OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, October 3, 2017

कोच्ची मेट्रो - द्वितीयतलोद्ङाटनम् अद्य। 
कोच्ची > कोच्चीमेट्रोद्वारा नगरदृश्यानि अनुभवामः, अद्य आरभ्य। पालारिवट्टंतः महाराजास् चत्वरपर्यन्तं विद्यमानायाः रेल् यानयोजनायाः द्वितीयश्रेण्याः प्रथमं 'फ्लाग् ओफ्' कर्म अद्य प्रभाते १०.३० वादने जवर्लाल् नेहरु क्रीडाङ्कणे केन्द्रमन्त्रिणः हर्दीपसिंहपुरिवर्यस्य सान्निध्ये मुख्यमन्त्री पिणरायि विजयः निर्वक्ष्यति। अनन्तरं मुख्यमन्त्री संघश्च ततः महारास् चत्वरपर्यन्तं मेट्रोमार्गेण यात्रां कृत्वा ११ वादने एरणाकुलं 'टौण् हाल्' मध्ये आयोज्यमाने सम्मेलने यात्रासेवनस्य उद्घाटनप्रख्यापनं करिष्यति। ततः प्रभृति मेट्रोयात्रा   आरभ्यते। मध्याह्नेन सञ्चारव्यवस्था क्रमानुगतां प्राप्स्यतीति मेट्रो अधिकारिभिः उक्तम्। 
    मेट्रो सञ्चारपथस्य सर्वे नियमसभासामाजिकाः, विपक्षनेता रमेश् चेन्नित्तला , प्रोफ.के वि तोमस् एम् पि, मेट्रो योजनायाः मख्योपदेष्टा ई श्रीधरप्रभृतयः उद्घाटनसम्मेलने भागभागित्वं वक्ष्यन्ति।
अमेरिक्कायां लास् वेगस् मध्ये भुषुण्डिप्रयोगेण उपषष्टिजनाः मृताः। 
       लास् वेगस् > अमेरिक्कायां लास् वेगस् मध्ये कञ्चन संगीतकार्यक्रमं प्रति कृते भुषुण्डिप्रयोगे उपषष्टि जनाः मृत्युमुपगताः। पञ्चशताधिकजनाः व्रणिताः। 
    अमेरिक्कायाः प्रमुखं विनोदसञ्चारकेन्द्रं भवति लास् वेगास्। अत्रत्ये कस्मिंश्चन स्थाने प्रवृत्तमानस्य सङ्गीतोत्सवस्य समापनदिने कार्यक्रममास्वदितुं त्रिशत्सहस्राधिकं जनाः सन्निहिताः आसन्। तान् लक्ष्यीकृत्य समीपस्थस्य भवनसमुच्चयस्य द्वात्रिंशत्तमात् तलात् स्टीफन् पडोक्क् नामकः आधुनिकयन्त्रशतघ्निमुपयुज्य अनेकवारं शस्त्रप्रयोगमकरोत्। प्रकोपनस्य कारणं किमिति अज्ञातं वर्तते। अक्रमी पश्चात् आरक्षकैः निहतः। 
   लास् वेगास् नगरस्थाः भारतीयाः सुरक्षिताः वर्तन्ते इति भारतीयविदेशकार्यमन्त्रालयेन निगदितम्।
असमे पुनरपि जलोपप्लवः, ७८००० जनाः दुरितबाघिताः।
               गुवाहति > असमस्य पञ्चसु जनपदेषु पुनरपि जलोपप्लवः। अष्टाशीति सहस्रं (७८०००) जनाः प्रलयबाधिताः अभवन्I समीपस्थराज्येषु मेघालय अरुणाचलप्रदेशेषु सम्भूताः वर्षाः एव जलोपप्लवस्य कारणम्। लिखिंपुरः, दक्षिणसल्मारः, गोल्परः, होजायि, कर् बी आङ् लोङ् जनपदेषु एव जलोपप्लवे अधिक्यः।
               प्रलयबाधित जनपदेषु  अष्टादश (१८) दुरित निवारणशिबिराः उद्घाटिताः। नवसहस्रं जनाः शिबिराश्रिताः सन्ति इति PTI संस्थया विज्ञाप्यते । गोल्पारयां एकचत्वारिंशत् सहस्रं जनाः प्रलयेन बाधिताः सन्ति। संवत्सरेस्मिन् द्वितीयः जलोपप्लवः भवति एषः। पूर्वकालीन प्रलये षट्सप्तति जनाः (७६) मृताः आसन्।

