OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, January 24, 2018

Episode 74
संस्कृतपत्रकारितायां त्रैमासिक-एडवांसपाठ्यक्रमस्य शुभारम्भ: 
-पुरुषोत्तम शर्मा
      नवदिल्ली>श्रीलालबहादुरशास्त्रीराष्ट्रिय-संस्कृतविद्यापीठेन भारतीयजनसञ्चारसंस्थानेन च संयुक्तरूपेण जनवरी मासस्य षोडशे दिने संस्कृतपत्रकारितायां त्रैमासिक-एडवांस पाठ्यक्रमस्य शुभारम्भो विहित:। अस्मिन् कार्यक्रमे पत्रकारिता जगत: नेके गणमान्या: उपस्थिता: आसन्। विद्यापीठस्य कुलपति: प्रो. रमेशकुमारपाण्डेय: कार्यक्रमस्याध्यक्षं निरवहत्। 
    अत्रावसरे मुख्यातिथित्वेन केन्द्रीयपत्रसूचनाकार्यालयस्य अथ च रेलमंत्रालयस्य महानिदेशकेन अनिलकुमारसक्सेनावर्येण संस्कृतभाषाया: वैशिष्ट्यं प्रकटयता पत्रकारिताक्षेत्रे संस्कृतस्यावश्यता सबलम प्रतिपादिता, आङ्गलसङ्गणकाभ्यां सह संस्कृतस्य प्रयोगेण राजभाषाकार्यालयेषु श्रेष्ठतमशब्दावली निर्माणस्य संभावनादृशि युवान: सम्प्रेरिता:। येन संस्कृतयुववर्ग: युवभारतस्य निर्माणे विशेषयोगदानं प्रदद्यु:। 
  सम्मानिततिथिना भारतीयजनसञ्चारसंस्थानस्य महानिदेशके डॉ. के.जी. सुरेशेण स्कृतपत्रकारिताया: भाविस्वरूपो व्याख्यायित:। सारस्वततिथि: दिल्ली संस्कृताकादम्या: अध्यक्षा डॉ. कान्तारानी भाटिया विशिष्टातिथि: पार्थसारथी थपलियाल: डॉ.ऋतुराजपूत: विनोदमल्होत्रा च  पाठ्यक्रमस्य उद्घाटनकार्यक्रमे उपस्थिता: आसन् ।  समागततिथिभि: छात्रेभ्य:  प्रमाणपत्राणि प्रदत्तानि । सममेव पाठ्यक्रमसम्बन्द्धमहत्त्वपूर्णविवरणं च प्रदत्तम्। 
संस्कृतपत्रकारिताया: विद्यार्थिनां आधुनिकपत्रकारितया सह संयोजनदिशि महत्त्वपूर्णपदक्षेपस्य श्रेय: पाठ्यक्रमस्य संयोजिकायै प्रो.कमलाभारद्वाजवर्यायै गच्छति। संस्थानद्वयस्य मिथ: सेतुरूपेस्य पाठ्यक्रमस्य विशेषता वर्तते यत् छात्रा: द्विविधशिक्षकाणां निर्देशनं प्राप्स्यन्ति। अस्मिन् क्रमे विद्यापीठेन विगतवर्षे एकवर्षीय: ( पी.जी डिप्लोमा) पत्रकारिता पाठ्यक्रम: संचालित: आसीत् , यस्मिन् त्रिंशच्छात्रै: अध्ययनं प्राप्य कार्यं प्रारब्धम् ।

