OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, February 26, 2018

शुचित्वयोजनायां भागं कर्तुं आह्वानं कृत्वा मन् की बात्।
       नव दिल्ली> स्त्रीणां प्रगतिः इत्यतः स्त्रीभिः नीता प्रगतिः इति अवस्तान्तरेण भारतसमूहः परिवर्त्यते इति मन् की बात् कार्यक्रमे प्रधानमन्त्रिणा मोदिना उच्यते। जीवनस्य समस्तमण्डलेषु स्त्रीणां भाग भाक्तं सबलं कर्तुं दायित्वं समूहस्येव भवति इत्यपि प्रधानमन्त्रिमहोदयेन उक्तम्। मालिन्य-निर्मार्जनम् पुनरुपयुक्त-मालिन्यबोधः च परिकल्पयितुं छत्तीस्गढ् राज्येन कृतयोजना प्रधानमन्त्रिणा विशेषतया अभिनन्दिता। मलिनवस्तून् ऊर्जवत् तथा धनप्रदायकवत् परिवर्तितुं सर्वेषाम् अनुकूलताम् अवाप्य भवतु इति मोदिना उक्तम्।

Sunday, February 25, 2018

मनोगतम्-४१’  ‘मन की बात्’      - नरेन्द्र मोदी
प्रसारण-तिथिः - 25.02.2018

   -   संस्कृत-भाषान्तर-कर्ता     -  डॉ.बलदेवानन्द-सागरः 

मम प्रियाः देशवासिनः, नमस्कारः |
अद्य प्रारम्भादेव ‘मन की बात’-प्रसारणं दूरभाषाकारणातः एव कुर्मः |         (दूरभाषाकारणा )
आदरणीय ! प्रधानमन्त्रि-महोदय !! अहं कोमल-त्रिपाठी, मेरठतः वदामि... अष्टाविंशति-दिनाङ्के ‘national science day’- इति राष्ट्रिय-विज्ञान-दिनं वर्तते... भारतस्य प्रगतिः विकासश्च, पूर्ण-रूपेण विज्ञानेन सम्बद्धौ स्तः... यावन्तम् अत्र वयं नवाचारम् अनुसन्धानञ्च करिष्यामः, तावन्तमेव अग्रेसरिष्यामः तथा च समृद्धिम् अवाप्स्यामः... किं भवान् अस्मदीयान् यूनः प्रोत्साहयितुं कांश्चन तादृशान् शब्दान् कथयिष्यति येन हि ते वैज्ञानिक-पद्धत्या स्वीयां विचार-सरणीम् विवर्धयेयुः तथा चास्माकं राष्ट्रमपि अग्रेसारयितुं शक्नुयुः...धन्यवादः |   भवत्याः दूरभाषाकारणायाः कृते भूरि-भूरि धन्यवादः | विज्ञानमधिकृत्य मम युव-सहचराः माम् अनेकान् प्रश्नान् अपृच्छन्, ते किमपि किमपि सततं मां लिखन्ति | वयम् अवलोकयामः यत् समुद्रस्य वर्णः नीलः दृश्यते परञ्च वयं स्वीय-दैनिक-जीवनस्य अनुभवैः जानीमः यज्जलस्य न कश्चन वर्णो भवति| किं कदाचिद् अस्माभिः विचारितं यत् नद्याः, समुद्रस्य वा जलं वार्णिकं कथं भवति ? अयमेव प्रश्नः विंशत्युत्तर-एकोनविंशति-शत-तमस्य  [1920] दशके एकस्य
नीरव् मोदितः १०,०००घट्यः प्रतिग्रहीतः। 
            नवदिल्ली> पञ्चाब् नाषणल् वित्तकोशात् ऋणधनचोरण प्रकरणे अपराधिनः नीरव् मोदिनः पार्श्वतः दशसहस्रं (१०,०००) घट्यः प्रतिग्रहीताः। एतस्य गृहतः वाणिज्य-संस्थाभ्यः च एते अतिमूल्यघट्यः लब्धः। एन्फोर्स्मेन्ट् निर्देशकालयेन कृतायाम् अन्वेषणे षष्ठि (६०) संख्यामितायां पलास्तिक पेटिकायां निक्षिप्रावस्थायामासीत् घट्यः। वज्राभरणेन सह विक्रयणाय अवनीताः स्यात् एते इति सूच्यते एन्फोर्स्मेन्ट् निर्देशकालयेन। इदानीं नीरव् मोदिनः धनविनिमयादयः स्थम्भितः अस्ति।
अभिनेत्री श्रीदेवी दिवंगता।
