OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, April 7, 2018

दिल्यां धूलीवातः वृष्टिः च २४ विमानामि  मार्गं भ्रंशीकृतानिI
             नवदिल्ली> अतिशक्तया धूलीवातेन दिल्लीं प्रतिगम्यमानानि चतुर्विंशति विमानानि मार्गाणि परिवर्तितानि। विमाननिलयात् गन्तव्यानां विमानानां गमनानि निवारितानि इति ए एन् ऐ द्वारा आवेदितम्।  ४८ होराभ्यन्तरे शक्तया वार्षायाः वातस्य च सन्दर्भः भविष्यति इति वातावरणविभागेन आवेदितम्।  मर्गस्य दृश्यः आच्छादयित्वा एव धूलीवातः वाति इत्यतः वाहन-गतागतानि स्तगितानि। वृष्ट्या अत्युष्णात् समाश्वासः अभवत्l

Friday, April 6, 2018

स्वीयराष्ट्रे सशान्तिं जीवितुम् इस्रायलीयानामपि अधिकारोस्तीति सौदी राजकुमारः।। 
- रम्या पि यु
             वाषिङ्टण्> स्वीयराष्ट्रे सशान्तिं जीवितुम् इस्रायलीयानाम् अधिकारोस्तीति सौदी किरीटावकाशी मुहमद बिन् सलमानराजकुमारः। यू. एस् मासिक्यै 'द अटलान्टिक् ' कृते  प्रदत्ते अभिमुखे भाषमाणः आसीत् सः। 'पलस्तीनीयानाम् इस्रायलीयानां च स्वीयमृत्तिकायां जीवितुम् अधिकारः वर्तते इति मे मतिः। किन्तु स्थिरतासंरक्षणाय तथा सामान्यगत्या बन्धस्थापनाय च एकं समाधानसम्मतिपत्रमावश्यकम् भवति। जेरुसलेमस्य  विशुद्धदेवालयस्य स्थितौ पलस्तीनजनतायाः अधिकारसम्बद्धविषयेषु च अस्माकम् आशङ्काः वर्तन्ते। एषास्माकम् मतिः। केभ्यश्चित् इतरजनेभ्यः अस्माकम् अभिप्रायभिन्नता नास्ति'। जूतानां स्वीयपैतृकभूमौ जीवितुम् अधिकारोस्तीति चिन्त्यते वेति प्रश्नस्य  प्रतिकरणाय सन्नद्धः आसीत् सः। सौदीराष्ट्रेण एतावता इस्रयेल् किञ्चन राष्ट्रत्वेन नाङ्गीकृतम्। साहचर्येस्मिन् राजकुमारस्य प्रस्तावनायाः मानाः नैकाः।
          सामान्यशत्रुम् इरानं विरुद्ध्य इस्रयेल् सौदी अरेब्यया साकं  प्रवर्तयेदिति ऊहानाम् मध्ये एव सलमानराजकुमारस्य प्रस्तावना। स्वीयराष्ट्रोपरिमार्गेण  इस्रयेलम् प्रति वाणिज्यविमानसेवनाय गतमासे सौदी अरेब्यया  अनुमतिर्दत्ता। चरित्रपरा  एषा घटना इति इस्रयेलस्य कर्मकरैः एषा विशेषिता।।
डिजिट्टल् करन्सि- सन्दर्भः अवलोक्यते इति आर् बि ऐ।
     नवदिल्ली> 'बिट् कोयिन्' विनिमयमधिकृत्य वार्ताः शङ्काः च वर्तमाने सति साख्यक स्प्यकपत्राणां सन्दर्भः अवलोक्यते केन्द्रवित्तकोश संस्थया (RBI) दिनद्वयं यावत् प्रचाल्यमान नीत्यावेक्षण समितेः ( Monetary Policy Committee - MPC) उपवेशने एव निर्देशः समभवत्I 
         विविधराष्ट्रेषु विद्यमानेन  केन्द्रवित्तकोशेन इदानीं डिजिट्टल् रुप्यकपत्रमधिकृत्य चिन्तयति। आर् बि ऐ उपनिर्देशकेन बि पि कनुंगो महाभोगन उच्चते यत् विविध-मन्त्रलयस्य प्रमुखानां  समितिः आयोज्य  विषयेस्मिन् अध्ययनं कृत्वा  अवेदनं समर्पितुं निर्दिष्टः अस्ति। जूण् मासस्य अन्तिमसप्ताहे आवेदनं पूर्णं भविष्यति।
९५० कोटि  निमूल्यीकृतानां  रुप्यकपत्राणां कृते नूतनानि दातव्यानि इति नेपालः।
       काठ्मण्ड्ड > पञ्चाशतधिक नवशतं कोटि रूप्यकाणां निर्मूल्यीकृतानि रुप्यकपत्राणि भारतेन प्रतिदातव्यम् इति नेपालः निवेदयति। नेपालस्य प्रधानमन्त्री के पि शर्म ओलि भारत सन्दर्शनवेलायां न्यवेदिष्यति इति रोयिट्टर्स् वार्ताहरसंस्थ्यया आवेदितः। नेपालराष्ट्रस्थ संस्थाः व्यक्तयः च पार्श्वे स्थापितानां मिर्मूल्यीकृत-रुप्यकपत्राणां कृते नूतनपत्राणि स्वीकर्तुमेव नेपालस्य उद्यमः। प्रधानमन्त्रिणा नरेन्द्रमोदिना ख्यापितेन रुप्यकपत्र मिर्मूल्यीकरणेन नेपालः-भूटान्  राष्ट्रौ कष्टे पतितौ अभवताम्। एतौ वाणिज्याय भारतस्य रुप्यकपत्राणि अधिकतया उपयुज्यन्ते। शुक्रवासरे समारभ्यमाणे भारतसन्दर्शन सन्दर्भे प्रधानमन्त्री नरेद्रमोदिनं तथा राष्ट्रपति रामनाथ कोविन्दं च मिलित्वा चर्चां कर्तुमेव शर्मा ओलिना निश्चितम्।

