OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, December 5, 2017

संस्कृतस्य प्रसारार्थं दीर्घधावनम्

           नवदिल्ली>संस्कृतस्य प्रसारार्थं संवर्धनार्थञ्च ग​तेषु ​दिने​षु ​[​१९​-नवम्बर’२०१​७, रविवासरे ] नवदिल्ल्यां जवाहरलाल-नेहरु-क्रीडाङ्गणतः दीर्घ-धावनम् आयोजितम् | अस्मिन् अनन्यतमायाः "नेक्टरलेण्ड्" [ NectarLand ] इति संस्कृतस्य स्वयं-सेविसंस्थायाः अनेकैः सदस्यैः सोत्साहं सहभागित्वं निर्व्यूढम् | नवम्बर-मासे प्रतिवर्षम् आयोज्यमाने अस्मिन् दीर्घधावने "नेक्टरलेण्ड्" [ NectarLand ]- इत्यस्याः इदं​ चतुर्थं ​सहभागित्वं वर्तते | एषा संस्था अभिकल्पनाभिः विविध-वर्णैः चित्रैश्च प्रकाशितैः हिन्दी-आङ्ग्ल-अनुवाद-लिप्यन्तरणयुतैः लघु-लघु-पुस्तकैः जनेषु, विशेषेण च युवजनेषु संस्कृतानुरागिषु च संस्कृत-भाषां संस्कृत-साहित्यञ्च प्रति पठन-संभाषण-रुचिं समुत्पाद्य “भाषैषा कठिना” इति भ्रान्तिम् अपनोदयति | ​अस्मिन् दीर्घ-धावने सहभागिभिः सम्भूय तारस्वरेण यदा "जयतु जयतु संस्कृतभाषा, वदतु वदतु संस्कृतभाषा", "सरला भाषा संस्कृतभाषा, सुगमा भाषा संस्कृतभाषा" चेति समाघोषाः उच्चारिता, तदा पूर्णोsपि परिवेशः संस्कृतमयः सञ्जातः | ​

        ​ ​अनया संस्थया वर्ष​-द्वय-पूर्वं​ भारतीय-संस्कृत-पत्रकार-संघेन आयोजितायां पञ्चम्यां संस्कृत-पत्रकार-संगोष्ठ्यां सहभागित्वम् आदाय संस्कृत-शिक्षणस्य कृते समाजे विहितानि संस्कृत-विषयकाणि विविध-कार्याणि प्रदर्शितानि आसन् | अस्याः संस्थायाः वैशिष्ट्यमस्ति यत् प्रायेण युवानः वैज्ञानिकाः, अभिकल्पकाः [ designers ], प्रविधिज्ञाः [ technicians ], अभियन्तारः, चित्रमुद्रण-विशेषज्ञाः [ graphic-experts ] च सदस्यत्वेन संस्कृत-कार्याणि परिनिष्ठित-भावेन समाचरन्ति |

षट् आणव अन्तर्वाहिनानां निर्माणं भारतेन आरब्धम्। 
        दिल्ली>भारत महासमुद्र मण्डले अधीनत्वम् आरोढुम्  षट् आणव अन्तर्वहिनीनां प्रयोगाय भारतेन सिद्धोभूत् । चैना राष्ट्रस्य अधीशत्वस्य  अन्त्यत्वसम्पादनम् अस्य पृष्टतः भवतीति अट्मिरल् सुनिल् लाम्ब महाशयेन उक्तम् । अस्य नूतन-पद्धतिमधिकृत्य नाधिकं वक्तुनिष्टवान् सः । आणवोर्जे प्रवर्तमान ऐ एन् एस् अरिहन्त- , ऐ एन् एस् चक्र इत्यादयः मिलित्वा त्रयोविंशति (२३) अन्तर्वाहिनी नौकाः सन्ति ।
अध्ययनानुभवः हृदयानुकूलं भवतु – शिक्षामन्त्री।
             आलुवा – समाजे पार्श्वीकृतानां रक्षायै समतायै च सामान्य शिक्षायाः पन्थानः संरक्षणीयाः। पूर्वकाले या अध्यापककेन्द्रीकृता पठनप्रणाली आसीत् सा इदानीं छात्रकेन्द्रीकृता सञ्जाता 'सामान्यविद्याभ्यास-संरक्षणयज्ञ'स्य समालोचनायां प्राध्यापकैः सह सम्भाषमाणः आसीत्  प्रोफ. सी रवीन्द्रनाथः।  सामान्य शिक्षा -संरक्षणे त्रयः स्तराः तेन स्मारिताः। प्रथमं तस्य दर्शनं, द्वितीया प्रवर्तनपद्धतिः, तृतीयस्तु कार्यक्रमाश्च। तस्मिन् संरक्षिते सत्येतत् सर्वं समाजं संरक्षितं भवेत्, शुचित्वयुक्ता पाकशाला-भोजनशाला, जैववैविद्ययुक्ताङ्कणः, शौचनालयादयश्च सर्वकारीयेषु तथा इतरविद्यालयेषु अवश्यं स्थापयितव्याः इति च सः अवदत्।

