OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, May 14, 2018

मुम्बय्याम् आक्रमणं कृतवन्तः पाक् भीकराः - नवास् शरीफः। 
      लाहोर् > २००८ नवम्बर् २६ दिनाङ्के मुम्बय्यां कृतस्य भीकराक्रमणस्य आसूत्रकाः पाकिस्थानीयाः भीकराः , ते अधुनापि तत्र स्वैरं विहरन्तः इति पाकिस्थानस्य भूतपूर्वः प्रधानमन्त्री नवास् षरीफः उक्तवान्। पाकिस्थानस्थानीयां 'डोण्' नामिकां दिनपत्रिकां प्रति कृते अभिमुखे एव सः तद्देशस्य देशविरुद्धताम् 
 अङ्गीकृतवान्।

Sunday, May 13, 2018

नेपालदेशेन भारतं विरुद्ध्य उपयोजियितुम् अनुज्ञा न दीयते- ओली 
    काठ्मण्डुः> भारतस्य अभिलाषान् प्रति अनुभावपूर्णतया तिष्ठति नेपालः इति नेपालस्य प्रधानमन्त्री के पि शर्म ओली अवदत्। नेपालस्य प्रदेशाः भारतविरुद्धप्रवर्तनाय कदापि न दीयते  इति शर्मा  ओली नरेन्द्र मोदिने वाक् दत्तवान्। भारतविदेशकार्य सचिवः विजय् गोखले एवम् आवेदितवान्। भारतस्य प्रधानमन्त्रिणः दिनद्वयात्मकनेपालसन्दर्शनम् अधिकृत्य पत्र-दृश्यमाध्यमान् प्रति भाषमाणः आसीत् सः। ओलीमहोदयस्य वाक् अतिप्राधान्यम् आवहति। उभययोः राष्ट्रयोः प्रधानमन्त्रिणोः चर्चायां भारतस्य तृप्तिः अस्ति इत्यपि सः अवदत्।
    भारतेन सह 1850 किलोमीट्टर् दूरं सीमां पालयति नेपालः। सदा उद्घाटिता सीमा इत्यनेन द्वयोः राष्ट्रयोः नयतन्त्रबन्धस्य शक्तीकरणे सीम्नः अद्वितीयं स्थानमस्ति इति संयुक्तवार्तामेलने मोदिना उक्तम्।
कोल्कत्ताबङ्गलुरुदलयोः विजयः 
-रजीष्‌ नम्पीशः
      बङ्‌गलुरु > विवो ऐ पि एल् २०१८ सपर्यायां ह्यः सम्पन्नक्रीडयोः कोल्कत्ताबङ्गलुरुदलयोः विजयः। कोल्कत्तादलं ३१ धावनाङ्कैः पञ्जाबदलं पराजयत्। प्रथमक्रीडनवेलायां कोल्कत्ता ६ क्रीडकानां नष्टेन २४५ इति अस्याः सपर्यायाः बृहदङ्कान् समपादयत्। कोल्कत्तादलाय सुनिल् नरैन् ३६ कन्दुकेभ्यः ७५ धावनाङ्कान्, नायकः कार्तिक् २३ कन्दुकेभ्यः ५० धावनाङ्कान् च प्राप्तवन्तौ। प्रतिक्रीडनावसरे पन्जाबदलाय राहुलः अश्विन्  च उत्तमरीत्या  क्रीडितवन्तौ। किन्तु अन्यैः कैरपि सामर्थ्यं न प्रकटितम्। अङ्कस्थितिः- कोल्कत्ता नैट् रैडेर्स् २४५/६ किङ्स् इलवन् पञ्जाब् २१४/८. अन्यस्यां क्रीडायां बङ्गलुरुदलं ५ क्रीडकैः दल्हीदलं पराजयत्। ऋषभपन्तस्य प्रकटनेन दल्हीदलं ४ क्रीडकानां नष्टेन १८१ धावनाङ्काः समपादयत्। पन्त् ६१ धावनाङ्कान् प्राप्तवान्। प्रतिक्रीडनावसरे बङ्गलुरुदलं कोहलि-डिविलेर्स् सख्ययोः प्रकटनेन ५ क्रीडकानां नष्टेन विजयं प्रापयत्। कोह्लिः७० ,डिविलेर्स् ७२ च धावनाङ्कान् प्राप्तवन्तौ। अङ्कस्थितिः- दल्ही डेर्डेविल्स् १८१/४ रोयल् चलञ्चेर्स् बङ्गलुरु-१८७/५.