Thursday, April 5, 2018

भारते ज्ञानार्जितेषु भूरिजनाः उद्योगाय अयोग्याः।
         नवदिल्ली > ज्ञानार्जिताः युवकाः अधिकाः भारते वर्तते चेदपि तेषु भूरि जनाः विशेषतया तन्त्रांशविधानशास्त्र बिरुदधारिणः उद्योगायै अयोग्याः इति अध्ययनफलं प्रकाश्यते। विश्ववित्तालयेन तथा सान्फड् विश्वाविद्यालयेन च संयुक्ततया कृताध्ययने एव इदं दृष्टम्।  भरतस्य कलाशालातः बहिरानीतेषु अधिकाः उद्योगार्थिनः गुणविशिष्टतारहिताः इति तैः आवेदिताः। एतान् अपेक्षया रष्या राष्ट्रस्य तथा चीनस्य छात्राः उत्कृष्टाः इति आवेदने अच्यन्ते|   
          विश्वार्थिकालयस्य साह्येन टेक्निकल् एजूकेषन् क्वालिट्टि इंप्रूव्मेन्ट् इति कार्यक्रमस्य  भागतया एव अध्ययनं प्रवृत्तम्। अस्मिन् सप्ताहे एव आवेदनं केन्द्र मानवसंसाधन-मन्त्रालयाय समर्प्यते। आराष्ट्रं पञ्चसहस्रं प्रथमवर्ष तृतीयवर्षीययोः बि टेक् छात्राणां तथा निजीय संस्थातः चितानां २०० छात्राणां च कुशलतां समीक्ष्य एव आवेदनं सज्जीकृतम्। तन्त्रांशविधानशास्त्राध्ययनाय बह्व्यः कलालयाः निजीय क्षेत्रे स न्ति इति गुणविशषस्य अपचयस्य कारणत्वेन आवेदने उच्यते।

