OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, October 25, 2017

म्यान्मर् राष्ट्रस्य कृते दीयमानं सैनिकसाहाय्यं स्थगयति।
              वाषिङ्टण् > रोहिन्ग्यन् वंशीयानां उपरि अनुवर्त्यमाने वंशीयातिक्रमे विप्रतिपत्या म्यान्मर् राष्ट्रायदीयमानं सैनिकसाहाय्यं स्थगयतुम् विचार्यते यू एस् राष्ट्रेणI  म्यान्मर् सैनिकनेतारं विरुध्य क्रियाविधयः इतोऽपि अधिकतया भविष्यन्ति इति यू एस् स्टेट् विभागस्य प्रवक्ता हेतर् नौवर्ट् उक्तवान्। इमं विषयमधिकृत्य सख्यदलेन साकं विचिन्तनमकरोत् इति च सः अवदत्। म्यान्मर् देशे जनाधिपत्य-संरक्षणमुद्दिश्य क्रियमाणाय प्रवर्तनाय साह्यम् अनुवर्तते। तद्वत् रोहिन्ग्यस्य माहम्मदीयानाम् उपरि क्रियमाणाः राखैन् राज्यस्य प्रतिसन्धीः परिहर्तुं प्रचाल्यमानाय प्रयत्नाय साह्यः भविष्यति। पलायितानां सुरक्षितरीत्या स्वदेशप्राप्त्यर्थं  सैविध्यं कल्पनीयम्। अभयार्थिनां कृते विना विलम्बं साहाय्यं करणीयमिति च यू एस् राष्ट्रण म्यान्मरः अभ्यर्थितः।
सिरियन् नगरे ऐ एस् भीकराः ११६ जनान् गणहत्यामकुर्वन्। 
        बय्रूत् > सिरियन् बलेन निश्चितपराजयाः 'इस्लामिक् स्टेट्' भीकराः मध्यसिरियस्थात् 'अल् खर्यातन्' नगरात् पलायनात् पूर्वं ११६ तद्देशवासिजनान् व्यापादितवन्तः। सैनिकानां कृते चारवृत्तिं कृत्वा सूचनाः दत्तवन्तः इत्यारोप्य आसीदयं प्रतीकारव्यवहारः इति सिरियन् मानवाधिकारनिरीक्षणसङ्घस्य नेता रमि अब्दल् रह्मानः अब्रवीत्। 
      विंशतिः दिनैः एव एतत्संख्याकाः जनाः व्यापादिताः। गोलिकाशस्त्रेण कण्ठच्छेदनेन च हननं कृतम्।

