OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, December 20, 2017

बेंगलूरु-मैसूरु प्रधानमार्गेषु विद्युत् बस् यानानि गमनागमनार्थं सन्नद्धानि।
          बेंगलूरु> मैसूरु - बेंगलूरु मार्गेषु कर्णाटकसर्वकारस्य विद्युत्यानानि आगमिष्यन्ति। एतदर्थं पञ्चाशत् (५०) बस् यानानि क्रेतुं निश्चिम् अस्ति। मैसूरुदेशतः तुमकूरु, हासन्, कोलार् देशान् प्रति प्रतिदिन यात्राम् आयोजयिष्यते।  योजनायाः समारम्भेन राज्यान्तर नगरयात्रायै विद्युद् यानस्य उपयोगं कुर्वतां मध्ये प्रथमराज्यम् भविष्यति कर्णाटकम्।  
         अन्तरिक्षमलिनीकरणं न्यूनीकर्तुमुद्दिश्य भवति एतादृशानां बस्यानानाम् अवतारणम्।  बस्यानस्य क्रयणं सम्बन्ध्य  विविध चीनासंस्थाभिः सह चर्चां कुर्वन् अस्ति इति कर्णाटकयानविभागस्य निर्देशकः उमाशङ्करः अवदत्। एकवारं कृतविधुत्प्रेरणया द्विशतं (२००) किलोमीट्टर् पर्यन्तं गमिष्यन्ति इमानि यानानि।
         केन्द्रसर्वकारस्य आर्थिकसाहाय्येन एव योजनेयं प्रचाल्यते। यानस्य एकस्य कृते पञ्चाशीति (८५)लक्षं रुप्यकाणि एव सहायधनम्। ४०% धनं कर्णाटकसर्वकारेण संवहति। शिष्ट-भागः गतागत-विभाग-संस्थया वोढव्या। डीसल्तैलयानापेक्षया अनुरक्षणव्ययः न्यूनः इत्यनेन वैद्युतयानानि एव लाभकराणि।
'ओखि'दुरितबाधितान् साक्षाद्द्रष्टुं प्रधानमन्त्री आगतः, ७३४० कोटि रूप्यकाणां सविशेषयोजना आवश्यकीति केरलम्। 
         अनन्तपुरी > ओखिदुरिताश्वासाय चत्वारिंशदधिकत्रिशतोत्तरसप्तसहस्रं कोटि रूप्यकाणां सविशेषयोजना आवश्यकीति केरलस्य निवेदनम् अनुभावपूर्वं परिगणयिष्यते इति प्रधानमन्त्री नरेन्द्रमोदी सम्मतिं कृतवान्। ओखिदुरन्तस्य आघातं सन्द्रष्टुं दुरन्तबाधितान्   समाश्वासयितुं च अनन्तपुरीं प्राप्तवानासीत् प्रधानमन्त्री। सर्वकारस्य अतिथिमन्दिरे मुख्यमन्त्रिणा पिणरायि विजयेन सह कृतायां चर्चायामासीत् प्रधानमन्त्रिणः अनुभावः प्रकाशितः। 
      अनन्तपुर्यां पून्तुरा प्रदेशस्थान् दुरन्तबाधितान् धीवरान् साक्षात् दृष्ट्वा तेषां सङ्कटान् अभियाचनाश्च सश्रद्धं श्रुतवान्। ओखीदुष्प्रभावन्तरम्  इदानीं ये न प्रत्यागताः ते क्रिस्मस् दिनाभ्यन्तरे प्रत्यागच्छन्तु इति प्रार्थये इति मोदिना उक्तम्।

