OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, April 1, 2018

जन्मग्रामस्य प्रेममनुभूय मलाला। 
              इस्लामबाद् > तालिबान् भीकराणां गोलिकाशस्त्राणि अतिजीव्य बालिकानां शिक्षायै नखशिखान्तं प्रवर्तमानायै नोबल् पुरस्कारजेत्र्यै मलाला यूसफ् सायि वर्यायै पाकिस्स्थानस्थः 'स्वात्' जन्मग्रामः प्रेमादरान् समार्पयत्भु भुषुण्डिशस्त्रपीडनानन्तरं ब्रिट्टन् राष्ट्रम् अघिवसन्ती मलाला गतदिने एव पाकिस्थानं प्राप्तवती। तदनन्तरं पितृभ्यां सोदराभ्यां पाक्मन्त्रिणा मरियम् औरङ्गसीबिना च सह स्वात् ग्रामं सम्प्राप्ता मलाला एकहोरां यावत् बन्धुभिः सुहृद्भिः च साकं व्यवहृतवती।

Saturday, March 31, 2018

जलपतितानां रक्षायै सहसा जलावगाहनं मा कुरु। 
 सहनिमज्जनेन मृत्युः स्यात्। तन्निवारयितुं मार्गाः।
मुरली तुम्मारुकुटि
(संभाव्यमानदुर्घटापन्न्यूनीकरणसंस्थायाः मुख्यः मुरली तुमारुकुडी संयुक्तराष्ट्रसमित्यां वातावरणसंरक्षणविभागे कार्यं करोति।) विशेषावेदनम्।     
             प्रतिसंवत्सरं विरामकाले बहवः बालकाः जले निमज्जनं कृत्वा मृताः भवन्ति। ग्रीष्मकालीनमध्यविरामवेलायां  साधारणतया बहवः निमज्जनेन मृताः इति आवेदनं प्रकाशितम् आसीत्I अतः प्रति ग्रीरीष्मष्विरामकालः मम भीतिकालः च। मुरली तुम्मारुकुटि स्वस्य मुखपुस्तिका द्वाार प्राकाशयत् । आगामि दिनानि एतादृशेन आवेदनेन सह आगमिष्यन्ति। वीथिदुर्घटनानन्तरं मरणसंख्यायां द्वितीयं स्थानं जलनिमज्जितदुर्घटनायाः एव।  जले निमज्जनेन मृतेषु  अधिकाः केरलेषु एव। प्रतिसंवत्सरं द्विशतोत्तरैकसहस्रं (१२००) जनाः मृताः भवन्ति। मार्गापघातनिधनम् अधिकृत्य गणना आरक्षकाणाम् अन्तर्जालपुटे अस्ति।  किन्तु निमज्जनेन मृतानां विषये प्रमाणीकृता रेखा नास्ति। सुरक्षा-निर्वहणमण्डलस्य कर्मकुशलताभावस्य प्रमाणमेतत् इति तेन संसूचितम्। एतदधिकृत्य संक्षिप्तविवरणमपि नास्ति। जनानां मार्गसुरक्षाबोधनं इव अस्मिन् विषये बोधयितुं कापि योजना नास्ति।  निवारणनिधिःइव नास्ति धनम्। 
            अतः बालकबालिकेभ्यः तेषां रक्षाकर्तृणां च जलसुरक्षाम् अधिकृत्य यथाकालम् उपदेशः  दातव्यः इत्यपि सः महोदयः वदति। १.अन्येषां जीवरक्षायै जलं प्रति कुर्दनं मास्तु। २. वस्त्राञ्जल द्वारा, दीर्धकाष्ठद्वारा रज्जु द्वारा वा रक्षाप्रवर्तनं करणीयम् । ३ रक्षाकर्तृभिः सह जलावतारणं भवतु ४.अपरिचिते जले कदापि मा गच्छतु ।
५ जलतरणं  पाठयतु बालकान्। विराम कालः एतदर्थं उपयुज्यताम् । (आवेदनं - मुख पुस्तिकात)