Tuesday, October 24, 2017

श्रीसोमनाथसंस्कृतविश्वविद्यालयस्य श्रीप्रमुखस्वामीमहाराजद्वारस्य लोकार्पणविधिः
                भारतवर्षः सन्तविभूतीनां जन्म-कर्मस्थानम्। विश्ववन्द्यप्रमुखस्वामिमहाराजो
महाविभूतिस्वरूपः। तस्य जीवनं युगातीतगाथारूपम् आसीत्। यत्र तस्य नाम संयुज्यते तत् खलु दिव्यताभाजनं भवति नात्र शङ्कापङ्कलेशावकाशः। अधुनैव तादृशः प्रसङ्गः संस्कृतविश्वस्य गौरवप्रदः सञ्जातः। द्वादश-स्वयंभूज्योतिर्लिङ्गेष्वाद्यतमे सोमनाथमहादेवस्य प्रभासक्षेत्रे संस्थिते श्रीसोमनाथसंस्कृतविश्वविद्यालयस्य प्राङ्गणे अत्यद्भूतं द्वारं बीएपीएसस्वामिनारायण-संस्थासौजन्येन विनिर्मापितम्। तस्य नाम श्रीप्रमुखस्वामिमहाराजद्वारम्। 51’ परिमितमुच्चैःस्थं 69’ परिमितं लम्बायमानं 16’ स्थवीयो द्वारमिदम्। एतदेव तस्य भव्यतायाः साक्षि। यस्मिन् क्षीरार्णवशिल्पशास्त्रानुसारं नैकविधाः सरस्वतीनां सर्वेषां दर्शनानां कलानाञ्च प्रतिनिधिरूपाः कालिदास-वेदव्यास-पाणिनि-पतञ्जल्याद्यानां मूर्तयः जीवत्कल्पाः शोभन्ते। तस्य लोकार्पणं 6-10-2017 पुण्याहे सम्पन्नम् । तत्काले वर्तमानकुलपतिश्री-अर्कनाथचौधरीमहोदयेन व्याहृतं यदेतादृशं महाद्वारं मया विलोकितेषु 200 संङ्ख्याकविश्वविद्यालयेषु कुत्रापि नैव दृष्टिगोचरम्।
अस्मिन् ऐतिहासिकावसरे बीएपीएस संस्थायाः वरिष्ठसद्गुरुश्रीडॉक्टरस्वामिनः (स्वामिस्वयं- प्रकाशदासाः), संस्थाया अन्ताराष्ट्रियसंयोजका ईश्वरचरणदासस्वामिनः, प्रमुखस्वामिमहाराजेन सह चत्वारिंशदिधकवर्षपर्यन्तं भ्रमणकर्तारः स्वामिविवेकसागरदासस्वामिनः राज्यस्तरीय-नागरिकोड्डयनमन्त्रिवर्या जशाभाईबारडमहोदयाः महापौराः जगदीशभाईफोफंडीमहोदयाः अन्ये च समाहर्त्रादयाः महानुभावाः सम्मिलिताः।
प्रमुखस्वामिमहाराजस्य वर्तमानानुगामिमहन्तस्वामिमहाराजेन लन्दननगरात् वीडीओमाध्यमेन स्वाशिर्वचांसि व्याहरन् सम्भाषितं यत् –‘अस्माद् द्वाराद् यः कोपि गमनागमनं विधास्यति तस्यान्तःकरणशुद्धिः सम्प्त्स्यते।’ कार्यक्रमारम्भे आर्षशोधसंस्थाननिदेशकेन संस्कृतस्य महत्त्वं तथा स्वामिनारायणसंस्थायाः एतद्विश्वविद्यालयेन सहारम्भकालात् सम्बन्धो निरूपितः। कुलपति-महोदयेन भारतीयसंस्कृतिः संस्कृतसम्भृता इत्येतत् प्रत्यपादि। विवकसागरस्वामिभिः संस्कृत-संस्कृति-सन्त इत्येतेषां त्रयाणां महत्तां व्याहृत्य प्रमुखस्वामिमहाराजेन विहिता तेषामभिवृद्धिः सम्यक् परिवेषिता। ईश्वरचरणस्वामिभिः पूर्वगुरूणां संस्कृतानुरागं प्रतिपाद्य वर्तमानकाले प्रमुखस्वामिमहाराजेन लिखापितानि भद्रेशदासस्वामिविरचितप्रस्थानत्रयीभाष्याणि सगौरवं समुल्लेखितानि। मध्ये छत्रपतिशिवाजीमहाराजस्य सफलताया रहस्यरूपाया गुरुनिष्ठायाः तथा स्वधर्मनिष्ठायाः प्रतिपादकं नाटकं तथा संस्कृत-संस्कृतिसन्तमहिमवृद्धिप्रदं नृत्यं बालयुवाभिः निदर्शितम् । 2000 संख्याकाः जना गौरवमये कार्यक्रमेस्मिन् सम्मिलिताः। स्थानीयवर्तमानपत्रैः द्वितीयदिने अस्याः प्रसिद्धिर्मुद्रापिता।
जयतु संस्कृतम्, जयतु भारतम्, जयतु स्वामिनारायणः
कोङ्कण-रयिल् पथेषु  ७५०० कोटि रुप्यकाणां विकास-पद्धतिः।
       मुम्बै>सामान्य सौविध्य-विकासाय कोङ्गणरयिल् विभागेन पञ्च शताधिक -सप्तसहस्रं कोटि रूप्यकाणि व्ययीकुर्वन्ति।  अङ्गत्वरूपेण तथा ऋणरूपेण च लभ्यमानं धनम् उपयुज्य विविधानां  रयिल् निस्थानांनां प्रगत्यर्थं  रयिल् पथवर्धापनं निस्थानस्य सौविध्यकरणं च क्रियते इति रेल् पथ विभागस्य प्रवक्ता एल् के वर्म अवदत्।
       विविधेषु निस्थानेषु पट्टिका-शकटाय अतितारण-सौविध्यं करणीयम् । कोङ्गण रेल् विभागस्य अंशमूलधनम् ८०६.४७ कोटि संख्यातः ४००० कोटि पर्यन्तं उन्नेतुमपि अङ्गीकारः लब्धः अस्ति। रोह-वीर् विभागे रेल्पथस्य द्विगुणीकरणाय वैद्युतीकरणाय यानवर्धनाय च रेल्वे निगमाङ्गागानां समितेः अङ्गीकारः लब्धः लब्धः अस्ति।
भूमौ ११० कोटि अज्ञातमनुष्याः वसन्ति।
                वाषिड्डण्> सड्केतं विना भूमौ ११० कोटि मानवाः वसन्ति। तेषु अधिकाः आफ्रिक्कायां एषियायां च सन्ति इति विश्व आर्थिकालयस्य ऐटटण्ट्फ्क्केषन् फोर टेवलप्मेण्ट् संस्थया व्यक्तीक्रियते। 
 तेषु पादभागः राजनैतिक अस्थिरता यत्र वर्तते तत्रत्याः बालकाः सन्ति। तेषां जननस्य पञ्चीकरणमपि न भवति। तेन  शिक्षा आरोग्यसुरक्षा इत्यादीनां निषेधः भवति इति कार्यक्रमस्य निदेशकेन वैजयन्तीदेशायिना उक्तम्।