Tuesday, December 19, 2017

यु एन् रक्षासमित्यां  जरूसलें विषये सम्मतिविचारपत्रम् अमेरिक्का राष्ट्रेण निवारितः।
      न्यूयोर्क् > जरुसलें नाम नगरीं इस्रायेलस्य राजधानित्वेन अमेरिका राष्ट्रपतिना ट्रम्पेण कृताङ्गीकारं विरुध्य सम्पन्नः यु एन् सम्मतिविचारपत्रं ट्रम्पेण  अप्रतिरोध्येन वीट्टो नाम रोधनाधिकारेण निवारितः वर्तते। चतुर्दश (१४) राष्ष्ट्राणाम्  अनुज्ञया अवतारितः आसीत् सम्मतिविचारपत्रम्। निर्णयः प्रतिनिवर्तनीयः इति परुषया भाषया सहमतिसम्मर्द्दः भवतु इत्यासीत् इत्यासीत् पलस्तीनस्य मतम्। किन्तु अन्येषां राष्ट्राणां साह्यमुद्दिश्य मृदुल भाषया आसीत् प्रमेयः। तस्मिन् यु एस् राष्ट्रं वा. ट्रम्पः वा अभिधाम् उक्त्वा न परामृष्टौ। कार्यलाभाय यु एन् संस्थायाः सार्वजनिक सभायाः पुरतः न्यवेदनं दातुमेव  पलस्तीनस्य नूतनः  प्रयत्नः॥
इतरराज्येभ्य: आगच्छत्सु आम्रफलेषु अतिदुर्मेदकारका: (होर्मोण्) सन्तीति जाग्रतानिर्देश:।।
-रम्या पि यू
        तिरुवनन्तपुरम्>  आगामिनि आम्रफलकाले इतरराज्येभ्य: आगच्छत्सु आम्रफलेषु अतिदुर्मेदकारकाणां सान्निद्ध्यम् अधिकं स्यादिति राज्यभक्ष्यसुरक्षाविभागस्य जाग्रतानिर्देश:। सस्यविकासक्रमीकरणजात्यां ( पी जी आर् )( प्लान्ट् ग्रोत् रेगुलेटर् )  अन्तर्भूतानि अतिदुर्मेदकारकाणि संसिञ्च्य पक्वानि कृतानि आम्रफलानि एव विपणिम् प्राप्स्यन्ति इति तमिलुनाडु, आन्ध्रा राज्ययोः भक्ष्यसुरक्षाविभागयो: जाग्रतानिर्देश:। उभयो: एतयोः राज्ययोरेव केरलम् प्रति प्रधानतया आम्रफलानि आगच्छन्ति। एतयोः राज्ययोः आहत्याम्रफलविपणनकेन्द्रेषु बहुत्र अस्यां रीत्याम् आम्रफलानि पक्वानि क्रियमाणानि सन्तीति अवलोकनबद्धमेव। उभयत्रापि अधुना विपणिम् प्राप्तेषु आम्रफलेषु गुरुतरारोग्यविघ्नसमस्याकारका: 'कात्स्यं कार्बैड्,' 'एत्तराल्' आदिनां  रासवस्तूनां अंशा: सन्तीति प्रत्यभिज्ञातम्। तत्तद्राज्येषु आम्रफलस्य आहत्यविपणनकेन्द्रेषु निरीक्षणम् प्रचलति इत्यपि राज्यभक्ष्यसुरक्षाविभाग: ज्ञापित:। सस्यानां सम्पूर्णविकासप्रापणाय फलवर्गाणाम्  उत्पादनशक्तिवर्धनाय च फलकृषिक्षेत्रेषु कृत्रिमतया निर्मितम् पी जी आर् अतिदुर्मेदकारकमेव एतदर्थमुपयुज्यते। एतादृशानां अतिदुर्मेदकारकाणां लायनीषु अपक्वम् आम्रफलम् मज्जयित्वा  उत लायनीम् तेषु प्रोक्षयित्वा वा पक्वम् क्रियते। ओक्सिन्, गिबरलिन्, एथिलीन्, सैटोकैनीन् आदीनि पी जी आर् अतिदुर्मेदकारकाणि एव एतदर्थम् उपयुज्यन्ते।

Monday, December 18, 2017

गुजरात्त् राज्ये हिमाचल प्रदेशे च विधानसभामतदानस्य गणना संपन्ना
भा ज पा दलस्य विजयः ।


गुजरात्त्-182  (68.7%)
भा ज पा - 99
कॉग्रस्     - 77
बि टि पि   - 2 
ऐ एन् डि   - 3 
एन् सि पि  -1


हिमाचल प्रदेशः68 (74%)
भा ज पा   - 44
कॉग्रस्       - 21
ऐ एन् डि   -   2
सि पि ऐ (एम्) -1
एच् एल् पि   - 0
एन् सि पि     - 0