Friday, March 30, 2018

वित्तकोशान् विरुद्ध्य सामूहिकमाध्यमद्वारा प्रतिषेधः ।
कोच्ची> एप्रिल्मासस्य षष्टे दिनाङ्के वित्तकोशाद्वारा धनविनिमयः मा भवतु इति जनानां पुरतः निवेदनं सामूहिक माध्यमेषु प्रचलति। सेवनस्य कृते  शुल्करूपेण धनं दातव्यम् इति  न्यायः एव। किन्तु किमपि सेवनं विना  शुल्कं  वित्तलेखात् बलात् स्वीक्रियते इत्येव जनानां प्रतिषेधस्य कारणम्।  धनग्रहणाय धनप्रदानयन्त्रे (ए टि एम्) कार्ड् उपयुज्य धनस्वीकरणाय प्रयत्ने कृते सति यन्त्रे धनं नास्ति इति लिखित्वा प्रदर्शयति। तदर्थं त्रयोविंशति रुप्यकाणि वित्तलेखात् स्वीकरोति तत्र न्यायः कः इति पृच्छति सामूहिक-सन्देशे। अस्माकं धनं वित्तलेखे अस्ति, किन्तु धनप्रदानयन्त्रे विनिमयाय रुप्यकपत्राणि नास्ति चेत् जनाः किमर्थं शुल्कं दातव्यम्  इत्यपि सन्देशे पृच्छति। शतंजनाः तं यन्त्रम् उपयुज्यते चेत् वित्तकोशाय त्रिशतोत्तर द्विसहस्रं रुप्यकाणि यत्नं विना लभन्ते। इतोप्यधिकं श्रेष्ठत्वं रथ्यायाः तस्करस्य एव इति सन्देशो उपहासं कुर्विन्ति। यन्त्रे विविधसंख्याकानां रुप्यकपत्राणि नास्ति चेत्  आदेशानुसारं धनविनिमयाय यन्त्रः न प्रभवति।  तादृशनिष्फल-विनिमय-प्रयत्नाय  शुल्कं वित्तलेखात् बलात् स्वीकरोति। त्रिवारादधिकं धनग्रहणाय शुल्कं, वित्तलेखे निर्दिष्टधनाभावे धनदण्डः । धनग्रहणं  मास्तु इतिचिन्तयति चेत् विनिमयाभावस्य कृते अपि दण्डः।  एवं पुरतः गच्छति सति डिजिट्टल् इन्ट्या कथं शोभनं भविष्यति।
           उपर्युक्तान् अन्यायप्रकमान् विरुद्ध्य एव जनानां प्रतिषेधः।  जनानुकूलप्रक्रमः वित्तकोशाधिकारिभ्यः नास्ति चेत्  २५, २६, २७ दिनाङ्केषु अपि वित्तकोशद्वारा  आर्थिकविनिमयः मास्तु इति  सन्देशे निर्दिशतिI  इदानीं सन्देशस्य प्रसारः सामूहिक माध्यमेषु अति विपुलया रीत्या प्रचलति।
जिसाट्ट् - ६ ए विक्षिप्तःI 
              चेन्नै> उपग्रहाधिष्ठित जङ्गम-वार्ताविनिमय-मण्डलाय शक्ति स्रोतोरूपेण वर्तमानाय भारतस्य नूतनवार्ता विनिमयोपग्रहः जिसाट्ट् ६ ए इति नामाङ्कितः विक्षिप्तः। श्रीहरिकोट्टातः सतीष् धवान् बाह्याकाश-निलयस्य द्वितीये  विक्षेपण-प्राकार-धरणीतः आसीत् विक्षेपणम्। जङ्गम-वार्ताविनिमय-रङ्गेषु इदानीं   भारतेन २०१५ तमे  विक्षिप्तं जि साट्ट् ६ अश्रित्य गम्यते। नूतनः  जि साट्ट् ६ ए इत्यस्य विक्षेपणेन अतिनूतना प्रौद्योगिकी विद्या एव लक्षीक्रियते। पञ्चम वंशश्रेणिका ततः श्रेष्ठा वा विद्या एव राष्ट्रेण उद्दिश्यते। सैन्यस्य कृते साहाय्यकं 'हाँ रेडियो' सुविधायै साहाय्यकं प्रौद्योगिकी विद्यालाभः य अनेन विक्षेपणेन लक्षीक्रियते।
प्रश्नपत्ररहस्यताभङ्गः-परिशीलनकेन्द्राधिकारी परिपृष्टः।
      नवदिल्ली > सि बि एस् ई संस्थायाः दशम द्वादशीयकक्ष्ययोः प्रश्नपत्रावपतनस्य पृष्टभूमिकायां दिल्लीस्थस्य परिशीलनकेन्द्रस्य अधिकारीति सन्देहः। रजीन्दर् नगरे प्रवर्तमानस्य परिशीलनकेन्द्रस्य स्वामी विक्कीनामकः आरक्षकैः परिग्रहीतः परिपृष्टश्च। परिशीलनकेन्द्रस्य समीपस्थौ विद्यालयौ अपि अस्मिन् विषये सन्देहितौ जातौ।