Wednesday, April 4, 2018

१००% विजयस्यकृते  ९ छात्राः विद्यालयात् निष्कासिताः।
          कोष़िक्कोट्> प्रतिशतं शतं विजयलक्ष्यं निधाय छात्राः  निष्कास्यन्ते। परीक्षायाः  पञ्चीकरणात् पूर्वम् एवम् अधार्मिकप्रक्रमाः विद्यालयाधिकृतैः क्रियन्ते। अध्ययनक्षमताराहित्यमेव कारणत्वेन उच्यते।
         करिपूर् एयर्पोर्ट् सीनियर्सेक्कन्टरि विद्यालयस्य नवम कक्ष्यायाः नवविद्यार्थिनः एव एवं बहिष्कृताः । एका विद्यार्थिनी च बहिष्कृतेषु अन्तर्भवति। शिशुवाटिकातः इतःपर्यन्तम् अत्रैव पठिताः एते। राक्षाकर्तॄणां परिदेवनस्य आधारेण चैल्ड् लैन् संस्थया घटनायां छात्रेभ्यः सत्यवचः स्वीकृतः। सि बि एस् सि विद्यालये अध्ययनाय एते अयोग्याः इति उक्त्वा एव छात्राः निष्कासिताः इति प्रमुख मलयाल भाषा पत्रिकायाः वार्ताहरान् प्रति एकस्य रक्षाकर्ता मनोजः अवदत् ।
     केन्द्र-शिक्षाधिकार-नियमान् अनुसृत्य दशमकक्षापर्यन्तं छात्रेभ्यः प्राथमिकशिक्षा याः दायित्वं  विद्यालयस्येव I दशमकक्षायां परीक्षाविजयः प्रतिशतं शतं कर्तुमुद्दिशय एव नवमकक्ष्यायाः केचन छात्त्राः एवं निष्कासिताः।

Tuesday, April 3, 2018

कोमण् वेल्त् क्रीडायाः समारम्भः बुधवासरे। शुभप्रतीक्षया भारतसङ्घः।
        गोल्ड् कोस्ट्> एकविंशति (२१)तम कोमण् वेल्त् क्रीडायाः समारम्भः बुधवासरे ओस्ट्रेलिया राष्ट्रस्य गोल्ड् कोस्ट् नगरे भविष्यति।  उद्घाटन-समारोहानन्तरं गुरुवासरे भविष्यति स्पर्धायाः समारम्भः। एप्रिल् मासस्य पञ्चदश (१५) दिनानि यावत् अनुवर्तन्ते क्रीडाः। कायिकस्पर्धाः एप्रिल् मासस्य अष्टमदिनाङ्कात्  समारप्स्यते। १९५ पुरुषाः १०५ स्त्रियः च भारतस्य विजयम् अभिलष्य क्रीडाङ्कणे अवतरिष्यन्ति।
       बाट्मिन्टण् क्रीडायां पि वि सिन्धु, सैना नेवाल्,  किदम्बी श्रीकान्त्, मल्लयुद्धे साक्षी मालिक् , कायिकक्रीडायां नीरज् चोप्र, वि नीन, नयन जयिंस्। मुष्टिथुद्धे मेरिकोम्,  विकास् कृष्ण, गोलिका प्रहारे जितु राय् नामकेषु एतेषु क्रीडकेषु   एव भारतस्य प्रतीक्षा 
विन्नी मण्डेला दिवंगता। 
Photo from -5news
         जोहन्नास्बर्ग् > दक्षिणाफ्रिक्काराष्ट्रस्य विमोचननायकस्य तथा भूतपूर्वराष्ट्रपतेः नेल्सन् मण्डेलावर्यस्य पत्नीपदमलङ्कृतवती विन्नी मण्डेला सोमवासरे दिवं गता। दक्षिणाफ्रिक्कायां वर्तितं वर्णविवेचनम् अवसादयितुं प्रवृत्ते आन्दोलने  मण्डेलावर्येण सह वीन्नी अपि सेनामुखे कार्यनिरता आसीत्। नवदक्षिणाफ्रिक्काराष्ट्रस्य माता इति विशेषणं प्राप्तवती विन्नी दीर्घकालेन रोगबाधिता आसीत्। तद्राष्ट्रस्य प्रशस्ततमे  राजनैतिकदम्पती आस्तां नेल्सन् मण्डेला विन्नी मण्डेला च।
दलितसंघानां भारतबंदे व्यापकाक्रमणम्। नव जनाः मृताः।
      नवदेहली- दलितजनानां पीडा रोधन नियमस्य दुरुपयोगस्य निरोधनाय उच्चतरनीतिपीठेन कृतान् संस्तुतीन् विरुद्ध्य आयोजिते भारतबंदे व्यापकं आक्रमणम्।मध्यप्रदेशकाज्ये मृतानां संख्या पञ्च जाता। पञ्चाब् राजस्थानम् बिहार उत्चरप्रदेशः झारखण्ड् इत्यादि राज्येषु अपि अक्रमघटनाः अभवन्।