        एरणाकुलं जानपदीय  शिक्षाधिकारी सि ए सन्तोष् अस्मिन् योगे आध्यक्ष्यम् आवहत्। श्री सुधीर् बेबि ऐ.ए.एस्, श्रीमती जया ऐ.ए.एस् च आशंसाः अर्पितवन्तौ।

Monday, December 4, 2017

देहल्याः अन्तरिक्षमलिनीकरणं व्यत्ययं विना अनुवर्तिष्यतेI
             नवदेहली> देहल्याः अन्तरिक्षमलिनीकरणानुपातः अद्य श्वः च व्यत्ययं विना अनुवर्तिष्यते इति विज्ञाः वदन्ति।  तापमानस्य न्यूनतया अनिलस्य अभावेन च रविवासरे राजधान्याः अन्तरिक्षं विषमयं आसीत् । वायुमलिनीकरणसूचिका ५००/३६५ इति अधिक मानत्वेन रविवासरे आवेदिता आसीत्I शनिवासरे ३३१ इति मानकेन आसीत्। 
           मासान्तेरेण अनुवर्त्यमाणेन वायुमलिनीकरणेन जनान् श्वास-कोश-रोगाः पीडयन्ति। एषा अवस्ता अनुवर्त्यते चेत्  कासा'दयः श्वासकोशरोगाः व्याप्यन्ते वैद्यप्रकाशने संसूच्यते।
भोप्पाल् दुरन्तानन्तरम् अतीतानि ३३ संवत्सराणिI नीतिनिषेधः अनुवर्तते।
          भोप्पालः> विषवातक दुरन्तानन्तरं त्रयस्त्रिंशत् संवत्सराणि अतीत्यापि नष्टपरिहाराय तिष्टन्ति अर्हाः बहवः। रोगबाधिताः मृतानां बान्धवाः च  नष्टपरिहारवत् अधिक -धनार्जनाय संग्रामं कूर्वन्तः सन्ति।
यूणियन् कार्बैड् नाम कीटनाशिनी निर्माणशालातः निर्गतः विषवायोः श्वसनेन बहुविध-रोगग्रसेनन पीड्यन्ते जनाः। एतैः अधिक परिहारधनाय २०१० दिसंबर् मासे सर्वकारेण समर्पिते परिष्कृत-न्यायव्यवहारे वादं श्रोतव्यमिति निवेद्यते सर्वोचन्यायालयः।
         यु एस् प्रधानस्थानत्वेन विराजमानया यूणियन् कार्बैड् संस्थया पच्चदशाधिक सप्तशतं (८१५ )कोटि मितानि रुप्यकाणि एव नष्टपरिहारत्वेन ( क्षितिपूर्तिः) दत्तानि। सहस्र कोटि (१०००) रुण्यकाणि अपि परिहारवत् दातव्यानि इति परिष्कृतनिवेदने अभिलक्ष्यते ।
मध्येष्यां प्रति मार्गमुद्घाट्य भारतम्।
          नवदिल्ली > पाक् चीना आर्थिक मध्यमार्गं तथा चीनया पाकिस्थाने निर्मीयमाणे ग्वदार् महानौकानिलयं च लक्ष्यीकृत्य इरान् देशे भारतेन निर्मितं छब्बार् महानौकानिलयं सफलम् अभवत्। इरानस्य राष्ट्रपतिः हसन् रोहनि प्रथमपादस्य उद्घाटनमकरोत्। पाकिस्थानं निरस्य इरान् - अफ्गानिस्थान मार्गेण मध्येष्यां प्रति वाणिज्य बन्धस्य शुभारम्भः भवति छब्बार् पद्धतिः। चत्वारिंशदधिक त्रिशतं (३४०) मिल्यण् डोलर् धनस्य व्ययेन निर्मिता इयं योजना इरान भारतयोः संयुक्तसंरम्भः एव। ८.५ मिल्यण् टण् नौभाण्डानि रोधुमवरोधुं च शक्ता भवति छब्बार्।  उद्घाटन सभायां भारत खत्तर् अफ्गानिस्थानयोः प्रमुखाः सन्निहिताः आसन्।
जनसञ्चारमाध्यमेन प्रतियोगितया संस्कृतशिक्षणम्