Tuesday, January 23, 2018

जनतन्त्रस्य सुस्थितये स्वतन्त्रनियमव्यवस्था अनिवार्या - न्यायाधीशः चेलमेश्वरः
           नवदिल्ली>जनतन्त्रस्य सुस्थितये स्वतन्त्रा पक्षरहिता नियमव्यवस्था अनिवार्या इति न्यायाधीशेन चेलमेश्वरेण उक्तम्। सर्वोच्चन्यायालयस्य मुख्यन्यायाधीशं दीपक् मिश्रां विरुद्ध्य कृतस्य  वार्तामेलनानन्तरं भाषमाणः आसीत् सः। नवदिल्याम् आयोजिते पुस्तकप्रकाशनसन्दर्भे आसीत् तस्य अभिमतप्रकाशनम्। जनानाम् उत्कर्षं लक्षीकृत्य  सर्वोच्चन्यायालयस्य प्रवर्तनानि पोषणीयानि इत्यपि तेन उक्तम्।
सर्वेषु पट्टिकाशकटेषु CCTV छायाग्राही संस्थाप्यते।
        नवदिल्ली> यात्रिकाणां सुरक्षायै सर्वेष्वपि रयिल् यानेषु रयिल् निस्थानेषु च सि सि टि वि छायाग्राही उपयुज्य निरीक्षणं कर्तुं  रयिल् विभागः सज्जः अभवत् । 3000 कोटि रुप्यकाणि एतदर्थं 2017 - 18 तम संवत्सरस्य केन्द्र आर्थिकासूत्रणे निवेश्यते इति वार्ताहरसंस्थया आवेदितम्। 11,000 यानेषु 8,500 रयिल् निस्थानेषु च नूतना छायाग्राही संस्थापयितुम् उद्दिश्यते। 12 लक्षं छायाग्राहिण्यः एतदर्थम् अवश्यकानि। यानस्य प्रति प्रकोष्टं प्रति 8 छायाग्राहिण्यः संस्थापयिष्यन्ते। द्वाराणि तथा विन्यस्तानाम् आसन्धानां मध्यमार्गाः च छायाग्राहिण्यः दृष्टिकोणे अन्तर्भविष्यति।
जर्मनी ईस्रायेल् च उभयसौहृदं शक्तीकुरुतः।
जेरुसलेम्> जर्मनी ईस्रायेल् च उभयसौहृदं शाक्तीकुरुतः। तेन अनुबन्ध्य ईस्रायेल् प्रधानमन्त्रिणा बन्चमिन् नेतन्याहुना सह दर्मन् विदेशकार्यमन्त्री सिग्मर् गब्रियेल साक्षात्कारः करिष्यति। ईस्रायेल् राष्ट्रस्य टेल् अवीव् मध्ये जनुवरी २९ दिनात् ३० पर्यन्तं प्रचाल्यमाने इन्स्टिट्यूट् फोर् नाषणल् सेक्यूरिट्टी स्ट्टीस् इतेयस्य एकादशतमे सम्मेलने भागभाक् कर्तुं जर्मन् विदेशकार्यमन्त्री इस्रायेलं आगच्छति। जनुवरी एकत्रिंशत् तमे ईस्रायेल् राष्ट्रे द्वयोः साक्षात्कारः प्रचलति।