स्पर्शगंगा दिवस:
- अभिषेक परगाँई
           हरिद्वारम्> गंगाया: रक्षणम् उद्दिश्य एव स्पर्श-गंगा-दिवस: इति नामेन समाचरितः। हरिद्वारस्थ श्रीभगवानदासादर्शसंस्कृत-महाविद्यालयस्य राष्ट्रिय-सेवायोजना-स्वयंसेवी इकाई द्वारा स्पर्श-गंगा-दिवस: समायोजित:। प्राचार्याणां डॉ भोला झा वर्याणां अध्यक्षतायां आसीत् समायोजनम्। अस्मिन् कार्यक्रमस्य  प्रारम्भ: पदयात्रा माध्यमेनाभवत्। अस्मिनावसरे कार्यक्रमस्य अध्यक्षा: डॉ निरञ्जन मिश्र महाभागा: मातु: गंगाया: संरक्षण-संवर्धन-शाश्वतप्रवाहविषयेषु च स्वकीयं महत्वपूर्णं उदबोधनं प्रस्तुतवन्त: तथा च तै: उक्तं  भारतीयै: मॉरीशस जनेभ्य: प्रेरणा नेतव्या यत् कथं अस्माभि: मातु: गंगाया: रक्षणम् कर्तव्यमिति।
       अस्मिनावसरे डॉ दीपक कोठारी महोदयेनापि स्वीय विचारा: प्रकटीकृता:। कार्यक्रमे कार्यक्रमाधिकारिणा: डॉ वी के सिंहदेव महोदयेन गंगातटे गंगाया: संरक्षणार्थं स्वच्छतार्थं च संकल्प: कारित:। डॉ मञ्जुनाथ एस जी महोदया: कार्यक्रमसञ्चालनं कृतवन्त: । कार्यक्रमेस्मिन् सर्वेsपि प्राध्यापका: छात्रा: सोत्साहं गंगा मातु: स्वच्छतादीनां विषये स्वीयान् विचारान् प्रकटीकृतवन्त: । कार्यक्रमे सुशील: लोहनी,जसुदेव ढौंडियाल:, मुकुल शर्मादया: उपस्थिता: आसन्।
भोपाल् व्यापारसमुच्चये अग्निबाधा
               भोपाल् > व्यापार समुच्चये जायमानायाम् अग्निबाधायां शताधिकानि आपणानि नाशितानि। भोपालस्य बैराग्‌ प्रदेशे एव अग्निबाधा अभवत्I विंशत्यधिकानि अग्निशमनवाहनानि अग्निं शामयितुं प्रयतिताः घटनायां कोऽपि न क्षतजाः इति अनुमीयते। अग्निबाधायाः कारणं किमिति न व्यक्तम्।

भारतस्य उत्तरपूर्व राज्येषु नूतना रियिल् पद्‌धतिः
           ऐस्वाल् > भारतस्य उत्तरपूर्व राज्यानां राजधानीं बन्धयित्वा रैल् यानानि आरभ्यते इति मिसोरां मध्ये जलवैद्युत पद्धतेः उत्घाटन वेलायां प्रथानमन्त्रिणा उक्तं। पूर्वोत्तर राज्यानि  रैल् भूपटे निवेष्टुं पद्धतिं आविष्कुर्वन्ति। केन्द्र सर्वकारेण एतदर्थं सप्त चत्वारिंशत्सहस्रकोटि रूप्यकाणि अनुददाति इत्यपि तेन उक्तम्। म्यान्मार बङ्लादेश् इत्यादि राज्याणां साकं सामग्र्यवितरणाय पूर्वोत्तर मण्डलेषु प्रथमिक सुविधायै अवश्यं नवीकर्तव्यम्। विकसनस्य फलं सर्वेषु फलति चेत् एव नूतन भारतं इतिलक्ष्यस्य सिद्धिः।
                वाजपेयि महोदयस्य नेतृत्वे प्रथम एन् डि ए सर्वकारः पूर्व उत्तर राज्यस्य विकसनप्रवर्त्तनानि कृतमित्यपि प्रथानमन्त्रिणा सूचितम्।
H- 1 B Visa पत्रं - अमेरिक्कायां परिग्रहीतृृणां कर्मनिरोधः। 
           वाषिङ्टण् > एछ् - १ बि नामकस्य प्रवेशानुमतिपत्रस्य आधारेण अमेरिक्कायां कर्म कुर्वतां वैदेशिकानां परिग्रहीतॄणामपि कर्म कर्तुमवसरं निरोद्धुं ट्रम्पसर्वकारेण विचिन्त्यते। सहस्रशः भारतीयकर्मकरान् तेषां परिवारानपि  अयं परिष्कारः बाधेत। 
          विदग्धेभ्यः वैदेशिकेभ्यः कर्मकरेभ्यः संवत्सरत्रयं यावत् अमेरिक्कन् संस्थासु कर्मप्रदानयोग्या अनुमतिः भवति  'एछ् - १ बी विसा'। संवत्सरत्रयमपि अनुमतिपत्रं नवीकर्तुं शक्यते। ये एछ् १बि विसायुक्ताः , हरितपत्राय प्रतीक्ष्यमाणाः इत्येतेषां जीवनसहकारिणः एछ् ४ आश्रितविसापत्रद्वारा कर्म कर्तुं २०१५तम संवत्सरादारभ्य अवसरः अस्ति। ओबामावर्येण प्रतिष्ठितमिदमनुशासनमेव डोणाल्ड् ट्रम्प वर्येण निष्कासितप्रायं वर्तते।