Monday, October 2, 2017

उष़ुन्नालवैदिकाय जन्मग्रामस्य प्रेमनिर्भरं स्वीकरणम्। 
कोच्ची > भीकरेभ्यः मोचितः सन् केरलं सम्प्राप्ताय फादर् टोम् उष़ुन्नालिल् वैदिकाय जन्मग्रामः पाला रामपुरं ग्रामः प्रेमोष्मलं स्वीकरणम् आयोजयत्। 
     सायं सार्धपञ्चवादने जन्मग्रामसमीपस्थं पालानगरं सम्प्राप्तः उष़ुन्नालवैदिकः ततः वाहनव्यूहस्य अनुगमनेन रामपुरं ग्रामहृदयम् आनीतः। अनावरणेन जीप् यानेन रामपुरं देवालयं गच्छन्तं तं वीथीपार्शयोः प्रतीक्षमाणाः सहस्रशः जनाः हर्षारवेण अभिवाद्यं समर्पितवन्तः। कृतज्ञतापुरस्सरं प्रत्यभिवाद्यं कुर्वन् रामपुरं फरोना देवालयं प्राप्तः उष़ुन्नालः सहस्रशानां ग्रामीणानां बन्धुजनानां च सान्निध्ये कुर्बानाराधनां समर्पितवान्। तत्र कारागारदुरितेभ्यः मोचनं सम्प्राप्तमित्यस्मै जगदीश्वराय कृतज्ञतां प्रकाशितवान्। ततः प्रवृत्ते सम्मेलने सः आत्मनः मोचनाय इतःपर्यन्तम् अहोरात्रं प्रार्थनापूर्णचित्तानां तद्देशवासिनां बान्धवानां च कृते धन्यवादं समर्पितवान्। 
    सामाजिकाः के एम् माणी, रोषि अगस्टिन् , जोस् के माणी इत्यादयाः प्रमुखाः स्वीकरणसम्मेलने$स्मिन् भागं स्वीकृतवन्तः!
आतङ्कवादिनः प्रवेशयितुं पाकिस्तानदेशात् भारतं प्रति सुरङ्ग: ।
श्रीनगरम् > जम्मूकाश्मीरस्थे अर्णियाप्रदेशे सीम्नि चतुर्दशपाददीर्घमितं सुरुङ्गं सैन्यम् अपश्यत् । पाकिस्तानप्रदेशात् निर्मितस्य सुरङ्गस्यान्तः संशोध्य आयुधसञ्चयं गृहीतवन्तः I 
अन्ताराष्ट्रसीमाप्रदेशे दमानायां सैन्येन कृते शुचीकरणप्रवर्तनमध्ये एव सुरङ्गः दृष्टिगोचर : जातः। दशहर - दीपावली - आचरणवेलायाम् आतङ्कवादिन: भारतं प्रवेशयितुमेव सुरङ्गनिर्माणमिति सैनिकवृत्तान्तानि । 
एतदतिरिच्य सैन्याय जनेभ्यश्च जाग्रतानिर्देशः दत्त: ।
सीम्नि सुरङ्गान्तरम् अस्ति वेति सैन्यं शोधितवान् । सप्तमासाभ्यन्तरे दृष्टिगोचरतां गतः द्वितीयः सुरङ्गः एषः। आतङ्कवादिनः अनधिकृतप्रवेशं कृत्वा भारतम् आक्रान्तुम् परिश्रम्य एव एतन्निर्मितवन्तः ।
GST श्रेणिः न्यूनीकर्तुं शक्यते- अरुण् जैटिली।
           फरीदाबाद् >पण्यसेवनकरश्रेणिं न्यूनीकरिष्यति इति  केन्द्रधनमन्त्री अरुण् जैटिली।  आयनष्टं परिहृत्य एव न्यूनीकरणम् इति तेन व्यक्तीकृतम्। फरीदाबादे National Academy of customs in direct taxes and Nurcotics संस्थायाः स्थापकदिनपर्वणि भाषमाणः आसीत् सः। पण्यसेवनकरं सक्षमं कर्तुं प्रतिदिनं प्रयतते। अधिकतया  नूतनाः योजनाः समारभ्य प्रवर्तयितुं शाक्यते इदानीन्तन-व्यवस्थाम् परिष्कृत्य अधस्थितानां करदायिनां भारं लघूकर्तुं प्रयतते।