Monday, April 2, 2018

काश्मीरः - ११भीकराः व्यापादिताः, द्वयोः सैनिकयोः वीरमृत्युः। 
     श्रीनगरम् > भीकरैः सुरक्षासैनिकैश्च सह सञ्जातेन  परस्परद्वन्देन तद्देशीयानां प्रक्षोभेण च जम्मुकाश्मीरप्रदेशः कलुषितः वर्तते। षोपियान् अनन्तनाग् जनपदस्थेषु त्रिषु प्रान्तेषु सञ्जातेषु प्रतिद्वन्देषु द्वौ सुरक्षासैनिकौ एकादश भीकराश्च मृत्युमुपगताः। चत्वारः सैनिकाः आहताः। 
     भीकरहत्यावृत्तान्तश्रनणेन तद्देशीयाः जनाः प्रक्षोभोत्सुकाः अभवन्। तान् प्रतिनिवर्तयितुं सैन्येन कृतेन प्रयत्नेन द्वौ देशवासिनौ हतौ। पञ्चाशत्कल्पाः जनाः व्रणिताश्च। लष्कर् ई तोय्बा, हिस्बुल् मुजाहिदीन् भीकराः एव हताः। शनिवासरादारभ्य एव प्रतिद्वन्दाः आरब्धाः। नैकाः भीकराः परं निलीयमानाः वर्तन्ते इति सैनिकवक्त्रा उक्तम्।

Sunday, April 1, 2018

इन्डोर् देशे यानस्य घट्टनेन अट्टः पतितः दशजनाः मृताः।
   इन्डोर्> मध्यप्रदेश राज्यस्य इन्डोर् देशे शनिवासरे रात्रौ अट्टगृहम् भग्नीकृत्य दशजनाः मृताः। पञ्च भग्नावशिष्टानाम् अन्तर्भागे बद्धाः इति आवेदनम्  आगच्छति। रक्षाप्रवर्तनानि अनुवर्तन्ते। रक्षितेषु द्वयोः अवस्था गुरुतरा एव।  अट्टगृहस्य पार्श्वे यानस्य घट्टनेन अपघातः जातः इति अनुमीयते। शनिवासरे रात्रौ सपाद नववादने (९:१५ ) आसीत् दुर्घटना।  कालान्तरेण अपघातावस्थायां प्राप्तः अट्टः असीत् अयम्। अट्टे भक्ष्यशाला वासप्रकोष्टाः च आसन्। तृतीय चतुर्थ वितानयोः उषिताः वासगृहोद्योगिनः अन्ये कर्मकराः च मृतेषु अन्तर्भवन्ति। दुर्घटनानन्तरं विलम्बं विना आरक्षकवृन्दैः अग्निशमनसेनया च रक्षाप्रवर्तनानि आरब्धानि। रक्षाप्रवर्तनानि आवेक्ष्यते इति राज्यस्य मुख्यमन्त्री शिवराज् सिंह चौहानः अवदत्।
जन्मग्रामस्य प्रेममनुभूय मलाला। 
              इस्लामबाद् > तालिबान् भीकराणां गोलिकाशस्त्राणि अतिजीव्य बालिकानां शिक्षायै नखशिखान्तं प्रवर्तमानायै नोबल् पुरस्कारजेत्र्यै मलाला यूसफ् सायि वर्यायै पाकिस्स्थानस्थः 'स्वात्' जन्मग्रामः प्रेमादरान् समार्पयत्भु भुषुण्डिशस्त्रपीडनानन्तरं ब्रिट्टन् राष्ट्रम् अघिवसन्ती मलाला गतदिने एव पाकिस्थानं प्राप्तवती। तदनन्तरं पितृभ्यां सोदराभ्यां पाक्मन्त्रिणा मरियम् औरङ्गसीबिना च सह स्वात् ग्रामं सम्प्राप्ता मलाला एकहोरां यावत् बन्धुभिः सुहृद्भिः च साकं व्यवहृतवती।