Monday, January 22, 2018

केरले ४५,००० कक्ष्याप्रकोष्ठानि उन्नतपारिभाषिकत्वं प्राप्नुवन्ति; उद्घाटनम् अद्य। 
        अनन्तपुरी >केरलराज्ये सार्वजनीनशैक्षिकसंरक्षणयज्ञस्य अनुबन्धतया कक्ष्याप्रकोष्ठानि उन्नतपारिभाषिकत्वं [Hi-Tech] प्राप्नुवन्ति। प्रथमसोपाने पञ्चचत्वारिंशत् सहस्रं प्रकोष्ठानि एतद्वैशिष्ट्याय सिद्धानि सन्ति। एतस्य औपचारिकमुद्घाटनम् अद्य अनन्तपुर्यां टागोर् नाट्यशालायां मुख्यमन्त्रिणा पिणरायि विजयेन क्रियते। तथा च एकलक्षं छात्राणां 'लिटिल् कैट्स्' [Little Kites] नामकस्य ऐ टि सङ्गमस्य उद्घाटनमपि सम्पत्स्यते। 
     ४५,००० कक्ष्याप्रकोष्ठेषु 'लाप् टाप्' , 'प्रोजेक्टर्' , 'स्पीक्कर्' , 'ब्राड् बान्ट' अन्तर्जालसुविधा इत्यादिसुविधाः आस्याम् आयोजनायां लप्स्यन्ते। ४७७५ विद्यालयाः Multifunctional printer, Digital camera, Television, Webcam, Surveylance system इत्यादीनि उपकरणान्यपि अध्ययनसुविधायै लभन्ते।
आम् आद्मी सामाजिकानाम् अयोग्यता - राष्ट्रपतिना अङ्गीकृता। 
              नवदिल्ली > आयकरं पदद्वयं युगपद्वहन्ति इत्यारोप्य दिल्लीशासनपक्षे विद्यमानानां २० आम् आद्मी दलसामाजिकानां अयोग्यतां कल्पयितुमुद्दिश्य निर्वाचनसंस्थया समर्पितम् आवेदनं राष्ट्रपतिना रामनाथकोविन्देन अङ्गीकृतम्। नियममन्त्रालयेन तदधिकृत्य विज्ञापना अपि प्रकाशिता।  षण्मासाभ्यन्तरे प्रस्तुतेषु २० मण्डलेषु उपनिर्वाचनं भविष्यति।

Sunday, January 21, 2018

यानचलकानां अश्रद्धया ११०१८ अष्टादशाधिक एकादश सहस्रं प्राणाः विनष्टाः।
         अनन्तपुरी> वाहनचालकानाम् अनवधानतया गत-संवत्सर-त्रयाभ्यन्तरेण अष्टादशाधिक एकादश सहस्रं  मनुष्याणां प्राणाः विनष्टाः। केरळ राज्यस्तरीय गणना भवति इयम् । अष्टादशशतं (१८००) गुरुतरया रीत्या क्षताः च इति आरक्षकाणां गणना
         अनया गणनया  इदानीं  अनुवर्तामानायाः यानचालकाध्ययने  पाठन-अभ्यास प्रणाल्याः अपर्याप्ततायाः  प्रमणमिति  वक्तुं शक्यते। यानचालक-परीक्षा कालानुसृतं परिष्कर्तुं यन्त्रयानविभागोन न उद्युक्तम्। यान चालने प्रथमस्तरे विद्यमानाः अपि परीक्षायाम्  उत्तीर्णतां प्राप्नुवन्ति। यानस्य चालनसमये चलदूरवाणीनाम् उपयोगः, मद्यं पीत्वा यानचालनं च यानादुर्घटनायाः मुख्यकारणत्वेन वदन्ति।

दिल्ल्याम् अग्निबाधा - १७ मरणानि।
      नवदिल्ली > उत्तरपश्चिमदिल्ल्यां बवाना उद्योगमण्डले ध्वनकनिर्माणशालायां सञ्जातायाम् अग्निबाधायां सप्तदश जनाः मृताः इति सूच्यते। दशानां मरणम् आरक्षकैः स्थिरीकृतम्। अनेके भवनान्तर्भागे निबद्धाः इति सन्देहः।
अमेरिक्कायाः सर्वकारवित्तकोशः पिहितः।
        वाषिङ्टण् > फेब्रुवरी १९ पर्यन्तं सर्वकारव्यवहारान् सञ्चालयितुम् उद्दिश्यमाणाय आयव्ययपत्राय सेनट् सभया अनुमतिः न दत्ता इत्यतः अमेरिक्कायाः सरवकारवित्तकोशः पिहितः। आयव्ययपत्रविधेयकं सभायां ४८ विरुद्ध्य ५० मतदानैः पराजितमभवत्। वित्तकोशस्य पिधानेन सर्वकारकार्यालयाश्य पिधातुमारब्धाः।
    चतुर्भ्यः वर्षेभ्यः पूर्वं समानः प्रतिसन्घिः अमेरिक्कायां सञ्जात आसीत्। बराक् ओबामा इत्यस्य शासनकाले २०१३तमे १६ दिनानि वित्तकोशः पिहितः भूतः।

