोदितं यत्
  संस्कृतं सर्वभाषाणां  जननी वर्तते। अत: संस्कृतस्य  संरक्षणाय प्रसाराय च विद्यालयीय-स्तरे  एतादृशानां विशिष्ट-कार्यक्रमाणामायोजनमत्यावश्यकमस्ति येन लघु-बालकेषु संस्कृतस्य सांगीतिक-पक्ष:, शृंगारिक-पक्षश्चापि बुद्धिपथे सम्प्रविशेताम् छात्राश्च संस्कृतं प्रति समाकृष्टा: स्यु: ।

     प्रतियोगितायां *निर्णायकरूपेण संस्कृतसेवक:, संस्कृतप्रचारक:, संस्कृतानुसन्धाता च  श्रीसुनील जोशी महोदय: , बालभारती विद्यालयस्य च संगीतशिक्षक: श्रीसुमनकुमारझा महोदय:* उपस्थितौ आस्ताम्। निज  निर्णायकीय-वक्तव्ये सुनीलजोशीवर्येण प्रोक्तं यदेतादृशम् अद्वितीयम् अद्भुतं च नूतनं समूहगान-स्पर्धायोजनं   दिल्लीस्थेषु विद्यालयेषु न कुत्रापि मया व्यलोकि। वस्तुतः एतादृशायोजनेन बाल-भारती-पब्लिक्-विद्यालय: अन्येभ्यो विद्यालयेभ्योSपि प्रेरणाप्रद: सिध्यति। अस्मिन्नवसरे अनेन विजेतृदलेभ्य: सम्मानपत्रकमपि वितरितम्। कार्यक्रमस्य अन्ते कार्यक्रमस्य संयोजिका तत्रत्या संस्कृत-शिक्षिका  डॉक्टर ज्योत्स्ना श्रीवास्तव वर्या न्यगादीत् यत् अस्माभि: प्रतिवर्षम् बालेषु संस्कृताभिरूचि-संवर्धनाय अन्तर्विद्यालयीया: संस्कृत-नाटकम्, कब्बाली, भाषणम्, संस्कृतवाद-विवाद:, श्लोकोच्चारणम्, स्तोत्रगानं, एकलसंगीतं, समाचारवाचनं,  चेत्यादि-भूरि प्रतियोगिता: अनुष्ठीयन्ते। यासु प्रतियोगितासु  विविध-विद्यालयानां छात्र-छात्रा: अहमहमिकया प्रतिभागं निर्वहन्ति। अस्य कार्यक्रमस्य आयोजन-समन्वये श्रीयुवराजभट्टराईवर्यस्य, श्रीदीपकशर्मणश्च महद्योगदानमवर्तत।