Monday, October 23, 2017

अप्रत्यक्षानां भारतीयानां विषये आशङ्क्यते। बन्धुजनानां DNA  सञ्चिन्वते।
               चिण्डिगढ् > इराखराष्ट्रस्थे मोसूल् नगरात् अप्रत्यक्षानां एकोन चत्वारिंशत्  भारतीयानां विषये इतःपर्यन्तम् किमपि अभिज्ञानं न लब्धम् ।  एतेषां बन्धुजनानां DNA प्रतिरूपग्रहणाय निश्चितः। एतदर्थं बान्धवाः आमन्त्रिताः च। किन्तु केन कारणेन प्रतिरुपग्रहणं क्रियते इति न प्रकाशितम्।

               २०१४ संवत्सरे मोसूल् नगरं IS भीकर दलानां अधीनतायाम् अभवत्। ततः आरभ्य एतेषां एकोनचत्वारिंशत् जनानां अप्रत्यक्षता अभवत्। यत्र कुत्रापि एते सजीवाः स्युः इति विश्वस्य बान्धवाः इतःपर्यन्तं कालयापनं कृतवतः | पञ्चाब् देशतः एव भूरिजनाः अप्रत्यक्षाः अभवन्। अमृतसर् जनपदस्थाः बान्धवाः सर्वकारस्य चिकित्साकलालयं प्राप्य DNA प्रतिरूपं दातुमेव निर्दिष्टाः। अद्य प्रतिरूप-सञ्चयनं भविष्यति।

               ऐ एस् भीकरदलात् जूलैमासे इराखस्य सेनया मोसूल् नगरं स्वाधीनतां कृतम् । तस्मिन् सन्दर्भे तेषां तिरोधानमधिकृत्य विशदांशाः लप्स्यते इति चिन्तितवन्तः आसन्। किन्तु ऐ एस् भीकराणां कारागृहात् रक्षां प्राप्य आगतः एकः अन्ये सर्वे मारिताः इति उक्तवान्। किन्तु वार्तामिमां स्थिरीकर्तुं प्रमाणानि न सन्ति इति विदेशकार्य-मन्त्रिणी सुषमास्वराज-महाभागा अवदत्।
एष्याचषकहोक्की - किरीटं भारताय। 
         धाक्का > एष्यन् मण्डल यष्टिकन्दुकस्पर्धायां भारतदलाय किरीटप्राप्तिः। दशसंवत्सराणां विरामवेलायाः अनन्तरमेव भारतस्य किरीटप्राप्तिः। रविवासरे प्रवृत्तायामन्तिमस्पर्धायां भारतम् एकं प्रति लक्ष्यकन्दुकद्वयेन मलेष्यां पराजितवत्। 
      रमण् दीप् सिंहः, ललित् उपाध्यायः इत्येतौ भारताय लक्ष्यकन्दुकमाप्तवन्तौ। २००३ तथा २००७ संवत्सरे च भारतेन इतः पूर्वम्  एष्याचषकं प्राप्तम्।