Saturday, May 12, 2018

बालभारती -विद्यालयेऽद्वितीया संस्कृतसमूहगानस्पर्धानुष्ठिता
-पुरुषोत्तमशर्मा
    करोल्-भाग् नवदिल्ली>नवदिल्ल्यां राजेंद्रनगर-सर गंगाराम-चिकित्सालय-मार्गस्थे बाल भारती पब्लिक्-विद्यालये हिन्दी चलच्चित्र-गीतानां संस्कृतानूदित-रूपस्य अन्तर्विद्यालयीया समूहगान-प्रतिस्पर्धा समनुष्ठिता। अस्यां प्रतिस्पर्धायां दिल्लीस्थानां दश-निजीयविद्यालयानां  षष्टिमिता: छात्रा: भागमभजन्त।


    प्रतिसप्ताहं डी. डी. न्यूज़ वाहिन्याम् प्रसार्यमाणे लोकप्रिये संस्कृतपत्रिकाकार्यक्रमे 'वार्तावली' इत्येतस्मिन् प्रस्तूयमानां 'संस्कृतचलचित्रगीतानुवादप्रतियोगितामनुसृत्य एव  बालभारती पब्लिक्-विद्यालयेन  सर्वप्रथमतया एषा सामूहिक-संस्कृत-चलचित्र-गीत-गान-प्रतिस्पर्धा' समनुष्ठिता।

    अस्यां प्रतिस्पर्धायां  दिल्लीस्थानां निजीयविद्यालयानां छात्रै: प्रतिभागिता  विहिता 'ज्योति कलश छलके','ये तो सच है की भगवान है', 'ना कजरे की धार, ना मोतियों के हार', 'है प्रीत जहाँ की रीत सदा, मैं गीत वहाँ के गाता हूँ','तुझे सब है पता, मेरी माँ','स्वॅग से स्वागत','धीरे धीरे से मेरी ज़िन्दगी में आना' सनम रे, सनम रे , सन्निभानि हिन्दी बॉलीवुड गीतानि  छात्रै: अत्यंत समुत्साहपूर्वकम् आत्मविश्वासेन सह संस्कृतभाषायां प्रस्तुतानि |