आमुखपटले संस्कृतज्ञानवर्धकं जीवंत प्रश्नोत्तरी प्रतियोगिता
         जनसञ्चारमाध्यमेन शिक्षणाय संस्कृतस्य प्रचाराय-प्रसाराय च आमुखपटले संस्कृतज्ञानवर्धकं जीवंत प्रश्नोत्तरी प्रतियोगिता "संस्कृतं जनभाषा भवेत्" इति आमुखपटलसमूहे प्रत्येक-रविवासरे भवति । एषा प्रतियोगिता प्रत्येक रविवासरे रात्रौ नववादनत: सार्धनववादन पर्यन्तं भवति । अस्यां प्रतियोगितायां संस्कृतस्य दशप्रश्नाः सन्ति । अस्या: प्रतियोगिताया: आयोजक: गुजरातत: जगदीश: डाभी अस्ति। सहायका: पण्डितः दीपक: शास्त्री, अमित: ओली, मञ्जु भट्टाचार्य:, डॉ. सन्ध्या ठाकुर:, डॉ. योगेशव्यास: च सन्ति । अस्या: प्रतियोगिताया: पुरस्कारस्य प्रायोजक: दैनिक-संस्कृतसमाचारपत्रं 'विश्वस्य वृत्तान्तम्', भुवनेश्वरी बालकुमारी ट्रस्ट-हरिद्वारं च स्त: । गत रविवासरे ०३/१२/२०१७ तमे दिनाङ्के प्रतियोगितायाम् आहत्य ४०० जनाः उत्तराणि दत्तवन्तः तेषु नियमानुसारेण सम्यक्तया त्रयः जनाः उत्तरं दत्तवन्त: तेषां नामानि --
प्रथम विजेता धीरजकुमारचौधरी(बिहार),
द्वितीय विजेता झराश्री नायक(ओडिसा), तृतीय विजेता अङ्कितकुमारशर्मा(राजस्थानम्) च ।
      सर्वेभ्यः विजेतृभ्य: विश्वस्य वृत्तान्तं संस्कृत समाचारपत्रपक्षत: एक मास पर्यन्तम् ई-समाचारपत्रं निशुल्कं भविष्यति। यदा भुवनेश्वरी बालकुमारी ट्रस्ट-हरिद्वारपक्षत: प्रथमविजेते उपहारस्वरुपे धार्मिक-पुस्तकं मेलिष्यति ।
     आगामी प्रतियोगिता १०/१२/२०१७ तमे दिनाङ्के रात्रौ ९:०० वादने भविष्यति।
राष्ट्ररक्षामन्त्रिणी  दुरन्तबाधितप्रदेशान् सन्द्रक्ष्यति।
             अनन्तपुरी > भारतस्य रक्षामन्त्रिणी निर्मलासीतारामः ओखीचक्रवातदुरन्तप्रदेशान् सन्द्रष्टुं दुरितबाधितान् आश्वासयितुं च दक्षिणभारतं प्राप्ता। ह्यः सायं कन्याकुमार्यां दुरन्तबाधितप्रदेशान् अवलोकितवती। अद्य अनन्तपुरीजनपदस्य तटप्रदेशान् सन्द्रक्ष्यति।
लक्षद्वीपं परित्यज्य 'ओखि' चक्रवातः गुर्जर तीरं प्रति।
              कोच्ची > लक्षद्वीपे दुरन्ताः वितीर्य ओखि चक्रवातः गुर्जरं प्रति गच्छति। तत्रत्यानां कृते घटनायाः पूर्व सूचना घोषिता। शतकोटि स्प्यकाणां नाशं कृत्वा एव चक्रवातस्य गमनम्। नाशः अधिकतया मिनिकोय् द्वीपे अभवत्। गृहाणि हर्माणि च भगनानि। वैद्युतबन्धनाय अधिकः समयः अवश्यः इति उत्तरदायिनः वदन्ति। कल्पेनि कवरत्ति द्वीपयोः अपि नाशः अत्यधिकः एवI तथापि रक्षाप्रवर्तनानि त्वरितवेगेन न लभते इति द्वीप निवासिनः वदन्ति। समुद्रक्षोभेन षण्णौकाः द्वीपस्य तीरं प्राप्ताः।  ततः अष्ट चत्वारिंशत् जनाः रक्षिताः च ।