Sunday, October 22, 2017

भारतीयस्य तिरोधानान्वेषणप्रसङ्गे  अपहृता पाक्-माध्यमप्रवर्तका अधिगता। 
                    लाहोर् > पञ्चसंवत्सरेभ्यः पूर्वं पाकिस्थाने अप्रत्यक्षं भारतीयमधिकृत्य अन्वेषणप्रसङ्गे अज्ञातैरपहृता पाकिस्थानीया वार्तामाध्यमप्रवर्तका सीनत् षह्सादिया नामिका वर्षद्वयानन्तरम् अधिगता । 'डय्ली नयी खबर्', 'मेट्रो न्यूस् टि वि' इत्येतयोः वार्तामाध्यमयोः लेखिका भूयमाना सीनत् वर्या, पाकिस्थान् अफ्गानिस्थान् सीमायां बन्धनस्था आसीदिति Enforced Disappearance Commission संस्थायाः अध्यक्षः जावेद् इक्बाल् निगदितवान्। कयाचित् देशविरुद्धसंस्थया एव सा अपहृतेति तेनोक्तम्। 
     २०१५ ओगस्ट् मासे स्वगृहात् कार्यालयं प्रति गमनमार्गे लाहोरतः आसीत् सीनत् षह्सादिया अपहृता। पाकिस्थाने तिरोभूतस्य भारतीययन्त्रकलाभिज्ञस्य हमीद् अन्सारि नामकस्य तिरोधानमधिकृत्य अन्वेषणमध्ये आसीदियं घटना। तिरोधानमन्वेष्व्यम् इति पाक् सर्वोच्चनीतिपीठस्य मानवाधिकारविभागे अन्सारिणः मात्रे फौसियायै सीनत् वर्यया अभियाचिका समर्पिता आसीत्। तदनन्तरमेव सा अपहृता।

Saturday, October 21, 2017

धूमयानेषु ओषजनसंभरणी स्थापनीया। 
              नवदेहली > सर्वेषु पट्टिकायानेषु ओषजनसंभरणीः  स्थापयितुं सर्वोच्चन्यायालयनिर्देशः I मुख्यन्यायाधीशस्य दीपक्मिश्रमहोदयस्य अध्यक्षत्वेन निश्चितेन संघेनैव एषः निर्देश: प्रस्तुतः आसीत्|  धूमयानेषु यात्रिकाणामकस्माद्रोगे जाते सति सपदि दीयमानां वैद्यसेवाम् अधिकृत्‍य AlMS वैद्यैः सह चर्चित्वा यथोचितकरणाय रेलविभागं न्यायालयः आदिशत् ।
धूमयानेषु आपातकालीनचिकित्सासुविधामाविष्कर्तुम् यद्यपि अयतन्त तथापि पूर्णरूपेण विजयं नालभन्त इति रेलविभागः न्यायालयम् उदबोधयत् । यानस्य कम्पनं, वेगता, शब्दः च अत्र विघ्नकारकाः आसन् । सर्वेषु यानेषु वैद्यनियोगः असाध्यः इति च रेलविभाग: न्यायालयम् उदबोधयत् ।
अस्मिन्नेव सन्दर्भे श्वासोच्छ्वासविघ्न इव आपत्कालीनसन्दर्भेषु उपयोक्तुं सर्वेषु धूमयानेषु ओषजनसंभरणीः स्थापयितुं न्यायालयः निर्दिशति स्म। यात्रिकाणां रोगबाधायां रेलविभागकर्मकराः आकस्मिकरोगावस्थां समीपस्थनिस्थानकाधिकरिणः विज्ञापयेयुः। अविलम्बेन चिकित्सालाभः कर्तव्य: च इति न्यायालयः अवदत् ।
प्रोफ.तुरवूर् विश्वंभरः दिवंगतः। 
                कोच्ची > प्रशस्तः वाग्मी तथा च  संस्कृतपण्डितः प्रोफ. तुरवूर् विश्वंभरः (७४) दिवंगतः। अर्बुदरोगबाधया कोच्चीस्थे निजीयातुरालये चिकित्सार्थं प्रवेशितः आसीत्। 
              भारतीयतत्वशास्त्रेषु वेदेतिहासपुराणादिषु अगाधपाण्डित्यमार्जितः सः एतेषां ग्रन्थानां ललितैः व्याख्यानैः केरलीयानां मध्ये श्रद्धेयः अभवत्।  कला-साहित्य-संस्कृति-तत्त्वचिन्तादिषु अनेकानि लेखनानि अनेन प्रकाशितानि सन्ति। मलयालं, संस्कृतं, आङ्गलेयभाषासु पाण्डित्यमवाप्तवान् सः ग्रीक् लाटिन् भाषयोरपि विज्ञः आसीत्।