         कोच्ची > अतुल्यया अभिनयप्रतिभया सार्धदशकाधिकैः संवत्सरैः 'बोलिवुड्' चलच्चित्रमण्डलस्य मुखश्रीरूपेण परिलसिता विख्याता अभिनेत्री श्रीदेवी [५४] दिवंगता। दुबाय् देशे कस्मिंश्चन विवाहोत्सवे भागभाजं कर्तुं गतासीत्। मदिरां पीत्वा स्नाना य गता सा स्नानभ्ष्ट्रे निमज्जिजिता मृत्यु वशं गताः इति श्रूयते।  आतुरालये  प्रवेशितापि तत्पूर्वमेव मरणग्रस्ता इत्यपि श्रूयते।  रात्रौ सार्धैकादशवादने  अन्त्यं जातं स्यादिति मन्यते। स्वस्य चतुर्थे वयसि तमिळ् चलच्चित्रे नटनं कृत्वा एव श्रीदेव्याः अभिनयजीवनमारब्धम्। ततः हिन्दी, मलयालं, तमिल्, कन्नटा, तेलुगु इत्यादिषु भाषासु २५० परं चलच्चित्रेषु स्वस्य अभिनयप्रतिभां प्रकाशितवती। २०१३ तमे वर्षे राष्ट्रस्य पद्मश्री बहुमत्या समादृता। श्रीदेव्याः मरणे राष्ट्रपतिः, प्रधानमन्त्री, बहवः चलच्चित्र-सांस्कृतिक प्रमुखाश्च अनुशोचनं प्रकाशितवन्तः।।
वनवासिनः हत्या - सर्वे अपराधिनः गृहीताः। 
       पालक्काट् > केरले मधुनामकस्य वनवासियुवकस्य हत्यायाम् भागभागं कृतवन्तः सर्वे आरक्षकैः निगृहीताः। षोडश युवकाः अस्मिन् निष्ठुरे व्यापादने भागभागं कृतवन्तः इति आरक्षकाधिकारिभिः उक्तम्। तथा च मधोः मरणं संघटितेन मर्दनेनेति वैद्यसंघेन मरणोत्तरशोधनायाम् उपस्थापितम्। अनेकैः कृतस्य किरातमर्दनस्य सूचनाः मृतदेहे वर्तन्ते। शरीरे ताडनक्षतरहितः भागः नास्तीति वैद्यैः निरीक्षितम्। वरिष्ठवैद्यैरेव मरणोत्तशोधना कृता।

Saturday, February 24, 2018

तालिबानैः  भीकराक्रमणं -२२ सैनिकाः हताः।
      काबुल्> अफ्गानिस्थानस्य सैनिकस्थाने तालिबानस्य भीकरेण कृताक्रमणे द्वाविंशति(२२) सैनिकाः हताः। राजधान्यां आत्मघातिना कृताक्रमणे एकः च हतः षट्जनाः क्षताः। अफ्गानिस्थानम् अनुकूल्य यु एस् सैन्येन तालिबानं विरुद्ध्य कृतव्योमाक्रमणानुबन्धितया प्रत्याक्रमणवत् कृतमासीत् इदम् आक्रमणम्। अफ्गानिस्थानस्य पश्चिमप्रविश्यायां फरह्  मण्डलस्य सैनिकरक्षास्तम्भे एव घटनेयं प्रवृत्ता।
सभामेलनानि शतं दिनानि प्रचाल्यन्ताम् इति निश्चयं भवतु - प्रणाब् मुखर्जी।  
         नवदिल्ली> विधानसभायां प्रतिनिधि सभायां च मेलनानि न्यूनातिन्यूनं शतं दिनानि यावत् भवन्तु इति प्रधानमन्त्री तथा अन्ये मन्त्रिणः च निश्चयं करणीयम् तदर्थं नूतन नियमनिर्माणस्य आवश्यकता नास्ति इति भारतस्य भूतपूर्वराष्ट्रपतिना प्रणाब् मुखर्जिना  उक्तम्। 
        इन्स्टिट्यूट् आफ् सोष्यल् सयन्स् इति संस्थया आयोजिते डि टि लक्डवाला नामकस्य आर्थिक-विचक्षणस्य अनुस्मरणकार्यक्रमे भाषमाणः आसीत् सः। सम्मेलनदिनानि न्यूनानि तथा सभाकार्यक्रमाणां स्थगनं च भवति। एतत् न स्वीकार्यः, न अनुवर्तनीयः। प्रश्नकरणस्य चर्चायां भागभाक्करणस्य सर्वकारस्य प्रत्युत्तरश्रवणस्य च सामाजिकानाम् अधिकारः तथा सन्दर्भः च विनष्टः जायते इत्यपि प्रणाब् मुखर्जीवर्येण उक्तम्।