   बालभारती पब्लिक्-विद्यालयस्य प्रधानाचार्यस्य श्रीलक्ष्यवीरसहगल-वर्यस्य तत्वावधाने संस्कृतविभागेन  समायोजितायाम् अस्यां प्रतिस्पर्धायां समागतै: प्रतिस्पर्धकै: छात्रदलै: एतदतिरिच्यापि विभिन्न-अधुनातनानि पुरातनानि च हिन्दी चलच्चित्रीय-गीतानि स्वर-लय-ताल-पूर्वकं संस्कृतभाषायां सम्प्रस्तूय श्रोतृ-समवायस्य मनांसि भृशं रंजितानि। प्रतिस्पर्धाया: मध्ये मध्ये अस्यैव विद्यालयस्य-छात्रै: विभिन्न-भारतीय-शास्त्रीय-नृत्यानि अपि प्रस्तूय जनमनांसि प्रह्लादितानि।  प्रतियोगितायां विभिन्न विद्यालयानां षष्टिकक्षात: दशमीकक्षा पर्यन्तमधीयानै: छात्रै: प्रतिभागिता विहिता।  कार्यक्रमस्य शुभारम्भ: कनिष्ठवर्गीय-छात्राणां सरस्वतीवन्दनापूर्वकम् अभवत्। प्रतिस्पर्धायां एन.सी.ज़िन्दल पब्लिक् विद्यालययेन प्रथमस्थानमधिगतम्, पंजाबी बागस्थ: हंसराजमॉडल् विद्यालय: द्वितीयस्थानभाजनीभूत:। तृतीये स्थाने च पीतमपुरास्थ: बालभारती पब्लिक् विद्यालय: व्यराजत।  अन्तर्विद्यालयीये संस्कृत-समूहगान-प्रतिस्पर्धा-कार्यक्रमे विशिष्टातिथित्वेन समुपस्थितया बालभारती विद्यालयस्य पूसारोड़मार्गस्थस्य परिसरस्य प्रमुखया डॉक्टर सुनीतागेहानी वर्यया कार्यक्रमस्य अवसान-समये प्रोदितं यत्
  संस्कृतं सर्वभाषाणां  जननी वर्तते। अत: संस्कृतस्य  संरक्षणाय प्रसाराय च विद्यालयीय-स्तरे  एतादृशानां विशिष्ट-कार्यक्रमाणामायोजनमत्यावश्यकमस्ति येन लघु-बालकेषु संस्कृतस्य सांगीतिक-पक्ष:, शृंगारिक-पक्षश्चापि बुद्धिपथे सम्प्रविशेताम् छात्राश्च संस्कृतं प्रति समाकृष्टा: स्यु: ।

     प्रतियोगितायां *निर्णायकरूपेण संस्कृतसेवक:, संस्कृतप्रचारक:, संस्कृतानुसन्धाता च  श्रीसुनील जोशी महोदय: , बालभारती विद्यालयस्य च संगीतशिक्षक: श्रीसुमनकुमारझा महोदय:* उपस्थितौ आस्ताम्। निज  निर्णायकीय-वक्तव्ये सुनीलजोशीवर्येण प्रोक्तं यदेतादृशम् अद्वितीयम् अद्भुतं च नूतनं समूहगान-स्पर्धायोजनं   दिल्लीस्थेषु विद्यालयेषु न कुत्रापि मया व्यलोकि। वस्तुतः एतादृशायोजनेन बाल-भारती-पब्लिक्-विद्यालय: अन्येभ्यो विद्यालयेभ्योSपि प्रेरणाप्रद: सिध्यति। अस्मिन्नवसरे अनेन विजेतृदलेभ्य: सम्मानपत्रकमपि वितरितम्। कार्यक्रमस्य अन्ते कार्यक्रमस्य संयोजिका तत्रत्या संस्कृत-शिक्षिका  डॉक्टर ज्योत्स्ना श्रीवास्तव वर्या न्यगादीत् यत् अस्माभि: प्रतिवर्षम् बालेषु संस्कृताभिरूचि-संवर्धनाय अन्तर्विद्यालयीया: संस्कृत-नाटकम्, कब्बाली, भाषणम्, संस्कृतवाद-विवाद:, श्लोकोच्चारणम्, स्तोत्रगानं, एकलसंगीतं, समाचारवाचनं,  चेत्यादि-भूरि प्रतियोगिता: अनुष्ठीयन्ते। यासु प्रतियोगितासु  विविध-विद्यालयानां छात्र-छात्रा: अहमहमिकया प्रतिभागं निर्वहन्ति। अस्य कार्यक्रमस्य आयोजन-समन्वये श्रीयुवराजभट्टराईवर्यस्य, श्रीदीपकशर्मणश्च महद्योगदानमवर्तत।
कर्णाटके विधानसभानिर्वाचनं समारब्धम्। 
    बङ्गुलुरु > कर्णाटकं केन दलेन  शासितव्यम् इति निश्चेतुं  राज्यविधानसभानिर्वाचनं समारब्धम्। राज्ये ५.१२ कोटि सम्मतिदायकाः जनाधिपत्यविधिनिर्णयाय मतदानकेन्द्राणि अभिगच्छन्ति। २६५५ स्थानाशिनः जनविधिमपेक्षन्ते।  मुख्यमन्त्रिणः सिद्धरामय्यस्य नेतृत्वे कोण्ग्रस् दलं, यदूर्यप्पावर्यस्य नेतृत्वे भाजपादलं, एछ् डि देवगौडावर्यस्य नेतृत्वे जनतादल् - एस् दलं च मुख्यतया त्रिकोणप्रतियोगिताम् आवहन्ति।
नेपालं विहाय भारतस्य पूर्णता नास्ति - भरतस्य प्रधानमन्त्री
       जनकपुरम्> नेपालं विहाय भारतस्य विश्वासः इतिहासः च सम्पूर्णं मा भविष्यति इति भारतस्य प्रधानमन्त्री नरेन्द्रमोदी अवदत्। दिनद्वयस्य नेपालसन्दर्शनस्य भागतया अयोध्यां जनकपुरं च बन्धितुं बस् यानस्य सेवां ध्वजवीजनं कृत्वा भाषमाणः आसीत् सः।  हिन्दुमतविश्वासानुसारं रामस्य जन्मदेशः भवति अयोध्या नेपालस्य जनकपुरं सीतायाः च । एतौ परोक्षतया उक्त्वा आसीत् मोदिनः भाषणम् । 
         'रामायण सर्क्यूट्' इति नाम्ना अविष्कृता आध्यात्मिक विनोदयात्रा-योजनायाः भागतया भवति अयोध्या जनकपुरम् बस् सेवा। शताब्दानां बन्धः एव अयोध्याजनकपुरयोः मध्ये अस्ति एषः  बन्धः भग्नं कर्तुं न शक्यते।   225 किलोमीट्टर् दूरमितं बस्यान सेवा मोदी तथा नेपालस्य प्रधानमन्त्री के पि शर्म ओली च मिलित्वा ध्वजवीजनं कृतवन्तौ। प्रातिवेशिक राष्ट्रनयेषु  प्रथमगणना नेपालस्य एव इति   सः अवदत् ॥