Wednesday, March 28, 2018

अग्निसायकविद्यायां स्वयं पर्याप्तं भविष्यति भारतम्।
          नवदिल्ली> संवत्सरद्वयाभ्यन्तरेण अग्निसायक साङ्केतिक-विद्यायां भारतं पर्याप्तताम् अवाप्स्यते। डिफन्स् आन्ट् डवलप्मेन्ट् दलस्य  क्षमतापूर्व प्रयत्नेन सायक निमाणाय धनव्ययः प्रतिशतं पञ्चित्रिंशत् (३५) तः चत्वारिंशत् (४०) पर्यन्तं न्यूनं भविष्यति। NDA सर्वकारस्य शासनप्राप्तिकाले प्रतिरोधानुसन्धान संस्थां प्रति अवदत् यत् २०२२ वर्षेभ्यः पूर्वं अग्निसायक निर्माणविद्यायां स्वाश्रयत्वं   भवतु इत्यासीत्। किन्तु वर्षद्वयात् पूर्वं लक्ष्यप्राप्तिः भविष्यति। 
         ब्रह्मोस् इति शब्दातिवेग योधन-सायकस्य विक्षेपणेन विजय प्राप्तिः इति भारतस्य महान् लाभय, एव। स्वदेशीया रीत्या निर्मिता 'सीक्कर्' नाम सायकनियन्त्रण-संविधानमेव ब्रह्मोस् सायके उपयुक्तम्l अतः रष्याराष्ट्रस्य सीक्कर् संविधानम् इतः आरभ्य न आवश्यकम्। अत एव पञ्चाशत् कोटि आरभ्य विंशतिकोटि पर्यन्तं रुप्यकाणां व्ययः न्यूनः भविष्यति।
जीवनसहभोगिनः चयनं नैसर्गिकाधिकारः - सर्वोच्चन्यायालयः। 
        नवदिल्ली > स्वेच्छानुसारं जीवनधर्मसहभोगिनं निर्णेतुं परिणतवयस्कस्य व्यक्तेः नैसर्गिकाधिकारः अस्तीति भारतस्य सर्वोच्चन्यायालयेन विहितम्। पाकवयस्कयोः द्वयोः परस्परपरिणयाय परिवारस्य समाजस्य वा अनुमतिः नावश्यकीति  मुख्यन्यायाधीशस्य दीपक् मिश्रवर्यस्य अध्यक्षत्वेन विद्यमानेन त्र्यङ्गनीतिपीठेन स्पष्टीकृतम्। दुरभिमानहत्यायाः संरक्षणं याचितया 'शक्तिवाहिनी' नामिकया सन्नद्धसंस्थया समर्पिताम् अभियाचिकामनुसृत्य एवायं विधिः।  परिणतवयस्कस्य मिथुनस्य विवाहे 'खाप् ग्रामसभायाः वा इतरजनसमुदायस्य वा व्यवहारः नीतिविरुद्धः इति न्यायालयेन विहितम्।