Friday, February 23, 2018

वित्तकोशर्णधनापहरणं - कोत्तारी पुत्रश्च सिबिऐ संस्थया गृहीतौ। 
    नवदिल्ली > वित्तकोशेभ्यः कोटिशः रूप्यकाणि अपहृतानि इति विषये 'रोटोमाक् पेन्स्' नामिकायाः  वाणिज्यसंस्थायाः स्वामी विक्रम् कोत्तारी  तस्य पुत्रः राहुलश्च सिबिऐ अधिकारिभिः निगृहीतौ। 'बैंक् ओफ् बरोडा' वित्तकोशस्य नेतृत्वे वर्तमानात् सप्तानां वित्तकोशानां समूहात् ऋणरूपेण स्वीकृतानां ३६९५ कोटिरूप्यकाणां प्रत्यर्पणे विलम्बः कृतः इत्यस्ति व्यवहारविषयः।
मनोगतम्
“मन की बात”- “मनोगतम्” - इति कार्यक्रमस्य संस्कृत-भाषिकानुवादः ]      (प्रसारण-तिथि:)            
                                       -    बलदेवानन्द-सागरः  
मम प्रियाः देश-वासिनः !
             नमस्कारः | कतिपय-दिनेभ्यः पूर्वम् अहं कर्णाटकस्य बालमित्रैः सह परोक्ष-संवादस्य अवसरं लब्धवान् | Times Group - इत्यस्य ‘विजय-कर्णाटक’-वार्तापत्रं बाल-दिवसावसरे, प्राथमिक-प्रयासम् अकरोत् यस्मिन् साग्रहं बालाः प्रेरिताः यत्ते प्रधानमन्त्रिणं पत्रं लिखेयुः | अनन्तरम् अमुना कानिचन चितानि पत्राणि प्रकाशितानि | अहं तानि पत्राणि अपठम्, तत् मह्यं सुतरां अरोचत | एते लघु-लघु-बालकाः अपि,  देशस्य समस्याभिः अभिज्ञाताः सन्ति,  देशे प्रवर्तमानाभिः चर्चाभिरपि परिचिताः सन्ति | अनेकान् विषयान् आलक्ष्य एते बालाः अलिखन् | उत्तर-कन्नड़स्य, कीर्ति-हेगड़े, Digital India-Smart City - इति  योजनां प्रशंसन्ती परामर्शयत् यत् अस्मदीयायां शिक्षा-व्यवस्थायां परिवर्तनस्य आवश्यकतास्ति, तथा च, सा इदमपि परामर्शयत् यत् अद्यत्वे बालाः कक्ष्यायामेव पठितुं नाभिलषन्ति, तेभ्यः प्रकृति-ज्ञानं अतितरां रोचते | यदि वयं बालेभ्यः प्रकृति-सूचनां दद्मश्चेत्, स्यात् पर्यावरणस्य रक्षायाः कृते तेभ्यः भविष्यत्काले महत्-साहाय्यं सेत्स्यति |
             लक्ष्मेश्वरातः रीडा-नदाफः अलिखत् यत् सा सैनिकस्य पुत्री अस्ति, सा चैतद्-विषये गौरवम् अनुभवति | को नाम वा भवेत् भारतीयः, यः सैनिकत्व-विषये गौरवं नानुभवेत् ! भवती तु सैनिकस्य पुत्री, भवत्याः गौरवानुभूतिस्तु स्वाभाविकी | कलबुर्गीतः इरफ़ाना-बेग़मः अलिखत् यत् तस्याः विद्यालयः तद्-ग्रामात् पञ्च-किलोमीटर-मितान्तरालेन दूरं वर्तते, यतः तया गृहात् शीघ्रं निर्गन्तव्यं भवति, अपि च, प्रत्यागमनेsपि अतितरां विलम्बो भवति | सा इदमपि लिखितवती यत् एतस्मात् कारणात् स्वीयैः सखिभिः साकं सा कालं यापयितुं नैव शक्नोति |