Sunday, December 3, 2017

अप्रत्यक्षाः धीवराः सुरक्षिताः। 
            मुम्बई > ओखी चक्रवातप्रभावेन केरलतीरात् अप्रत्यक्षाः ६६ मत्स्यबन्धननौकाः महाराष्ट्रायां नौकाशयेषु सुरक्षिताः प्राप्ताः। रक्षामन्त्रिण्या निर्मलासीतारामवर्यया इयं वार्ता 'ट्विटर्'द्वारा निगदिता पञ्चाशत् नौकाः कोष़िक्कोट् जनपदस्य बेप्पूर् प्रदेशतः प्रस्थिताः सन्ति। अनन्तपुरीतः मत्स्यबन्धनार्थं प्रस्थिताः कतिपयाः नौकाः तत्रस्थाः विंशत्यधिकशतमभितः धीवराश्च गोवा-महाराष्ट्रातीरेषु सन्दृष्टाः। 
    महाराष्ट्रमुख्यमन्त्रिणः देवेन्द्र फट्नस् वर्यस्य निर्देशानुसारं रक्षाप्रवर्तनं कृत्वा धीवराणां कृते  भोजन-वासादिभ्यः व्यवस्थाः कृताः।
भगवद्गीतादिन-समाचरण समारोहः सम्पन्नः।
 
            कोच्ची> श्रीमद् भगवद्गीता-दिन-समाचरणसमारोहः भरतस्य विविधेषु प्रदेशेषु सम्पन्नः अभवत्। केरलेषु तिरुमूष़िक्कुलं लक्ष्मण-देवालयेपि त्रिदिवसीय गीताज्ञानयज्ञस्य सम्मूर्णता अधुना भवति। पद्मश्री सुन्दर् मेनोन् वर्यः समापनमेलनं उद्घाटनं अकरोत्I  अद्यतनकाले जनाः अशान्ताः एव।  अस्मिन् सन्दर्भे एव गीताध्ययनस्य प्राधान्यम् इति सः अवदत्। चिन्मय मिषनस्य सन्यासवर्यः स्वामी जितात्मानन्द सरस्वती मुख्यभाषकः अस्ति।सर्वोपनिषदां सारसर्वस्वमेवभवति भगवद्गीता। ईश्वरानुग्रहः मनुष्यप्रयत्नः च मिलित्वा गच्छन्ति चेत् विजयं ध्रुवं अस्ति इत्यपि तेन उक्तम्। तत्वाधिष्ठिता भवति भारतस्य परम्परा। कदापि व्यक्त्यधिष्ठिता। शान्तिः मरणानन्तरं नाऽवश्यकम्, अधुना अस्मिन् सन्दर्भे एव अवश्यकम्। तदुपदिश्यते भगवता, अतः भगवद्गीता सर्वेषां कृते शान्तिः उपदिशते।
               सरस्वती विद्या निकेतन विद्यालयस्य ३०० छात्राः मिलित्वा गीतापाठं पठितवन्तः। Live 11:20
'ओखि' दुरन्तेषु १४ जनाः मृताः १२६ जनाः इतःपर्यन्तम् अदृश्याः।
             कोच्ची >केरलतीरेषु आधिम् संवर्ध्य ओखि चक्रवातानन्तरावेदनानि। समुद्रे मत्सबन्धनायगतेषु १२६ संख्याकाः धीवराः इतःपर्यन्तम् न प्रत्यागताः। एतेषु १२० जनाः तिरुवनन्तपुरं जनपदस्य विविधकेन्द्रात् गताः एव। षट् पञ्चाशतधिक नवनवशतं जनाः अष्टषष्ठि नौकासु मुम्बै तीरं प्राप्राः इति महाराष्ट्रमुखमन्त्री देवेन्द्रभट्नाविस् अवदत् ।  चक्रवातेन इतःपर्यन्तं मृतानां संख्या केरलेषु चतुर्दश एव।  चक्रवातघटना राष्ट्रदुरन्तत्वेन गणयितुं केन्द्रसर्वकारं प्रति केरलसर्वकारः निवेदनं अयच्छत् ।