Tuesday, March 27, 2018

कर्णाटके निर्वाचनं मेय् १२दिनाङ्के। 
        नवदिल्ली > कर्णाटकराज्ये विधानसभानिर्वाचनं मेय् मासस्य द्वादशतमदिनाङ्के भविष्यति। पञ्चदशतमदिनाङ्के मतगणना भविष्यति। कर्णाटके आहत्य विद्यमानेषु २२५ विधानसभामण्डलेषु एकेनैव सोपानेन निर्वाचनं विधास्यति । निर्वाचनाय विज्ञापनं एप्रिल् १७ तमे दिनाङ्के उद्घोषयिष्यते। सर्वेषु मतदानकेन्द्रेषु 'विविपाट्' यन्त्रस्य साहाय्येन मतदानं विधास्यति।

Monday, March 26, 2018

"डोक्लाम् - यत्किमपि सम्मुखीकर्तुं भारतं सिद्धते"- रक्षामन्त्रिणी। 
           डराडूण् >  चीनाराष्ट्रेण सह अस्वारस्यकारणभूते डोक्लाम् सीमाप्रदेशे यां कामपि अवस्थां सम्मुखीकर्तुं भारतेन सिद्धमिति रक्षामन्त्रिणी निर्मलासीतारामन् महाभागा उक्तवती। जागरूकमस्मद्बलं सीमारक्षणं करिष्यतीति दृढनिश्चयः तया प्रकाशितः। 
       राष्ट्रस्य सैन्यम् आधुनिकीकर्तुं प्रयत्नः प्रचलति। विदेशकार्यमन्त्रिण्यः सुषमास्वराजः आगामिमासे प्रधानमन्त्री नरेन्द्रमोदी जून् मासे च चीनासन्दर्शनं करिष्यति ।
वाहनानि आधारपत्रेण सह बन्धितुम्  ओलोच्यते।
       कोच्ची > सर्वाण्यपि वाहनानि स्वामिनाम् आधारपत्रेण सह बन्धितुम् आलोच्यते केन्द्र आभ्यन्तरमन्त्रालयेन। एतत् अधिकृत्य अध्ययनाय नियुक्तया समित्या कृतनिर्देशमनुसृत्य भवति अयम् उद्यमः। राष्ट्रस्य सकलानां वाहनानां विवरणानि सञ्चयितुं केन्द्रीकृतसंविधानानि आवश्यकानि इति समितेः निर्देशेषु मुख्यः। अस्य सम्पूर्णफलप्राप्तये आधारपत्रेण सह बन्धनम् आवश्यकम्। अधुना वाहनानां विवरणानि राज्यस्तरेषु एव सन्ति। यन्त्रयाननियमस्य एकीकरणेन आराष्ट्रे वाहनानां पञ्चीकरणे अप्रत्यक्ष-यानानां प्रत्यभिज्ञाने च त्वरितफलप्राप्तिः भविष्यति इति समितिना निरीक्षितम्।
पाकिस्थानाय चीनस्य नवीना अग्निसायक-पथक्रमीकरणसुविधा ।
          नवदिल्ली> नूतना अग्निसायक-पथनिर्णयविद्या चीनेन पाकिस्थानाय प्रदत्ता इति आवेदनम्। पाक् सैन्यस्य शक्तीकरणं लक्षीकृत्य एव चीनः आयुध साहाय्यं करोति इति सौत् चैना मोर्णिङ् पोस्ट् पत्रिकया आवेदितम्। चैनीस् अक्कादमि ओफ् सयन्स् संस्थायाः वक्तारं उद्धृत्य एव आसीत् आवेदनम्। नूतनसाङ्केतिकविद्यायै पाकिस्थानेन कति व्ययीकृतम् इति स्पष्टं न। इमां सुविधां उपयोक्तुम् आरब्धं पाकिस्थानेन इति आवेदने अस्ति।
          विश्वस्य प्रप्रथम शब्दातिवेग सायकस्य 'ब्रह्मोस्' नामकस्य परीक्षित विजयस्य ज्ञापनदिने एव नूतनस्य चैनापाक् बान्धवस्य वार्ता बहिरागता। भारतेन निर्मितस्य भूखण्डान्तर अग्निसायकस्य पञ्चमस्य परीक्षण-विक्षेपणानन्तरं मासद्वयम् अतीत्य आसीत् चीनस्य उपर्युक्त संविधानस्य प्रदानम्।