Friday, May 11, 2018

किलुवेय्य अग्निपर्वतस्फोटनेन महान् लावा प्रवाहः
     होणलूलु > हवायि द्वीपस्थ किलुवेय्य अग्निपर्वत स्फोटनेन महान्  द्रावकाग्निप्रवाहः ('लावा') अजायत। विस्फोटनेन सह भूभ्रंशः अपि अभवत्। किलुवेय्यपर्वतस्य पूर्वदक्षिणभागे जातस्य भूकम्पस्य शक्तिः  भूकम्पमापिन्यां ६.९ इति मापिता अस्ति।
सार्वजनिककर्मविभागे  अलीकः - केजरिवालस्य बन्धुः गृहीतः।
       नवदिल्ली> अलीकारोपणानुबन्धतया दिल्लीमुख्यमन्त्रिणः अरविन्द केजरिवालस्य बन्धुः बन्धितः। सार्वजनिक कर्मविभागस्य  मार्गमालिन्य कूल्यानिर्माणे व्यतिलोमः कृतः इति कारणेन विनय बन्सालि नामकः दिल्लीस्थ भ्रष्टाचारविरुद्धविभागेन बन्धितः ।
     बन्सालस्य अड्गत्वेन विराजमानायाः  निर्माणसंस्थायाः आसीत् निर्माणस्य उत्तरदायित्वम् ।  बन्सालस्य निर्माणसंस्थायाः  नियमान् उल्लङ्ख्य  निर्माणानुज्ञा दत्ता इत्यस्य २०१७ मेय् मासस्य अष्टमदिनाङ्के सार्वजनिक कर्मविभागेन अरविन्द् केजरिवालं विरुद्ध्य विकल्पनियामकविधानं पञ्जीकृतम् आसीत्॥
ऋषभ् पन्तस्य शतकं निष्फलम्
-रजीष् नम्पीशः
      दल्ही > विवो ऐ पि एल् २०१८ सपर्यायाः तृतीयं शतकम्‌ दल्हीदलस्य ऋषभपन्तस्य वल्लकात् जातायां क्रीडायां विजयस्तु हैदराबाददलेन प्राप्तः। ह्यः रात्रौ सम्पन्नकीडायां हैदराबाददलं ९ क्रीडकैः दल्हीदलं पराजयत्। प्रथमक्रीडनावसरे दल्हीदलं ऋषभपन्तस्य एकाङ्गप्रकटनेन ५ क्रीडकानां नष्टेन १८७ धावनाङ्‌कान् समपादयत्। ऋषभपन्तेन केवलं ६३ कन्दुकेभ्यः १२८ धावनाङ्काः प्राप्ताः। किन्तु प्रतिक्रीडनवेलायां हैदराबाददलं नायकस्य केन् विल्यंसस्य शिखर्धवानस्य च क्षमापूर्णप्रकटनेन १ क्रीडकनष्टेन विजयं समपादयत्। धवान् ९२(५०), विल्यंसः ८३(५३) च धावनाङ्कान् प्राप्तवन्तौ। हैदराबाददलं अङ्कपट्टिकायां प्रथमं वर्तते। पराजयेनानेन दल्हीदलस्य प्रतीक्षाः अस्तंगताः। अङ्कस्थितिः दल्ही डेर् डेविल्स्- १८७/५ सण् रैसेर्स् हैदराबाद्‌- १९१/१(१८.५).