Sunday, December 17, 2017

ओखिदुरन्तेषु ३०० जनाः अदृश्याः ६० मृताः - सर्वकारस्य नूतना गणना
          अनन्तपुरी> ओखिदुरन्तेषु त्रिशतं जनाः अदृश्याः षष्ठि संख्याकाः मृताः इति नूतन गणनया सह सर्वकारः। त्रिशतं (३००)जनाः अदृश्याः इति आरक्षक-मत्स्यबन्धन-दुरन्तनिवारण-विभागानां नूतना गणना।
         प्रथम विवरण रेखानुसृत्य- अदृश्याः अनन्तपुर्यां - १७१, कोच्ची - ३२, कोल्लम् १३
नूतना गणनानुसारं मृतानां संख्या ६० प्रत्यभिज्ञानं विना ४० मृतदेहाः सन्ति। इदानीं अधिकतया द्वौ मृतदेहौ नौसेनया गत दिने समुद्रात् गृहीतौ। किन्तु मृतानां संख्या ७० अतीता इति गणनया उच्यते सर्व कारेण न प्रमाणीकृताऽपि। तमिल्नाट्देशे  दुरन्तेस्मिन् १४ जनाः मृताः।
कोणग्रस् दलस्य इतःपरं राहुल् युगः। 
         नवदिल्ली > इन्डियन् नाषणल् कोण्ग्रस् दलाय नवयुगप्रसूतिं लक्ष्यीकृत्य राहुल् गान्धी दलस्य अध्यक्षस्थानं स्वीकृतवान्। ए ऐ सि सि आस्थाने उत्सवान्तरीक्षे आसीत् राहुलस्य स्थानारोहणम्स्था नारोहणानन्तरं कृते स्वस्य प्रथमप्रभाषणे भाजपादलं प्रधानमन्त्रिणं च तीव्रतया विमृष्टवान्। "कोण्ग्रस् दलेन भारतं २१तम शतकं प्रति नीतम्। नरेन्द्रमोदिस्तु राष्ट्रं मध्यकालं प्रतिनयति। भा ज पा दलं स्वकीयलाभाय प्रवर्तते। किन्तु कोण्ग्रस् दलं सर्वेषां कृते संग्रामं करोति"- राहुलेनोक्तम्।
तुयिरियाल् जलवैद्युतयोजना प्रधानमन्त्रिणा उद्घाटिता। 
           ऐस्वाल् [मिसोरम्] > मिसोरमराज्यस्थायां तुयिरियाल् नद्याम् आयोजिता जलवैद्युतयोजना प्रधानमन्त्रिणा नरेन्द्रमोदिना राज्याय समर्पिता। मिसोरामस्य बृहत्तमा इयं योजना षष्टिः 'मेगा वाट्' परिमितम् उद्पादनशेषियुक्ता भवति। 
              राज्यस्य आर्थिक-सामाजिक विकासाय योजनेयम् उपकारिका भवतीति प्रधानमन्त्रिणा प्रोक्तम्। तथा च राज्यस्य पारिस्थितिकाधिष्ठितविनोदसाध्यता (Eco Tourism) वर्धिष्यते। जनानां पानजलयोजनायै च सहायका भविष्यति। प्रचयफले सर्वेषु व्यापृते एव नवीनभारतमिति लक्ष्यपूर्तीकरणं भविष्यतीति च तेनोक्तम्। प्रधानमन्त्रिपदप्राप्त्यनन्तरं मोदिनः प्रथमं मिसोरामसन्दर्शनं भवत्येतत्।