Sunday, March 25, 2018

'केम्ब्रिज् अनलटिक्का' कार्यालयेषु आवेक्षणं संवृत्तम्। 
   लण्टन् > पञ्चकोटि 'फेस् बुक्' उपयोक्तृतॄणां वैयक्तिकसूचनाः अपहृताः इत्यस्मिन् विषये दत्तांशशोधनसंस्थायाः केम्ब्रिज् अनलटिक्का नामिकायाः लण्टनस्थेषु कार्यालयेषु 'ब्रिटीष् एन्फोर्स्मेन्ट्' अधिकरिभिः आवेक्षणं कृतम्। आवेक्षणाय ब्रिटनस्य उच्चन्यायालयेन अनुज्ञा दत्ता आसीत्। 
   सप्तहोराः यावत् अन्वीक्षणम् अनुवर्तितम्। फेस्बुक् उपयोक्तॄतॄणां वैयक्तिकवृत्तान्तान् अपहृत्य अमेरिक्कन् राष्ट्रपतिनिर्वाचनम् अभिव्याप्य विश्वे सर्वेषु प्रमुखनिर्वाचनेषु मतदातॄन् वशीकर्तुम् उपयुक्तवन्तः इति प्रस्तावः एव केम्ब्रिज् अनलटिक्कां विवादास्पदाम् अकरोत्।
केरलीययुवकान् ऐ एस् प्रति नीतवती इत्यस्मिन् विषये यास्मिन् मुहम्मद् इत्यस्यै सप्तवर्षाणां तीक्ष्णकारागारवासः।
        कोच्ची > केरलस्य कासर्गोड् स्वदेशीयान् १५ युवकान् इस्लामिक् स्टेट् [ऐ एस्] नामिकया भीकरसंस्थया  संयोज्य अफ्गानिस्थानं प्रति नीतवती इत्यस्मिन् व्यवहारे यास्मिन् मुहम्मद् नामिका सप्तवर्षाणां तीक्ष्णाय कारागारवासदण्डाय ऐ एन् ए सविशेषन्यायालयेन विहिता। केरलस्य ऐ एन् ए न्यायालयस्य प्रथमः विधिः भवत्येषः। कारागारवासेन सह २५,००० रूप्यकाणां धनदण्डनमपि विहितम्। 
        यास्मिन् अपराधिनीति राष्ट्रिय अन्वेषण विभागेन [ऐ एन् ए] निर्णीतमासीत्। यास्मिन् मुहम्मदस्य पतिः कासर्गोड् स्वदेशीयः अब्दुल् राषिदः अस्ति अस्मिन् व्यवहारे प्रथमा अपराधी। सः अफ्गानिस्थानं प्रति पलायनं कृतवान् स्यात् इति अनुमन्यते।  अफ्गानिस्थाने वर्तमानः एषः इतःपर्यन्तम् अग्रहीतः वर्तते। एतावत्पर्यन्तं अपराधिनं तं गृह्णातुं अधिकारिणः न प्रभवन्ति च।