Saturday, January 20, 2018

काश्मीरे द्वयोः सैनिकयोः वीरमृत्युः। 
            जम्मू > सीमायां पाक्सैन्यस्य भुषुण्डिप्रयोगे द्वौ भारतसैनिकौ वीरमृत्युं प्राप्तवन्तौ। एकः केरलीयः साम् एब्रहामः, अपरः उत्तरभारतीयः जग्पाल् सिंहश्च। साम् एब्रहामः मद्रास् रजिमेन्ट् विभागस्य लान्स् नायिक् पदस्थः अस्ति। जग्पालसिंहः बि एस् एफ् मध्ये प्रधानारक्षकः अस्ति। भारतसीमीयां सुन्दर्बनि प्रदेशे किमपि प्रकोपनं विनैव पाकिस्थानस्य सैन्येन भुषुण्डिप्रयोगः कृतः। इदानीं भारत-पाक् सीमा संघर्षभरिता वर्तते।
 आम् आदमीदलस्य  २० सामाजिकसदस्यान् अयोग्यान् कर्तुं केन्द्रनिर्वाचनसमित्या: आदेश:।
 -रम्या पि यु
             नवदिल्ली:>दिल्लीप्रशासकस्य आम् आदमीदलस्य प्रतिक्रियारूपेण २० ( विंशति:) सामाजिकसदस्यान् अयोग्यान् कर्तुं केन्द्रनिर्वाचनसमित्या: आदेश:। द्वन्द्वपदवीम् ऊढवत: अयोग्यान् कर्तुं निर्वाचनसमिति: राष्ट्रपतिम् अपेक्षिता। शुक्रवारे प्रात: आयोजितायां निर्वाचनसमित्या: सम्पूर्णयोगे एवं एष: निर्णय: स्वीकृत:। आन्तरिकस‌ङ्घर्षेण निर्मथ्यमानस्य ए ए पी नेतृत्वस्य उपरि महाप्रहर: एष: निर्णय:। संसदसभासचिवत्वेन अपि विराजितवन्त: एते द्वन्द्वपदवीं वहन्ति इति अवलोकनम् अनुवर्त्य एवं समित्या: निर्णय:। समित्या: निर्णयं विरुद्ध्य न्यायालयम् उपेष्यतीति आम् आदमी दल: असूचयत्।  किन्तु सप्तत्यङ्गसभायां षट्षष्टिअङ्गानाम् भूरिपक्षे सति विंशतीनाम् अयोग्यत्वेपि षट्चत्वारिंशदां सहमति: सर्वकारस्य रहते।
वर्तमाने सर्वासां समस्यानां समाधानं भगवद्गीतायामेव नाथूलाल सुमनः।
वार्ताहर: - दीपक शास्त्री