Saturday, December 16, 2017

भारतीय आयुर्वैज्ञानिक परिषदः स्थाने राष्ट्रिय आयुर्वैज्ञानिकायोगःI

               नव दिल्ली> केन्द्रसर्वकारस्य नूतनः निश्चयः अस्ति यत् भारतीय आयुर्वैज्ञानिक परिषदः स्थाने राष्ट्रिय आयुर्वैज्ञानिक आयोगस्य स्थापना इति। एतस्य निश्चयस्य पृष्टभूमौ  वर्धितः अलीकारोपः इति कथ्यते। एतदर्थम् निर्णयपत्रं  विधानसभायाम् अचिरेणेव अवतारयिष्यते। परिषदः आयोगस्य च भेदः शासन-संविधानस्य विशेषतायामेव भवति। पूर्वस्मिन् काले च अलीकारोपेन एतादृश संविधनस्य स्थापना अन्यस्मिन् क्षेत्रे आयोजितः आसीत्। नीति आयोग:  एवं संस्थापितं संविधानं भवति ।
तलाखत्रितयं दण्ड्यापराधः - मन्त्रिसभया अङ्गीकृतः। 
         नवदिल्ली > एककाले एव त्रिवारं 'तलाख्' उक्त्वा वैवाहिकबन्धस्य तिरस्कारः [तलाख् ई बिद्दत्] दण्ड्यमानः अपराध इति व्यवस्थां क्रियमाणस्य देयकस्य केन्द्रमन्त्रिसभायाः अङ्गीकारः। देयकं विधानसभायाः सम्पद्यमाने शीतकालसम्मेलने अवतारयिष्यते इति मन्त्रिणा रविशङ्करप्रसादेन निगदितम्। वाचा , लिखितेन, 'इलक्ट्रोणिक्'माध्यमद्वारा च तलाखत्रयं निरुध्यमानमस्ति निर्दिष्टमाणं विधेयकम्।
        गृहमन्त्रिणः राजनाथसिंहस्य नेतृत्वे आयोजिता मन्त्रितलसमित्या सिद्धाय Muslim women protection of rights of marriage bill इत्येतस्य संक्षिप्तरूपाय एव अङ्गीकारः दत्तः। इस्लाममहिलानां क्षेमं एव इदं विधायकं लक्ष्यीकरोति।
इन्तोनेष्यराष्ट्रे शक्तः भूचलनः, सुनामि जलोपप्लवस्य पूर्व सूचना
           जक्कार्त> इन्तोनेष्यदेशस्य जकार्त सीमायां गतरात्रौ जायमाने भूकम्पे स्थावर-जङ्गमवस्तूनां नाशः अभवत् । मनुष्यापायः अभवत् इति आवेदनम् अस्ति चेदपि विशदांशानि न लब्धानि। केचन प्रदेशेषु 'सुनामि'प्रलयाघातसुचना प्रसारिता अस्ति। रिक्टर् मापिकायां ६.५ एव भवति अस्य भूकम्पस्य शक्तिः। जावा प्रदेशस्य पश्चिम भागः भवति भूकम्पस्य प्रभव केन्द्रः।