Thursday, May 10, 2018

प्रधानमन्त्रिणं प्रतीक्ष्य स्थातुं न शक्यते। अतिवेग मार्गः विलम्बं विना उद्घाटनीयः - सर्वोच्चन्यायालयः। 
     नवदिल्ली> दिल्लीनगरस्य अतिरूक्षवाहनसम्मर्दं मलिनीकरण समस्यां च परिहर्तुम् उद्दिश्य निर्मितस्य अतिवेगमार्गस्य उद्घाटनं विलम्बायते इत्यस्य  विप्रतिपत्तिं विज्ञापयन् सर्वोच्यन्यायालयः ।  उद्घाटनाय प्रधानमन्त्रिणं प्रतिपाल्य किमर्थं स्थास्यते इति न्यायालयः अपृच्छत्। जूण् मासस्य प्रथमदिनाङ्के जनेभ्यः मार्गः उद्घाट्य दातव्यः इति न्यायालयः निरदिशत्। 
    राष्ट्रियमार्ग आयोगस्य अधीनतायां निर्मितस्य 'ईस्टेण् पेरिफरल् एक्स्प्रस् वे' इत्यस्य उद्घाटनानुबन्धतया एव उच्चन्यायालयस्य आदेशः। न्यायाधीशौ मदन् बि लोकूर् दीपक् गुप्तः च पीठे उपस्थितौ अस्ताम् I

Wednesday, May 9, 2018

राजस्थानदलस्य विजयः
रजीष् नम्पीशः
      जयपुरम् > विवो ऐ पि एल् २०१८ सपर्यायां ह्यः सम्पन्नक्रीडायां राजास्थानदलेन १५ धावनाङ्कैः पञ्जाबदलं पराजितम्। राजस्थानदलं जोस् बट्लरस्य सामर्थ्येन १५८ धावनाङ्कान् समपादयत्। बट्लरः ८२ धावनाङ्‌कान् प्रापयत्। प्रतिक्रीडनवेलायां पञ्जाबदलेन ७ क्रीडकानां नष्टेन १४३ धावनाङ्काः एव सम्पादिताः। पञ्जाबदले के एल् राहुलं विना अन्यः यः कोऽपि सम्यक् कीडितुं समर्थ: नाभवत्। राहुलः ७० कन्दुकेभ्यः ९५ धावनाङ्कान् सम्पाद्य क्रीडान्तं यावत् स्थितः अभवत्। जयेनानेन राजस्थानदलम् अन्तिमस्थानात् षष्ठं स्थानं प्रति उन्नीतम्। पञ्जाबदलं तृतीयस्थाने वर्तते। अङ्कस्थितिः- राजस्थान् रोयल्स् १५८/८ किङ्स् इलवन् पञ्जाब् १४३/७.