            जयपुरम्> गुरुवासरे १८/०१/२०१८ दिनाङ्के राजगङ्गा चेरिटेबल ट्रस्ट एवं राजकीय महाराज वरिष्ठोपाध्याय संस्कृत विद्यालय: इत्यनयो: संयुक्ततत्वावधाने गीता-पाठ-प्रतियोगितायाः आयोजनं राजकीय महाराज वरिष्ठोपाध्याय संस्कृत विद्यालये जातम्। प्रतियोगितायामस्यां पञ्चविंशति प्रतिभागिन: भागं गृहीतवन्त:। राष्ट्रियसंस्कृतसंस्थानस्य छात्र: सुखदेव शर्मा प्रतियोगितायां प्रथमं स्थानं प्राप्तवान्। दिल्ली-पब्लिक-विद्यालयस्य छात्रा रानिया सैन द्वितीयं स्थानं तथा स्थानीयविद्यालयस्य छात्र: कौशलेन्द्र जैमिनी तृतीयं स्थानं प्राप्तवान्। पारितोषिकरूपेण प्रथमस्थानस्य कृते एकत्रिंशत् शतं रूप्यकाणि, द्वितीयस्थानस्य कृते एकविंशतिशतं रूप्यकाणि, तृतीयस्थानस्य कृते एकादशशतं रूप्यकाणि पदत्तानि। 
                 कार्यक्रमे राज ट्रस्ट इत्यस्य संस्थापिका डॉ. राजेश्वरी भट्टमहोदया गीतायाः महत्त्वं प्रतिपादितवती। संस्कृत भारती जयपुरप्रांतस्य उपाध्यक्ष: श्री नाथूलाल सुमनमहोदयः उक्तवान् यत् वर्तमाने सर्वासां समस्यानां समाधानं गीतायामेव अस्ति। प्रो. ताराशंकर पाण्डेय महोदय: उक्तवान् यत् सुख-दुःखं वयं समत्वयुक्ताः भवेमः। संस्कृत भारती जयपुरप्रांतस्य अध्यक्ष: श्री हरिशंकर भारद्वाजमहोदयः उक्तवान् यत् गीता विश्वस्य सर्वश्रेष्ठ: ग्रन्थोस्ति। जयपुर महानगरस्य अध्यक्ष: श्री प्रकाश शर्मा महोदयः उक्तवान् यत् गीतायां  सकारात्मक विचाराणां समावेशोस्ति, ते विचाराः वर्तमाने लाभदायकाः सन्ति। निर्णायकरूपेण डॉ. सी. पी. शर्मा महोदयः, श्री के. के. शर्मामहोदयः एवं श्री सन्तोष कुमार शर्मामहोदयः आगतवन्तः। संस्था-प्रभारी डॉ. सन्तोष कुमार शर्मामहोदयः अध्यक्षीयभाषणे सर्वेषाम् अतिथिनां धन्यवादम् आभारञ्च प्रकटितवान्। मञ्चसञ्चालनं प्राध्यापक: डॉ. अवनेन्द्र डागर: एवं डॉ. देविलालशर्मामहोदयौ कृतवन्तौ।