Friday, December 15, 2017

प्रधानमन्त्रिणा आईएनएस कलवरी राष्‍ट्राय समर्पितवान्
       मुम्बै>प्रधानमन्त्री नरेन्‍द्रमोदी मुन्बय्यां समायोजिते समारोहे नौसैन्यबलस्य आईएनएस कलवरी इत्याख्य: जलपोत: राष्‍ट्राय समर्पितवान् ।
        अत्रावसरे देशवासिभ्य: वर्धापनानि वितरता प्रधानमन्त्रिणोक्तं यत्  आईएनएस कलवरी ‘मेक इन इंडिया’ कार्यक्रमस्य परिणाम: वर्तते। अनेन जलपोतेन  आईएनएस भारतीयनौसैन्यबलस्य शक्ति:  सुदृढ़ा भविष्यति । श्रीमोदिना प्रोक्तं यत् २१ शताब्दी  एशियामहाद्वीपीया कथ्यते इति। अस्यां शताब्द्यां विकासमार्ग: हिन्दुमहासमुद्रात्‌ प्रवर्तते। अत: प्रशासनस्य नीतिषु हिन्दमहासागरस्य विशेषस्थानं वर्तते। प्रधानमन्त्रिणा राष्ट्रसुरक्षायै समर्पितानां प्रति आभार: प्रकटित:।
गुजरात्, हिमाचल् भा जा पा कृते।
 कोण्ग्रस् दलं गुजरात राज्ये अवस्थां सम्यक् कारयति।
        नवदेहली> गुजराते हिमाचले च भा जा पा नाम दलाय शासनं प्राप्स्यति इति ऊहगणनाफलानि (एक्सिट् पोल्)। गुजरात राज्ये द्वि वाराभ्यां जाते सम्मतिदाने अवसिते सति ऊहगणनाफलानि बहिरागतानि । गुजरात राज्ये १८२ विधानसभामण्डलानि तथा हिमाचल् प्रदेशराज्ये ६८ विधानसभामण्डलानि च सन्ति। २०१२ तमस्य गुजरात् निर्वाचने भा जा पा दलाय ११९ स्थानानि  कोण्ग्रस् ५७ स्थानानि च प्राप्तानि।। हिमाचल् राज्ये कोण्ग्रस् दलाय ३६ स्थानानि भा जा पा दलाय २६ स्थानानि च प्राप्तानि।
 गुजरात् निरेवाचन एकेसिट् पोल् फलानि एवम्।

टैंस् नौ।
भा ज पा शासनं संरक्षेत्। १०९ स्थानानि पर्यन्तं प्राप्स्यति। कोण्ग्रस् स्वस्थितिं सम्यक् पालयिष्यति।। ७० स्थानानि पर्यन्तं प्राप्स्यन्ति।

रिप्पब्ल्क् टी वी।
भा जा पा १०८, कोण्ग्रस् ७८

सीवोट्टर्।
भा जा पा ११६, कोण्ग्रस् ६४

न्यूस् एक्स्।
भा जा पा ११०-१२०, कोण्ग्रस् ६५-७५

इण्डिया टुडे।
भा जा पा ९९-११३, कोण्ग्रस् ६८-८४, अन्ये १-४
इण्या टुडे सर्वेक्षणानुसारं हिमाचल् राज्ये ६८ स्थानेषु ५५ स्थानानि भा जा पा प्राप्स्यति। कोण्ग्रस् नाशं प्राप्स्यति।
राष्‍ट्रियहरितप्राधिकरणेन स्‍पष्‍टीकृतं यत् अमरनाथतीर्थस्‍थलं मौनक्षेत्रत्वेन नैवोद्घोषितम्
राष्‍ट्रियहरितप्राधिकरणेन स्‍पष्‍टीकृतं यत् तेन दक्षिणकश्‍मीरे अमरनाथतीर्थस्‍थलं मौनक्षेत्रत्वेन नैवोद्घोषितम्। प्राधिकरणाध्‍यक्षस्य न्‍यायमूर्ते: स्‍वतन्त्रकुमारस्य नेतृत्‍वयुतेन पीठेनोक्तं यत् केवलं हिमनिर्मितस्य शिवलिङ्गस्य समक्षमेव जना: तूष्णीं भवन्तु। इत: प्राक् प्राधिकरणेनोक्तमासीत् यत् अमरनाथतीर्थस्य निकटस्थक्षेत्रे यदि जना: शान्तिपूर्वकं स्थास्यन्ति चेत् अनेन हिमस्‍खलनावरोधने लिङ्गस्य प्राचीनस्‍वरूपस्य संरक्षणे साहाय्यं भविष्यति ।