Tuesday, May 8, 2018

पत्रकारस्य रामचन्द्रस्य हत्याप्रकरणे डेराप्रमुखं रामरहीमं विरुध्य वादश्रवणमद्य 
-पुरुषोत्तमशर्मा
      पञ्चकूला> पञ्चकूलायां केन्द्रीयान्वेषणाभिकरणस्य  विशेषन्यायालये अद्य पत्रकारस्य रामचन्द्रस्य हत्याप्रकरणे वादश्रवणं भविष्यति। विगतवादश्रवणावधौ प्रकरणस्य मुख्यसाक्ष्येन रामरहीमस्य पूर्ववाहनचालकेन खट्टासिंहेन समं परिपृच्छा अभवत्। अद्य खट्टासिंहस्य वक्तव्ये प्रश्नोत्तरं विधीयते। डेराप्रमुख: रामरहीम: वीडियोकॉन्फ्रेंसिंग इति दृश्यश्रव्याङ्नद्वारा न्यायालयम् उपस्थास्यति। पूर्णप्रतिवादप्रक्रियानन्तरं निर्णय: भविष्यति। उल्लेखनीयमस्ति यत् साध्वी यौनशोषणप्रकरणे सुनारिया कारावासे निगडितस्य गुरमीतरामरहीमस्य समस्या: प्रकरणेनानेन विवर्धन्ते। 
व्‍लादिमीरपुतिन: चतुर्थवारं राष्‍ट्रपतित्वेन शपथं स्वीकृतवान्
-पुरुषोत्तमशर्मा

    नवदिल्ली> व्लादिमीरपुतिन: भूयोsपि षड्सप्तति प्रतिशतं मतदानमधिगम्य राष्ट्रपतित्वेन प्रचित:। 65 वर्षीय: पुतिन: दशकद्वयं तावत् स्थानारूढ: अवर्तत। पुतिनेन जोज़फ-स्‍टालिनस्य अनन्तरं सर्वाधिकवर्षाणि यावत् राष्टपतित्वेन कार्यं कर्तुम् अवसर: प्राप्त:। २०२४ तमे ईशवीयाब्दे पुतिनस्य कार्यकाल: समाप्‍तिं यास्यति। २०२४ ईशवीयाब्दानन्तरं रष्याया: संविधानानुसारेण राष्ट्रपतिपदाय तस्मै अवसर: नैव प्रदास्यति। श्रीपुतिनेन समाश्वासितं यत् स्वीये कार्यकाले देशस्य आर्थिकस्थितिं पुनरितोऽप्यधिकतया सुदृढीकरिष्यामि अन्ताराष्‍ट्रियविवादानां समाधनामपि करिष्यामि इति॥
कत्वा उपधा जम्मोः बहिः। 
        नवदिल्ली > जम्मु काश्मीरस्य कत्वा प्रदेशे अष्टवयस्का बालिका बलात्कारेण मृत्युमुपगता इत्यस्य विषयस्य उपधां पञ्चाबस्थं पठान्कोट्ट् न्यायालयं प्रति परिवर्त्य सर्वोच्चन्यायालयस्य आदेशः। हत्याभीषा अस्तीति बालिकायाः परिवारस्य तेषां न्यायवादिन्यः च अभियाचिकायाः आधारेणैव अयं निर्णयः।
मुख्यन्यायाधीशं विरुद्ध्य दोषशोधनायै - कोण्ग्रस् दलं सर्वोच्चन्यायालये।
      नवदिल्ली> मुख्यन्यायाधीशं   दीपकमिश्रं विरुद्ध्य दोषशोधनापत्रं तिरस्कृतवान् उपराष्ट्रपतिः इति कारणेन द्वौ कोण्ग्रस् सामाजिकौ उच्चन्यायालये व्यवहारं पञ्जीकृतौ।  राज्यसभा सामाजिकौ प्रतापसिंहबज्व, अमीहर्षाद्रि यजनिकश्च एतौ। उपराष्ट्रपतेः प्रक्रमः पक्षपातसहितः राजनैतिकप्रभावेन च इति दोषारोपम् उन्नीतवन्तौ। अन्वेषणाय न्यायाधीशानां समितिः आवश्यकी इति सामाजिकौ न्यवेदितवन्तौ। राज्यसभानियमानि उल्लंघितानि इत्युक्त्वा आसीत्  सभाध्यक्षस्य  वेङ्कय्यनायिड्डुवर्यस्य  दोषशोधनापत्रतिरस्कारः। मुख्यन्यायाधीशं विरुद्ध्य दोषशोधनापत्रप्रदानाय दोषप्रकाशनाय  यानि प्रमाणानि आवश्यकानि तानि नास्तीति वेङ्कय्यनायिडुवर्यः असूचयत्।