Saturday, March 24, 2018

गो-खाद्य-विषये  लालु प्रसादाय सप्तवर्षस्य कारागृहदण्डः।
         नवदिल्ली > गो-खाद्य-विषये चतुर्थे न्याय व्यवहारे भूतपूर्वमन्त्रिणे लालु प्रसादाय सप्तवर्षस्य कारागृह दण्डः तथा त्रिंशत् लक्षं धनदण्डः च । राञ्चीस्थ विशेष सि बि ऐ न्यायालयेन एव एषः दण्डितः। १९९५ डिसंबर् १९९६ जनुवरि मासयोः मध्ये दुंक सर्वकारीय वित्तकोशात् ३.१३ कोटि रुप्यकाणि अनुज्ञारहितकार्ये व्ययीकृतानि इति एव व्यवहारास्पदं कारणम्।
           गो-खाद्यविषय-संबन्धतया आहत्य ६ व्यवहाराः सन्ति। अस्मिन् व्यवहारेषु चतुर्थतमस्य न्यायव्यवहारस्य विधिप्रस्तावः भवति अयम्। IPC अनुसृत्य सप्तवर्षाणां अलीकनिवारण नियमानुसृत्य सप्तसंवत्सराणां कारागृहबन्धः च न्यालयेन दण्डितः। दण्डः युगपदेव अनुभवितुं शक्यते।
फ्रान्स् राष्ट्रे भीकराक्रमणं -  बन्धितेषु त्रयः मारिताः। 
              फेब् > फ्रान्स् राष्ट्रस्य दक्षिणपश्चिमप्रविश्यायां फेब् नगरस्थे कस्मिंश्चित् बृहदापणे संवृत्ते भीकराक्रमणे त्रयः जनाः मारिताः। जनान् प्रबन्ध्य कश्चन भीकरः भुषुण्डिप्रयोगं कृतवान्  आसीत्। ऐ एस् भीकरः इति  मन्यमानः एषः पश्चात् आरक्षकैः व्यापादितः।

Friday, March 23, 2018

अस्ति दक्षिणस्यां दिशि नूतना 'वाट्ससाप्' संस्कृतिः।
ट्रैन् टैं इन्फोर्मर् अवार्ड् के के राधाकृष्णाय
एबि डेविड् चुङ्कत्त् महोदयः राधाकृष्णाय पुरस्कारम् प्रयच्छति।  अय्यम्पुष़ हरिकुमारः समीपे।
       कोच्ची > वाड्स् आप् माध्यमे गणनियमविरुद्धतया विज्ञापनानि लघुसंदेशाः वा सदा आगच्छन्ति इत्येतदेव गणपालकानां (goup Admin) शिरोवेदनायाः सामान्यं कारणम्, किन्तु गणनीतिनिर्देशान् पालयित्वा केरलेषु रयिल्वे पासञ्चर् इन्फर्मेषन् सर्वीसस् इति सुज्ञाताः गणाः वर्तन्ते। वाट्सप् गणानां वृन्दः भवति अयम्।

      अधुना अस्मिन् उपशतमिताः गणाः अन्तर्भवन्ति। अतिप्रभाते पञ्चवादनात् आरभ्य गणाङ्गाः प्रवर्तननिरताः भवन्ति। विलम्बेन धावतां रेल् यानानां तत्समया स्थितिः एव अस्मिन् प्रकाश्यते इति एव अस्याः  सुविधायाः विशेषता। रेल् यानस्य निस्थान प्राप्तिः ततः गमनं च तत् समये एव प्राप्यते। रेल् मन्त्रालयस्य अन्तर्जालात् पूर्वं गणेषु रेल् यानस्य स्थितिः लभते इत्येव अस्याः सुविधायाः विशेषता। इतोप्यधिकतया रयिल् वे सम्बन्धवार्ताः च ।
           प्रभाते गृहकर्माणि कृत्वा  यथाकालं रेल्यानं प्रवेष्टुं धावतां स्त्रीणां कृते बह्वी उपकारिणी भवति इयं सुविधा। SMS तथा WhatsApp द्वारा कृतप्रयत्नाय केरलस्य प्रमुखः आभरणव्यवसायी एबि डेविङ् चुङ्कत्त् च साह्यं क्रियते।