Thursday, February 22, 2018

आधारपत्रमिव शिशूनां कृते नूतना प्रत्यभिज्ञानसङ्ख्या।
           नवदिल्ली> शिशूनां कृते  प्रत्यभिज्ञानसङ्ख्या आधारपत्र सङ्ख्या इव  सज्जीक्रियते केन्द्रसर्वकारेण। शिशूनां जननमारभ्य शिक्षा, स्वास्थ्यम् इत्यादि विशेषाः संग्रहीतुम् उद्दिश्यते । किन्तु बयोमेट्रिक् विवरणानि न रेखीक्रियते। 
           शिशूनां जननकाले स्वास्थ्य विभागात् एव संख्या लभते। अनन्तरम् इमानि विवरणानि आधार् संख्यया सह बद्ध्नाति। अतः अस्मिन् संख्यायाम्  समग्रविवरणानि भविष्यति।  राष्ट्रस्य शिशूनां शिक्षा, शिक्षानन्तरं  कर्मरहिनां गणानादिकं च अवगम्यते। अतः शिक्षायाः श्रेष्ठतावर्धनं  भविष्ययोजनायाः आयोजनं च शक्यते।
भारतात् भीत्या चीनेन व्योमसुरक्षा वर्धापिता I
         नवदिल्ली >  भारतात् आक्रमणभीत्या चीनेन सीमायां सुरक्षाप्रक्रमाः वर्धापिता। वार्तामिमां चीनस्य सेनाविभागेन आवेदितम्I जे १० एयर्क्राफ्ट् लघुभारयुक्तः मल्टि रोल् एयर् क्राफ्ट्, जे- ११ एक आसन्दयुक्त एन्जिन्द्वययुक्त एयर् क्राफ्ट् च सीमायां विन्यस्ताः। पीप्पिल्  लिबरेषन् सेनायाः  अन्तर्जालेन संयोज्य एव अस्य प्रवर्तनं सज्जीकृतम् ।
सुप्रसिद्घनटः कमलहासः  नूतराजनैतिकदलं अवातारयत् ।
॥ 'मक्कल् नीति मय्यम्' ॥
                मधुर> दक्षिणभारतस्य विख्यातः नटः कालहासः 'मक्कल् नीति मय्यम्' इति नूतनं राजनैतिकदलम् व्यज्पयत्I दिल्ली मुखयमन्त्री अरविन्द् केजरिवाल्  अन्ये आम आद्मीदल नेतारः च कार्यक्रमे भागभाजः आसन्।  अहं नेता न जनेषु एकः एव।  केरल मुख्यमन्त्रिणः पिणरायि विजयस्य वीडियो सन्देशमपि तत्र प्रदर्शितवान् । भूतपूर्वराष्ट्रपतेः ए पि जे अब्दुल् कलामस्य गृहसन्दर्शनानन्तरमेव राजनैतिक दल प्रख्यापनस्य  प्रारम्भयात्रामारब्धवान् ।