Friday, October 20, 2017

एष्याचषकहोक्की - भारतम् अतिश्रेष्ठचतुष्टयव्भागे प्राप्तम्। 
              धाक्का > बङ्गलादेशे प्रवृत्तमानायाम् एष्याचषकयष्टिकन्दुकक्रीडायां भारतेन अतिश्रेष्ठचतुष्टविभागं (Super-4 round) प्राप्तम्। गतदिने संवृत्ते मत्सरे मलेष्याराष्ट्रं द्वयं प्रति षट् लक्ष्यकन्दुकानां विजयेनैव एतच्छ्रेष्ठपदं प्राप्तम्। 
              आकाश् दीपसिंहः , हर्मनप्रीत् सिंहः, एस् के उत्तप्पा, गुर्जन्त् सिंहः, एस् वि सुनिल्, सर्दार् सिंहः इत्येते भारताय लक्ष्यकन्दुकान् समार्जितवन्तः।
सुप्रधानां साङ्केतिक-विद्यां भारत-नाविकसेनायै दातुं यु एस् सन्नद्धः।
              वाषिङ्टण् >  विमानवाहिनी नौकासु उपयुज्यमाना 'इमाल्स्' नाम विद्युत्कान्तिक विद्या भारतनाविकसेनायै दातुं निश्चितम् इति यू एस् शासनसभया उक्तम्। यु एस् स्टेट् सेक्रट्टरि टिलेर्सणस्य भारतसन्दर्शनात् पूर्वप्रकरणरूपेण भवति अयं निश्चयः।
             इमाल्स् विद्यायाः हस्तान्तरीकरणम् अभिलष्य भारतेन भूतपूर्वराष्ट्रपतये ओबामावर्याय पत्रं प्रेषितम्। 'जनरल् आटोमिक् संस्थ'या रचिता इमाल्स् विद्या अधुनापि अमेरिकायाः विमानवाहिनीषु उपयुज्यते। विद्युत्कान्तिक-शक्तिमुपयुज्य विमानवाहिन्याः लघुधावन-पथादपि बृहदाकारकं युद्ध -विमानान्यपि विनाक्लेशं उड्डाययितुं शक्यते।  प्रावर्तयितुं सौविध्यम् , अनुरक्षणाय न्यूनव्ययः च अस्याः विशेषतासु प्रधाने भवतः। विनाविलम्बं नवदिल्यां कार्यालयः उद्घाटयिष्यति तदर्थं योजना प्रचाल्यते इति जनरल् आटोमिक् संस्थ'या उक्तम्।