       रेल्याने यात्रावेलायां गोविन्द्रचामी नामकस्य  क्रूर भिक्क्षुकस्य आक्रमणेन हतायाः सौम्या नामिकायाः घटनानुबन्धतया आरब्धमिदं वाट्साप् सख्यम्।

       उत्तम-रेल्-समय-प्रदायकाय गणाङ्गाय इदानीम् आरभ्य पुरस्कारः दीयते। अस्मिन् वर्षस्य ट्रयिन् टैं इन्फोर्मर् अवार्ड्  श्री के के राधाकृष्णाय लभते। तृश्शूर् देशीयः एषः अङ्गमालि देशे एव उद्योगं करोति। उपशतसंख्यकानां वाड्सप् वृन्दानां मध्यतः राधाकृष्णः चितः आसीत्। 
कर्ममण्डलपरिवर्तनप्रयत्नः - राष्ट्रे महान् प्रतिषेधः। 
        नवदिल्ली > भारतस्य कर्ममण्डले महत्परिवर्तनाय उद्दिश्यमानं केन्द्रसर्वकारेण विज्ञापितं Industrial Employment (standing orders) Central abutment rule 2018 नामकं कर्मशीलतानियमं विरुध्य राष्ट्रे सर्वत्र कर्मकरसंघटनानां नेतृत्वे महान् प्रतिषेधः जायमानः अस्ति। नूतनीं व्यवस्थामनुसृत्य सर्वेषु उद्योगमण्डलेषु परं चिरस्थायिकर्मणां स्थाने निश्चितकालीनानि  आकुञ्चितकर्माणि एव स्युः। 
            नूतनं नियममनुसृत्य संघटितमण्डलेषु स्थिरस्वभावयुक्तं कर्ममण्डलं समापयिष्यति। प्रतिषेधं दृढीकर्तुं एप्रिल् मासस्य द्वितीयदिनाङ्के राष्ट्रियकर्मविरामः प्रख्यापितः अस्ति।
केन्द्रसर्वकारस्य स्खाल्त्यनिवारणम्। मृतानां भटानां पुत्राणां अध्ययनं मुक्तरूपेण प्रचलति। 
     नवदेहली->वीरमृत्यु वृतानां सैनिकानां दीयमानस्य छात्रवृत्तेः परिधिः सर्वकारेण निष्कासितः। गतवर्षे छात्रवृत्तेः परिधिः १०००० रूप्यकत्वेन सर्वकारेण निश्चितः। सेनाविभागेभ्यः बहु प्रतिषेधे आगते सति पूर्वनिश्चितं सर्वकारेण पुनर्निरीक्ष्य शिक्षाव्ययः पूर्णतया निर्वोढुं सन्नद्धः इति निर्णीतम्। बंग्लादेश युद्धानन्तरं १९७१ तमे वर्षे पद्धतिरियं प्रारब्धा। गतवर्षपर्यन्तं २६८९ छात्रेभ्यः अस्य सौविध्यं अलभत।किन्तु २०१७ जुलाई मासे छात्रवृत्तिः दशसहस्ररुप्यकमेव अधिकाधिकं स्यादिति सर्वकारेण उद्घोषितम्।तेन सर्वकारस्य ३.२ कोटि रूप्यकाणां गुणः जातः।नाविकसेनायाः नेता अड्मिरल् सुनिल् लांबा तदर्थं प्रतिरोधमन्त्रिणे निर्मला सीतारामाय पत्रं अलिखत्।बहु प्रतिषेधानां अन्ते सर्वकारेण निर्णयमिदं पुनर्निश्चितम्।