Saturday, March 31, 2018

जलपतितानां रक्षायै सहसा जलावगाहनं मा कुरु। 
 सहनिमज्जनेन मृत्युः स्यात्। तन्निवारयितुं मार्गाः।
मुरली तुम्मारुकुटि
(संभाव्यमानदुर्घटापन्न्यूनीकरणसंस्थायाः मुख्यः मुरली तुमारुकुडी संयुक्तराष्ट्रसमित्यां वातावरणसंरक्षणविभागे कार्यं करोति।) विशेषावेदनम्।     
             प्रतिसंवत्सरं विरामकाले बहवः बालकाः जले निमज्जनं कृत्वा मृताः भवन्ति। ग्रीष्मकालीनमध्यविरामवेलायां  साधारणतया बहवः निमज्जनेन मृताः इति आवेदनं प्रकाशितम् आसीत्I अतः प्रति ग्रीरीष्मष्विरामकालः मम भीतिकालः च। मुरली तुम्मारुकुटि स्वस्य मुखपुस्तिका द्वाार प्राकाशयत् । आगामि दिनानि एतादृशेन आवेदनेन सह आगमिष्यन्ति। वीथिदुर्घटनानन्तरं मरणसंख्यायां द्वितीयं स्थानं जलनिमज्जितदुर्घटनायाः एव।  जले निमज्जनेन मृतेषु  अधिकाः केरलेषु एव। प्रतिसंवत्सरं द्विशतोत्तरैकसहस्रं (१२००) जनाः मृताः भवन्ति। मार्गापघातनिधनम् अधिकृत्य गणना आरक्षकाणाम् अन्तर्जालपुटे अस्ति।  किन्तु निमज्जनेन मृतानां विषये प्रमाणीकृता रेखा नास्ति। सुरक्षा-निर्वहणमण्डलस्य कर्मकुशलताभावस्य प्रमाणमेतत् इति तेन संसूचितम्। एतदधिकृत्य संक्षिप्तविवरणमपि नास्ति। जनानां मार्गसुरक्षाबोधनं इव अस्मिन् विषये बोधयितुं कापि योजना नास्ति।  निवारणनिधिःइव नास्ति धनम्। 
            अतः बालकबालिकेभ्यः तेषां रक्षाकर्तृणां च जलसुरक्षाम् अधिकृत्य यथाकालम् उपदेशः  दातव्यः इत्यपि सः महोदयः वदति। १.अन्येषां जीवरक्षायै जलं प्रति कुर्दनं मास्तु। २. वस्त्राञ्जल द्वारा, दीर्धकाष्ठद्वारा रज्जु द्वारा वा रक्षाप्रवर्तनं करणीयम् । ३ रक्षाकर्तृभिः सह जलावतारणं भवतु ४.अपरिचिते जले कदापि मा गच्छतु ।
५ जलतरणं  पाठयतु बालकान्। विराम कालः एतदर्थं उपयुज्यताम् । (आवेदनं - मुख पुस्तिकात)