Saturday, December 2, 2017

'ओखि' चक्रवातः १३५ किलोमीट्टर् वेगेन लक्षद्वीपे।
              कल्पेनी> कन्याकुमारी - केरलतीरेषु नाशं वितीर्य ओखि' चक्रवातः पच्च त्रिंशत्यधिक एकशतं (१३५) किलोमीट्टर् वेगेन लक्षद्वीपे वाति। द्वीपेषु सर्वत्र वार्ता विनिमय संविधानानि भग्नानि। सुरक्षानुबन्धतयया विद्युत् प्रवाहहः रोधितः च। 
               पूर्वसूचनानुसारं सुरक्षायै क्रियाविधयः स्वीकृताः आसीत् I गृहाणि बहूनि भग्नानि। पादपाः विपादो भुत्वा पतिताः दुरितबाधितान् जनान् सुरक्षित स्थानेषु प्रापयन् अस्ति। चक्रवातभीषा दिद्वयं यावत् अनुवर्तिष्यते इति वातावरण आवेक्षण केन्द्रेण उक्तम्।
नरेन्द्रमोदी भारतस्य एकतायै निष्ठति इति ओबाम ।
भारतस्य एकतानिमित्तम् नितान्त परिश्रमम् कुर्वन् आस्ति नरेन्द्रमोदी इति अमेरिक्काराष्ट्रस्य  भूतपूर्व राष्ट्रपतिः ओबोम वर्यः। राष्ट्रस्य पुरोगत्यै यत् अनिवार्यमस्ति तत्कार्यम् नरेन्द्रमोदिना क्रियते इत्यापि तेनोक्तम् । निर्धनानां धनिकानां च मध्ये विद्यमानां निम्नोन्नतां लघूकर्तुम् अभौराष्ट्रौ मिलित्वा शक्यते। राष्ट्रद्वययोः संयुक्तप्रवर्तनेन अपरिहार्यः किमपि नास्तीति ओबामवर्येण सूचितं च।
विश्वचषकपादकन्दुकक्रीडानां गणनिर्णयः कृतः 
                मोस्को > २०१८तमे रूस् राष्ट्रे सम्पत्स्यमानायाः विश्वचषकपादकन्दुकक्रीडायाः गणनिर्णयकार्यक्रमः मोस्कोनगरस्थे क्रम्लिन् राजभवने सम्पन्नः। इङ्लण्ट् राष्ट्रस्य पादकन्दुकेतिहासः गारी लिनेक्करः अवतारकः आसीत्। 
             आहत्य ३२दलानि अष्ट गणेषु विभक्तानि। गणकल्पना एवमस्ति - "A"- रूस्, सौदि अरेबिया, ईजिप्ट् , उरुग्वे। "B" गणः - पोर्चुगल्, स्पेयिन्, इरान्, मोरोक्को। C गणः - फ्रान्स्, आस्ट्रेलिया, पेरु, डेन्मार्क्। D गणः- अर्जेन्टीना, ऐस्लान्ट्, क्रोयेष्या, नैजीरिया। E गणः - ब्रसील्, स्विट्सर्लान्ट्, कोस्टारिक्का, से सर्बिया ।  F गणः - जेर्मनी, मेक्सिक्को, स्वीडन्, दक्षिणकोरिया।  G गणः - बल्जियम्, इङ्लण्ट्, टुणीष्या, पनामा। । H गणः - पोलण्ट्, कोलम्बिया, सेनगल्, जप्पान्।