Wednesday, February 21, 2018

महाराष्ट्र सर्वकारस्य  विमाननिर्माणदायित्वं युवकाय।
                मुम्बै> प्रथमविमाननिर्माणेन  सफलताम् अवाप्य अमोल् यादवः।  महाराष्ट्र सर्वकारस्य कृते विमाननिर्माणस्य दायित्वम् इदानीं अमोल् यादवस्य एव। एतदर्थं पञ्चत्रिंशत् कोटिरुण्यकाणि सर्वकारेण प्रदास्यते। अमोलस्य तेर्स्ट् एयर्क्राफ्ट् प्रै. लिमिट्टड्  नाम उद्योग संस्थया निर्मितं षट् यात्रिकणां यात्रासनयुक्तं विमानं व्याेमयान विभागस्य अङ्गीकारम् अवाप्तम्  इत्यनेन एव महाराष्ट्र सर्वकारः सन्धौ  हस्ताक्षरीकृतम्।  योजनायाः कृते पल् गर् जनपदे सप्तपञ्चाशतधिक एकशत (१५७) 'एकर्' परिमितं भूमिं प्रदास्यते। नवदश यात्रारासनयुक्तं विमानमेव (१९) नवीनायां योजनायां प्रथमतया निर्मीयते इति अमोल् यादवेन उक्तम्।
सिरियायाः व्याेमाक्रमणे २०० जनाः हताः।
           गूट्ट> पूर्वगूट्टा देशे सिरियस्य सेनया कृते व्योमाक्रमणेन द्विशतं (२००) जनाः हताः। अस्मिन् मण्डलस्य अवस्था अतीव गुरुतरा इति ऐक्यराष्ट्र संस्थया आवेदितः। रविवासरात् अनुवर्त्यमाणे आक्रमणे सप्तपञ्चाशत् (५७) शिशवः मारिताः इति युद्धनिरीक्षकाः 'सिरियन् ओब्सर्वेट्टरि इति दलेन उच्यते। २०११ तमात् संवत्सरात् आरभ्य विमतसेनायाः नियन्त्रणे भवति पूर्वगूट्टI इदानीम् एतन्मात्रमेव भवति दमास्कसस्य समीपवर्ती विमतानां शक्तिकेन्द्रः।  प्रदेशस्थान् जनान् लक्षीकृत्य क्रियमाणः आक्रमणः झटित्येव स्थगनीयः इति यु एन् समित्या आदिशत्I
केरल संस्कृताध्यापक फेडरेषन् - समितेः राज्य स्तरीय महामेलनं कासरगोड् जनपदे।
                 कासरगोड् > केरलसंस्कृताध्यापक फेडरेषन् समित्याः चत्वा रिंशत् तमं  (४०) राज्यस्तरीय महामेलनं श्वः (२२ दिनाङ्के) समारभ्यते। कासरगोड् नगरपालिकासभायां दिनत्रयात्मकं मेलनं विविधविपुल कार्यक्रमैः सम्पन्नं भविष्यति। शिक्षा-मेलनं केरलराज्यस्य मन्त्रिणा इ. चन्द्रशेखरेण उद्घाट्यते । संस्कृतपण्डितस्य तथा महाजनसंस्कृत कलाशालायाः स्थापकस्य नीर्चाल् श्री खण्डिगे भट्टस्य स्मृतिमण्डपात् प्रज्वालितदीपशिखा प्रयाणेन सह महामेलन कार्यक्रमः समारभ्यते। विविध मण्डलेषु सुज्ञाताः विशेषज्ञाः सभायां भागभाजः भविष्यन्ति।