Thursday, October 19, 2017

कोच्चीमध्ये अन्ताराष्ट्रीया आयुर्वेदसङ्गोष्ठी प्रदर्शनं च सञ्चाल्यते। 
                कोच्ची > केरलस्य आयुर्वेदमण्डलं लोकराष्ट्राणां पुरतः अवतारयितुं २०१८ फेब्रुवरिमासे अन्ताराष्ट्रसङ्गोष्ठी आयुर्वेदप्रदर्शनं च आयोजयिष्यतीति केरलस्य स्वास्थ्यमन्त्रिणी के के शैलजा अब्रवीत्। कोच्चीनगरे राष्ट्रियायुर्वेददिनाचरणस्य राज्यस्तरीयोद्घाटनं कुर्वन् भाषमाणा आसीत् सा। चतुर्दिवसीयसङ्गोष्ठी भविष्यति। 
                आयुर्वेदगवेषणं, चिकित्सा, रोगप्रतिरोधः, औषधनिर्माणं, औषधसस्यकृषिः, आयुर्वेदाध्ययनम् इत्यादिषु आयुवेदमण्डलेषु विदग्धाः च सङ्गोष्ठ्यां भागभागित्वं करिष्यन्ति।
रक्षासमित्यां स्थिराङ्गत्वम्; निर्णायकौ चैना रष्या च - यू एस्।। 
    वाषिङ्टण्> ऐक्यराष्ट्रसभाया: रक्षासमित्यां भारतं स्थिराङ्गं भवति इत्येतत् वीटो अधिकारस्य नोपयोगीकरणेन सह सम्बद्ध्येति यू एन्नस्य अमेरिकाप्रतिनिधि: नीकि हालि। वीटो अङ्गीकारयुते चैनां रष्यां च परामृश्य एव भारतस्य चिरकालावश्यम् पुरस्कृत्य नीकि प्रतिकरणम् अदात्। वाषिङ्टणे यू एस् - भारतसौहृदसमित्या आयोजिते कार्यक्रमे भाषमाण: आसीत् नीकि। रक्षासमित्या: प्रस्तुतघटनाम् परिष्कर्तुं विभिन्नमनोभावम् प्रदर्शयत: एते राष्ट्रे। वीटो अधिकारमुल्लङ्घ्य एव तिष्ठति ऐक्यराष्ट्ररक्षासमिति:।यू एस् ,यू के , फ्रान्स्, रष्या,चैना एतेषां स्थिराङ्गानां राष्ट्राणमेव वीटो अधिकार:। किन्तु अधिकारमेतम् उपेक्षितुं अङ्गानि सम्मतिं न दत्तवन्त:। रक्षासमितिविपुलीकरणाय अमरीका अनुकूला। किन्तु यू एस् कोण्ग्रस् मध्ये अधिकतया वक्तुं किमपि नास्तीत्यपि हालि: उक्तवान्।

Wednesday, October 18, 2017

निर्दिष्टगुणाभावः छात्राभावः - ८०० यन्त्रवैज्ञानिक-कलालयाः पिधास्यते ।
              बंगळूरु> आगामि शैक्षिकसंवत्सरे राष्ट्रे आहत्य अष्टशतम् (८००) यन्त्रवैज्ञानिक-कलालयाः पिधातुं राष्ट्रिय वैज्ञानिक-शैक्षिकायोगेन (AICTE) निर्दिष्टः। छात्राभावः, शिक्षायै मूल्यराहित्यम् च कारणत्वेन वदति। आयोगस्य अङ्कुशादेशः नियमावली च पालयितुम् असमर्थाः कलालयाधिकारिणः स्वयमेव पिधानं कुर्वन्ति च । ईदृशकारणेन पञ्चाशदधिकशतम् कला शालाः प्रतिसंवत्सरं पिधानं कुर्वन्तीति  आयोगाध्यक्षः अनिल् दत्तात्रेयसहस्रबुद्धे महोदयेन उक्तम्।