Friday, December 1, 2017

ओखि चक्रवातेन समुद्रे २६२ यन्त्रनौकाः अप्रत्यक्षाः अभवत् ।
पून्तुर देशे सर्वकारं विरुद्ध्य प्रक्षोभः।
       अनन्तपुरी > अतिवर्षा समुद्रक्षोभः च अनुवर्त्यमाने सन्दर्भे मस्यबन्धनाय गताः नौकाः न प्रत्यागताः  ताः कुत्र इति ज्ञातुं  सूचनापि नास्ति। कोच्ची देशात् द्विशतं नौकाः मत्स्यबन्धनाय निर्गताः सन्ति। पून्तुरातः संख्याधिकाः धीवराः निर्गताः ते न प्रतिनिवर्ताः। सर्वकारेण पूर्व सूचना यथाकालं न दत्ता इत्युक्त्वा पून्तुरादेशे जनाः प्रतिषेधं कुर्वन्तः सन्ति। रक्षा-प्रवर्तनानि यथाविधि कर्तुं सर्वकारः पराजितः इत्युक्तवा प्रदेशवासिनः मार्गस्य रोधनमकुर्वन् ।
आधारपत्रं भूमितस्करान् विरुद्ध्य आयुधः - भारतस्य प्रधानमन्त्री।
        नवदिल्ली > भूमितस्करान् बन्धितुम् अनुयोज्यम् आयुधं भवति आधरपत्रमिति प्रधानमन्त्रणा नरेन्द्र-मोदिना उक्तम्। आधार-पत्रानुबन्धतया केचन असत्यावेदनानि जनानां मध्ये प्रचारयन्ति। धान्य वितरणम्  छात्रवृत्तिं निवृत्त कर्मवृत्तिं, सर्वकारस्य अन्ये अर्थसाहाय्याः च यथाविधं जनेषु प्रापयितुम् अत्यन्तमुपकारप्रदमस्ति आधारपत्रद्वारा सम्प्रदायः इत्यपि मोदिना दिल्याम् उक्तम्। जङ्गमदूरवाणीसंख्यायाः आधारपत्रेण सह संबन्धनं जनधन वित्तलेखानां स्थापनं च समूहेषु नूतनक्रमस्य सौलभ्यस्य सन्दर्भः अदात्I पूर्व कालेषु निवृत्तकर्मवृत्तिः व्याजवित्तलेखेषु गच्छन् आसीत्। अधुना भूतस्करान् प्रतिरोद्धुम् अनुयोज्यम् आयुधं भवति आधारपत्रम् इत्यपि प्रधानमन्त्रणा नरेन्द्रमोदिना उक्तम्।

Thursday, November 30, 2017

केरलतीरेषु चक्रवातः वाति, शक्ता वर्षा, चत्वारः मृताः।
जाग्रता निर्देशः प्रसारितः ।
           अनन्तपुरम्> कन्याकुमारी देशस्य समीपे भारत महासमुद्रे सञ्जातेन न्यूनमर्देन केरलस्य दक्षिण जनपदेषु मध्यकेरलेषु च शक्तावर्षा I कन्याकुमारी नागर् कोविल् मण्डलेषु चक्रवातः वाति इदानीं। चक्रवातस्य वेगाः प्रति घण्टायां पञ्चसप्ततिः इति। पञ्चाशतधिकाः धीवराः मत्स्यबन्धनाय समुद्रं गत्वा इतःपर्यन्तं नागताः । मण्डलस्य वैद्युतबन्धः भग्नः।  गिरिशिखरदेशेषु रात्रिकाल-यात्रा निरुद्धा अस्ति।