Friday, March 30, 2018

वित्तकोशान् विरुद्ध्य सामूहिकमाध्यमद्वारा प्रतिषेधः ।
कोच्ची> एप्रिल्मासस्य षष्टे दिनाङ्के वित्तकोशाद्वारा धनविनिमयः मा भवतु इति जनानां पुरतः निवेदनं सामूहिक माध्यमेषु प्रचलति। सेवनस्य कृते  शुल्करूपेण धनं दातव्यम् इति  न्यायः एव। किन्तु किमपि सेवनं विना  शुल्कं  वित्तलेखात् बलात् स्वीक्रियते इत्येव जनानां प्रतिषेधस्य कारणम्।  धनग्रहणाय धनप्रदानयन्त्रे (ए टि एम्) कार्ड् उपयुज्य धनस्वीकरणाय प्रयत्ने कृते सति यन्त्रे धनं नास्ति इति लिखित्वा प्रदर्शयति। तदर्थं त्रयोविंशति रुप्यकाणि वित्तलेखात् स्वीकरोति तत्र न्यायः कः इति पृच्छति सामूहिक-सन्देशे। अस्माकं धनं वित्तलेखे अस्ति, किन्तु धनप्रदानयन्त्रे विनिमयाय रुप्यकपत्राणि नास्ति चेत् जनाः किमर्थं शुल्कं दातव्यम्  इत्यपि सन्देशे पृच्छति। शतंजनाः तं यन्त्रम् उपयुज्यते चेत् वित्तकोशाय त्रिशतोत्तर द्विसहस्रं रुप्यकाणि यत्नं विना लभन्ते। इतोप्यधिकं श्रेष्ठत्वं रथ्यायाः तस्करस्य एव इति सन्देशो उपहासं कुर्विन्ति। यन्त्रे विविधसंख्याकानां रुप्यकपत्राणि नास्ति चेत्  आदेशानुसारं धनविनिमयाय यन्त्रः न प्रभवति।  तादृशनिष्फल-विनिमय-प्रयत्नाय  शुल्कं वित्तलेखात् बलात् स्वीकरोति। त्रिवारादधिकं धनग्रहणाय शुल्कं, वित्तलेखे निर्दिष्टधनाभावे धनदण्डः । धनग्रहणं  मास्तु इतिचिन्तयति चेत् विनिमयाभावस्य कृते अपि दण्डः।  एवं पुरतः गच्छति सति डिजिट्टल् इन्ट्या कथं शोभनं भविष्यति।
           उपर्युक्तान् अन्यायप्रकमान् विरुद्ध्य एव जनानां प्रतिषेधः।  जनानुकूलप्रक्रमः वित्तकोशाधिकारिभ्यः नास्ति चेत्  २५, २६, २७ दिनाङ्केषु अपि वित्तकोशद्वारा  आर्थिकविनिमयः मास्तु इति  सन्देशे निर्दिशतिI  इदानीं सन्देशस्य प्रसारः सामूहिक माध्यमेषु अति विपुलया रीत्या प्रचलति।
जिसाट्ट् - ६ ए विक्षिप्तःI 
              चेन्नै> उपग्रहाधिष्ठित जङ्गम-वार्ताविनिमय-मण्डलाय शक्ति स्रोतोरूपेण वर्तमानाय भारतस्य नूतनवार्ता विनिमयोपग्रहः जिसाट्ट् ६ ए इति नामाङ्कितः विक्षिप्तः। श्रीहरिकोट्टातः सतीष् धवान् बाह्याकाश-निलयस्य द्वितीये  विक्षेपण-प्राकार-धरणीतः आसीत् विक्षेपणम्। जङ्गम-वार्ताविनिमय-रङ्गेषु इदानीं   भारतेन २०१५ तमे  विक्षिप्तं जि साट्ट् ६ अश्रित्य गम्यते। नूतनः  जि साट्ट् ६ ए इत्यस्य विक्षेपणेन अतिनूतना प्रौद्योगिकी विद्या एव लक्षीक्रियते। पञ्चम वंशश्रेणिका ततः श्रेष्ठा वा विद्या एव राष्ट्रेण उद्दिश्यते। सैन्यस्य कृते साहाय्यकं 'हाँ रेडियो' सुविधायै साहाय्यकं प्रौद्योगिकी विद्यालाभः य अनेन विक्षेपणेन लक्षीक्रियते।
प्रश्नपत्ररहस्यताभङ्गः-परिशीलनकेन्द्राधिकारी परिपृष्टः।
      नवदिल्ली > सि बि एस् ई संस्थायाः दशम द्वादशीयकक्ष्ययोः प्रश्नपत्रावपतनस्य पृष्टभूमिकायां दिल्लीस्थस्य परिशीलनकेन्द्रस्य अधिकारीति सन्देहः। रजीन्दर् नगरे प्रवर्तमानस्य परिशीलनकेन्द्रस्य स्वामी विक्कीनामकः आरक्षकैः परिग्रहीतः परिपृष्टश्च। परिशीलनकेन्द्रस्य समीपस्थौ विद्यालयौ अपि अस्मिन् विषये सन्देहितौ जातौ।