   अवशयसुविधा नास्ति, पञ्च वर्षाणि यावत् प्रतिशतं ३० छात्रान् अलभमानाः कलाशालाः पिधानं करणीयम् इत्येव आदेशः। २०१५-२०१७ संवत्सरेषु ४१० कलाशालाः पिधातुम् अनुज्ञा दत्ता आसीत् । पानठ्यप्रणाल्याः नूतनत्वं नास्तीति छात्राभावस्य कारणंम् इति मन्यते। शिक्षकेभ्यः परिशीलनं दत्वा गुणवर्धनं कर्तुं क्रिया विधयः स्वीकर्तुं आयोगेन निश्चितम् च।
मलिनीकरणस्य  उत्तुङ्गश्रृङ्गे दिल्ली।
           नवदिल्ली > अन्तरीक्ष-मलिनीकरणेन अतिगुरुतरायां विषमयायाम् अवस्थायां पतित्‍वा दिल्लीदेशः। द्रुतपरिहाराय सर्वकारः कटीबद्धाः अभवत्। दिनाभ्यन्तरेण यानानां स्थगननिस्थान-शुल्कः चतुर्गुणितः वर्धापयिष्यते। हेमन्तकालस्य मलिनी करणानुसारं क्रियाविधयः स्वीकर्तुं 'ग्रेडड् आक्षन् प्लान् स्थिरीकृता अस्ति।  इदानीं डीसल् वैद्युतोत्पादन यन्त्रम् निरुद्धम्।  बदर् पुरस्थ ताप वैद्युतनिलयः पिधानं कृतम्।  वायुशुद्धतायाः मानं दृष्टवा एव मलिनीकरणनियन्त्रणाधिकार संस्थया (EPCA) निर्णयः स्वीकृतः।  इतः आपद्करावस्थायां वायुः भविष्यति चेत् कार् यानस्यापि गृहात् बहिरानेतुं नियन्त्रणं भविष्यति। अस्मिन्नभ्यन्तरे शब्द-मलिनीकरणमपि न्यूनीकर्तुं क्रियाविधयः आरब्धः।  राज्यान्तर बस् याननिस्थानेषु होण् शब्दमुद्पादकेभ्यः पुलुत कूकू    रवेन यात्रिकान् आहूतेभ्यः यानस्य प्रबन्धकानां च ५००, १०० च दण्डयितुं निश्चितम्। एतदर्थम् आदेशः दिल्ली गतागतविभागेन (DTIDC) विज्ञापितः।
केरले राज्यतलविद्यालयीयकायिकमेला शुक्रवासरे आरभ्यते। 
           कोट्टयम् > केरलस्य एकषष्टितमा  राज्यतलविद्यालयीयकामेला शुक्रवासरे कोट्टयं जनपदे पालानगरे आरभ्यते। कायिकताराणां विभागनिर्णये समग्रं परिष्करणं अस्मात्संवत्सरादारभ्य प्रवृत्तम्। 
    पूर्वसंवत्सरेषु वयः अध्ययनस्तरश्च 'सीनियर्', 'जूनियर', 'सब्जूनियर्' विभागानां मानदण्डः आसीत्। परन्तु अस्मात्संवत्सरादारभ्य पूर्वोक्तविभागेषु केवलं वयः एव मानदण्डः कृतः। उपजिल्लातलादारभ्य परिष्कृतमानदण्डमनुसृत्य एवासीत् स्पर्धाः चालिताः। कायिकाध्यापकानां बहुकालं यावत् निवेदनमनुसृत्यैव इदं परिवर्तनम्।

Tuesday, October 17, 2017

मण्डलकालसिद्धताववोकनाय केरलमुख्यमन्त्री शबरिगिरिं प्राप्तवान्। 
शबरिगिरिः > मासैकानन्तरम् आरभ्यमाणस्य शबरिगिरितीर्थाटनस्य सिद्धताम् अवलोकयितुं केरलस्य मुख्यमन्त्री पिणरायी विजयः ह्यः रात्रौ सन्निधानं प्राप्तवान्। रात्रौ अष्टवादने पम्पां प्राप्तं मुख्यमन्त्रिणं देवस्वं मन्त्री कटकंपिल्ली सुरेन्द्रः, देवस्वं समित्यध्यक्षः प्रयार् गोपालकृष्णः इत्यादयः स्वीकृतवन्तः। अतिथिमन्दिरे किञ्चित्कालविश्रान्त्यनन्तरं 'स्वामि अय्यप्पन्' मार्गेण पद्भ्यामेव तस्य प्रथमं शबरिगिर्यारोहणं कृतवान्। एकादशवादने सन्निधानं प्राप्तः च।
     अद्य सम्पद्यमाने उपवेशने मन्त्रिणः उद्योगस्थाश्च मुख्यमन्त्रिणं प्रति तीर्थाटनकालसिद्धताः विशदीकरिष्यन्ति। तदनन्तरं सन्निधाने पम्पायां च आयोज्यमानानां विविधानां योजनानां आधारशिलास्थापनं निर्माणप्रवर्तनोद्घाटनं च मुख्यमन्त्री निर्वक्ष्यति।