Monday, May 7, 2018

काबूले षड् भारतीयाः बन्धिताः 
       काबूल्   >  अफ्गानिस्थानस्य 'बघ्लान्' प्रविश्यायां षट् भारतीयान् यन्त्रकुशलान् [engineers] तद्देशवासिनं चालकं च केचन आयुधधारिणः अपहृतवन्तः। अफ्गान् सर्वकारस्य स्वामित्वे वर्तमाने विद्युन्निलये कर्मकराः एते, ते एव रविवासरे अपहृताः बन्धिताश्च।
       घटनायाः उत्तरदायित्वं केनापि न स्वीकृतं तथापि तालिबान् भीकरैरेव आक्रमणं कृतमिति बघ्लान् प्रविश्यायाः राज्यपालः अब्दुल्ला नेमाती अवदत्। तत्रस्थानां गोत्रमुख्यानां साहाय्येन भारतीयान् मोचयितुं चर्चाः पुरोगच्छछन्ति इति नमेतिवर्येण उक्तम्।
काश्मीरे संघट्टनेन पञ्च भीकराः व्यापादिताः। 
      श्रीनगरम् > गतदिने जम्मु-काश्मीरे षोपियान् जनपदे सुरक्षासैन्यं भीकराश्च मिथः संवृत्ते नालिकाशस्त्रसंघट्टने पञ्च भीकराः व्यापादिताः। तेषु एकः काश्मीर् विश्वविद्यालयस्य अध्यापकः अस्ति। संघट्टनानन्तरम् अक्रमासक्तान् जनसञ्चयान् विरुध्य  रक्षिपुरुषैः कृते भुषुण्डिप्रयोगे ५ प्रदेशवासिनश्च निहताः।
शतंरुप्यकपत्राणां दौर्लभ्यम् अचिरादेव भविष्यति- वित्तकोशाः।
       मुम्बै> २०००, २०० रुप्यकपत्राणाम् इव शतानाम् (१००) अपि दौर्लभ्यं भविष्यति इति सूचना लब्धा। शतानां रुप्यकपत्राणां पूरणं धनस्वीकरणयन्त्रे आवश्यकानुसारं न प्रवर्तते। इदानीं विपण्यां प्रचार्यमाणेषु रुप्यकपत्रेषु भूयिष्ठानि अपि मालिन्येन आक्षिप्तानि भवन्ति। एतानि धनस्वीकरणयन्त्रे पूरयितुं न शक्यते इति कारणत्वेन वदन्ति वित्तकोशाधिकारिणः। शतानां रुप्यकपत्राणां वितरणं न्यूनीभवति इति वित्तकोशेन संरक्षितवित्तकोशान् प्रति आवेदितम् अस्ति। नूतनानां रुप्यकपत्राणाम् अभावेन पञ्चाशत् रुप्यकपत्राणां लघ्व्यः विनिमयः असाध्यः भवति इत्यपि आवेदितः अस्ति।