Wednesday, March 28, 2018

अग्निसायकविद्यायां स्वयं पर्याप्तं भविष्यति भारतम्।
          नवदिल्ली> संवत्सरद्वयाभ्यन्तरेण अग्निसायक साङ्केतिक-विद्यायां भारतं पर्याप्तताम् अवाप्स्यते। डिफन्स् आन्ट् डवलप्मेन्ट् दलस्य  क्षमतापूर्व प्रयत्नेन सायक निमाणाय धनव्ययः प्रतिशतं पञ्चित्रिंशत् (३५) तः चत्वारिंशत् (४०) पर्यन्तं न्यूनं भविष्यति। NDA सर्वकारस्य शासनप्राप्तिकाले प्रतिरोधानुसन्धान संस्थां प्रति अवदत् यत् २०२२ वर्षेभ्यः पूर्वं अग्निसायक निर्माणविद्यायां स्वाश्रयत्वं   भवतु इत्यासीत्। किन्तु वर्षद्वयात् पूर्वं लक्ष्यप्राप्तिः भविष्यति। 
         ब्रह्मोस् इति शब्दातिवेग योधन-सायकस्य विक्षेपणेन विजय प्राप्तिः इति भारतस्य महान् लाभय, एव। स्वदेशीया रीत्या निर्मिता 'सीक्कर्' नाम सायकनियन्त्रण-संविधानमेव ब्रह्मोस् सायके उपयुक्तम्l अतः रष्याराष्ट्रस्य सीक्कर् संविधानम् इतः आरभ्य न आवश्यकम्। अत एव पञ्चाशत् कोटि आरभ्य विंशतिकोटि पर्यन्तं रुप्यकाणां व्ययः न्यूनः भविष्यति।
जीवनसहभोगिनः चयनं नैसर्गिकाधिकारः - सर्वोच्चन्यायालयः। 
        नवदिल्ली > स्वेच्छानुसारं जीवनधर्मसहभोगिनं निर्णेतुं परिणतवयस्कस्य व्यक्तेः नैसर्गिकाधिकारः अस्तीति भारतस्य सर्वोच्चन्यायालयेन विहितम्। पाकवयस्कयोः द्वयोः परस्परपरिणयाय परिवारस्य समाजस्य वा अनुमतिः नावश्यकीति  मुख्यन्यायाधीशस्य दीपक् मिश्रवर्यस्य अध्यक्षत्वेन विद्यमानेन त्र्यङ्गनीतिपीठेन स्पष्टीकृतम्। दुरभिमानहत्यायाः संरक्षणं याचितया 'शक्तिवाहिनी' नामिकया सन्नद्धसंस्थया समर्पिताम् अभियाचिकामनुसृत्य एवायं विधिः।  परिणतवयस्कस्य मिथुनस्य विवाहे 'खाप् ग्रामसभायाः वा इतरजनसमुदायस्य वा व्यवहारः नीतिविरुद्धः इति न्यायालयेन विहितम्।