Tuesday, February 20, 2018

सर्वाशस्तिषु श्रेष्ठा विशाखा मदीया
   
वार्ताहर: मंजू भट्टाचार्य 
कत्तर्> गतदिबसे कतार् (Qatar) प्रदेशे डोहा (Doha ) इति स्थाने 'संस्कृत भारती' नाम्नः समूहः संस्कृतस्य प्रचार-प्रसारणाय 'संस्कृतं दिनम्'  इति एकम् अभिनव प्रतियोगितायाः आयोजनम् अकरोत्। डोहा अञ्चले स्थितं सर्वेषां भारतीयानां विद्यालयानां छात्राः अस्यां स्पर्धायाम् अंशग्रहणम् अकुर्वन्। संस्कृतं दिनम् अनुष्ठाने  सुभाषितानि च लघुकथावाचश्च हस्तलिखनं च संस्कृत - गीतं च नानाविधानि विभागेषु स्पर्धा आयोजितम् आसीत्। 'विशाखा हरिकृष्णनः ' नाम्नः एका द्वादशवर्षिया बाला संस्कृते अनुवादितं " सारे जहाँ से अच्छा हिंदुस्तान हमारा (सर्वलोकेषु रम्यं भारतमस्मदीयं मदीयम् ....)" गीत्वा प्रथमस्थानम् प्राप्तवती। अत्र उल्लेखनीय यत् इदं बहुः लोकप्रियश्च विख्यातः गीतस्य संस्कृतानुवादं भारतवर्षस्य आसामप्रदेशनिवासी रञ्जन बेजबरुआ महाशयेन कृतम्। २०१६ तमे वर्षे इदं गीतं दूरदर्शने प्रसारणम् अभवत्। इदानीं रञ्जन महाशयेन  अनुवादितम् इदं गीतं संस्कृतजगति सर्वाधिकं लोकप्रियं भवति। कनिष्ठा विशाखा इदं गीतं च हस्तलिखनं द्वे क्षेत्रे प्रथमं स्थानम् प्राप्तवती। वालायाः  उत्फुल्लश्च गर्वितः पिता श्रीः एइच् गणपति महाशयः स्वयं अयं सन्देशः पत्रमाध्यमेन गीतानुवादकं प्रेषितवान्। एषा वार्ता सर्वसंस्कृतप्रेमीणां निकटे हि आनन्ददायका।
चीनस्य वण् बल्ट् वण् रोड् योजनायाः प्रत्युत्तरवत् नूतन योजनया सह भरतं यूरोप्यन् यूणियन् च।
          होङ्कोङ् > चीनस्य 'One belt one Road, योजनां विरुद्ध्य स्पर्धितुं निश्चित्य भारतं तथा 'यूरोप्यन् यूणियन्' राष्ट्राश्च नूतना योजना समायोजयति। अमेरिक्क, जप्पान् , ओस्ट्रेलिय, प्रभृतयः राष्ट्राः योजनामधिकृत्य भारतेन सह चर्चाम् अकरोत् इत्यपि सूचना आगच्छति। ओस्ट्रेलिय राष्ट्रस्य प्रधानमन्त्रिणा कृतायां अमेरिकसन्दर्शन वेलायामपि इयं योजनामधिकृत्य चार्चा आसीत् । ईदृशी चर्चा प्रचालयते इति जापानस्य चीफ्‌काबिनट् सेक्रट्टरी योषी गिडे सुगा इत्याख्यः अवदत्।

Monday, February 19, 2018

एकस्मिन् हस्ते अनुजः अन्यस्मिन् हस्तेन टिप्पणी पुस्तके लिखति।
   
               बालकस्य जस्टिनस्य चित्रमिदं तस्य अध्यापिकया सर्वजनिक वाहिन्यां संस्थापितम्। विद्यालयं गन्तुम्  अनीप्सितानां छात्राणाम् अभिप्रेरणात्मकं भवति जस्टिन् नाम बालकस्य इदं चित्रम्। एषः फिलिपैन्स् देशीयः भवति। देशेऽस्मिन् भूरिशिशवः विद्यालयं न गच्छन्ति। ते तेषां सहजातानाम् अनुजानां पालनाय गृहे एव तिष्टन्तः सन्ति। जस्तिनस्य गृहे सर्वे जनाः कर्मकर्तुं गृहात् बहि: गच्छन्ति प्रतिदिनम्। मातामही अपि कर्मकर्तुं गच्छति। अतः अनुजस्य पालनस्य उत्तरदायित्वम् जस्तिनस्य  शिरसि पतितम्। सः सार्थैकवयस्कस्य अनुजेन साकं विधालयं गन्तुं  न्यश्चिनोत्। साल्वेषन् एलिमेन्टरि विद्यालयस्य प्रथमकक्ष्यायाः छात्रः भवति एषः। आर्थिकक्शेन अत्रत्याः जनाः सामान्येन शिशून् विद्यालयं न प्रेषयन्ति।