Friday, January 19, 2018

29 वस्तूनां 54 सेवनानां च पण्य-सेवनकरः न्यूनीकृतः।
       नवदिल्ली>केन्द्रतल राज्यतल आर्थिकोपक्रमात् पूर्वं आयोजिते पण्यसेवनकरायोगस्य उपवेशने नवविंशतिः २९ वस्तूनां तथा चतुर्पञ्चाशत् (५४) सेवनानां सेवनकरः न्यूनीकर्तुं निश्चितः। पेट्रोलियं रियल् एस्टेट् मण्डलौ अपि पण्यसेवनकर नियमस्य परिधौ आनेतुं निश्चयः न अभवत्। द्वितीयस्वामित्षु वहनेषु उपयुज्यमानस्य जैवतैलस्य, मधुरापूपानां करः न्यूनीकृतः। नूतनः करादान क्रमः जनुवरिमासस्य पञ्चविंशति दिनाङ्कात् प्रबलं  भविष्यति। केचन कर्मस्य, क्रीडोद्यानप्रवेशस्य च करः न्यूनीकृतः अस्ति।
पेट्रोलियं उत्पन्नानां भूमिव्यापारस्य च कर स्वीकरणम् अधिकृत्य आगामि उपवेशने निश्चयः करिष्यते इति केन्द्रधनमन्त्रिणा अरुण् जैट्लीमहोदयेन उक्तम्।
त्रिपुरा, मेघालया, नागालान्ट् निर्वाचनम् उद्घोषितम्। 
               नवदिल्ली > त्रिपुरा, मेघालया, नागालान्ट् इत्येषां राज्याणां विधानसभानिर्वाचनस्य दिनाङ्काः प्रख्यापिताः। त्रिपुरायां फेब्रुवरी १८, मेघालयायां तथा नागालान्टे च फेब्रुवरी २७ तमे दिनाङ्के निर्वाचनं भविष्यति। त्रिषु राज्येष्वपि मतगणना मार्च् तृतीयदिने भविष्यति। मुख्यनिर्वाचनाधिकारी अचल् कुमार् ज्योतिः निर्वाचनप्रख्यापनं कृतवान्। त्रिष्वपि राज्येषु प्रतिपदं ६० स्थानानि प्रकारेण सन्ति।
संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥   
- रम्या पि यु
          नवदिल्ली> संस्कृतं पठति चेत् धिषणाशक्ति: वर्धते, बुद्धिश्च जागृता भवतीति मतिमुन्नीय गवेषणफलम्। धमनीशास्त्रज्ञ: जयिंस् हार्ट्सेल् एव एतत्सम्बद्धः लेखं 'सयन्टिफिक् अमेरिकन्स जर्णल्' मध्ये प्रसिद्धीकृतवान्। संस्कृतलेखनेन वाचनेन च चिन्ताशक्तिविकास: बुद्धिविकासश्च जायतेति परीक्षणानाम् आधारेण स: प्रस्तौति। हार्वार्ड् सर्वकलाशालाया: संस्कृतम् पठितवान् स:। इटल्या: ट्रेन्टो विश्वविद्यालयस्य  सहप्रवर्तका: हरियानाया: नाशनल् ब्रेयिन् रिसर्च् केन्द्रस्य डो तन्मयनाथ:, डोर नन्दिनी चाटर्जी च मिलित्वा अनुसन्धानं कृतवन्त:। शास्त्रीयरीत्या यजुर्वेदं पठितान् पण्डितानेव अनुसन्धानेषु समायोजयत्।
सर्वकारकोशगृहनियन्त्रणं निराकृतं - आर्थिकप्रतिसन्धिः लघूकृतः।
                   अनन्तपुरी > केरले सर्वकारवित्तकोशगृहेषु अनुवर्तमानम् आर्थिकनियन्त्रणं निराकृतम्। द्विसहस्रंकोटि रूप्यकाणि ऋणरूपेण सङ्कलितानि इत्यत एव धनप्रतिसन्धिः लघूकृत इति राज्यस्य वित्तमन्त्री डो. तोमस् ऐसक्कः उक्तवान्। पञ्चकोटिरूप्यकाणाम् आर्थिकव्यवहारेषु परं नियन्त्रणं न भविष्यति।

Thursday, January 18, 2018

दिल्लीस्थसर्वकार विद्यालयेषु CCTV उपयुज्य दृश्यानि तत्समय-प्रसारणं कुर्वन्ति।
               नवदिल्ली> रक्षाकर्तृभ्यः विद्यालयस्य प्रवर्तनानि यथाकालं दृष्टुम् दिल्लीस्थसर्वकार विद्यालयेषु CCTV उपयुज्य दृश्यानं  तत्समय-प्रसारणं दृष्टुं रक्षाकर्तारः प्रभवेयुः। दिल्लीमुख्यमन्त्रिणा अरविन्द्‌केजरिवाल् महोदयेन ख्यापितम्। सर्वेषु सर्वकारीय विद्यालयेषु मासत्रयाभ्यन्तरेण छायाग्राही स्थापयिष्यते इत्यपि तेन उक्तम्। सर्वेषां रक्षा कर्तॄणाम् स्वस्य अपत्यस्य कक्ष्याप्रकोष्टः समर्थदूरवाणि द्वारा दृष्टुं शक्यते। विद्यार्थिनां सुरक्षायाः भागतया एव अयं प्रक्रमः। गुड्गावस्य वैयक्तिक विद्यालये सप्तवयस्कस्य निधनस्य कारणतया एव इयं सुराक्षा प्रक्रमः। विद्यालय-सुराक्षानुबन्धतया आयोजितः विशेषावलोकनो पवेशनानान्तरमेव आसीत् मुख्यमन्त्रिणः  इदं प्रख्यापनम्।