           करेण आयः  स्वाभाविकरीत्या भविष्यति। तदा नूतनपरिष्कारः भविष्यति इति च तेन उक्तम्। 
प्रगतिः वित्ताश्रिता भवति | नूतनानि सौविध्यानि जनानां कृते आयोजयितुं धनोपार्जनमार्गः  करः एव , लब्धं धनं एतदर्थं उपयोक्तव्यम् इति धनर्मन्त्रिणा उक्तम्।
सीम्नायां जनाः स्वदेशं त्यक्त्त्वा  चीनराष्ट्रं प्रति गन्तुम् सन्दर्भः मा भवतु - राजनाथसिंहः ।
               जोषिमठ् (उत्तराखण्ड्)>चीनदेशस्य सीमनि विद्यमानेषु ग्रामेषु वर्तमानाः भारतीयाः भरतस्य सम्पदः इति केन्द्र- आभ्यन्तरमन्त्री राजनाथ् सिंहः अवदत्। भारतस्य सीमासुरक्षायाम्  शङ्काकुलाः एते जनाः चीनं प्रति वासाय न गच्छन्ति इति तत्स्थैः आरक्षकैरेव निर्णीतं भवतु इति भारत-टिबट् आरक्षकाः राजनाथसिंहेन आदिष्टाः। जोषिमठस्य प्रथमे शिबिरे ITBP सेनाङ्गान् अभिसम्बोधनं कृत्वा भाषमाणः आसीत् सः। 
               सीमाप्रदेशवासिनां जनानाम् उपरि सर्वकारस्य सम्पूर्ण विश्वासः अस्ति इति राजनाथसिंह: अवदत् । अत एव सीमावासिनां जनानां प्राधान्यं दादव्यम् इति च तेन आदिष्टाः।  सीम्नां जनाः चीनं प्रति वासाय गच्छन्ति चेत् भारतस्य सुरक्षायाः भीषा एव भवति इति च तेनाेक्तम्। दिनचतुष्टयस्य सन्दर्शनाय उत्तराघण्डं प्राप्तवानासीत् सः।
               नरेन्द्रमोदिना नीयमानस्य सर्वकारस्य हृदयस्य केन्द्रस्थाने एव सीमाजनानां स्थानमिति सः अवदत् । अतःप्रदेशवासिभ्यः सह सौहृदम् स्थापनीयम् , तेषां समस्याः अवगन्तुं विशेषशिबिरादयः आयोजनीयाः इत्यपि तेन उक्तम्।

Saturday, September 30, 2017

पञ्चराज्येषु नूतनाः राज्यपालाः। 
नवदिल्ली > मेघालया, असं, बीहार्, तमिल् नाट्, अरुणाचल् प्रदेश्, इत्येतेषु राज्येषु आन्डमान् निक्कोबार् केन्द्रशासनप्रदेशे च नूतनाः राज्यपालाः नियुक्ताः। राष्ट्रपतिना रामनाथकोविन्देनैव नियुक्तिः कृता। 
  राज्यं राज्यपालश्च - 
तमिल् नाट् - बन्वारि लाल् पुरोहितः,  मेघालया - गङ्गाप्रसादः, बि डि मिश्रा - अरुणाचल् प्रदेशः, सत्यपाल् मालिक् - बीहार् , डि के जोषी - आन्डमान् निक्कोबार्।
विजयदशमीपर्वणि केरलेषु शिशुभ्यः विद्यारम्भः।
     कोची >शिशावः अद्य प्रथमतया लिपि उपयुज्य अक्षराणि गुरोः पुरतः लिखन्ति। गुरुवरः सुवर्ण सूचिमुपयुज्य रसनायाम् ऊँ  इति लिखिति। अनन्तरं स्थालिकायां विद्यमानं अक्षते (तण्डुलः) शिष्यस्य अङ्गुलीं ग्रहीत्वा 'ऊँ हरि श्री गणपतये नमः अविघ्नमस्तु ' इति लिखति। अनेन मङ्गल लेखनेन शिशूनां विद्यारम्भ:। कैरली भाषया भवति साधारणतया अयं सम्प्रदायः। किन्तु कश्चन देवालयेषु संस्कृतभाषायामपि विद्यारम्भ लेखनं प्रचलन्ति। आदिशङ्करस्य जन्म स्थानस्य समीपदेशे अय्यम्पुष़ ग्रामस्य पुल्लोप्पार आश्वारूढ शास्तृ श्रीभद्रकाली  देवालये विशेषतया संस्कृतभाषायां विद्यारम्भं प्रचलति। सम्प्रतिवर्तायाः मुख्य सम्पादकः अय्यम्पुष़ हरिकुमारः  आचार्यः भवति।
सम्प्रतिवार्ता पत्रिकायै श्रृङ्गेरि शङ्कराचार्याणाम् अनुग्रहवर्षः!
         कालटी> अस्माकं सम्प्रति वार्ता नामिका इयं पत्रिका श्रृङ्गेरि मठाधिपतीनां श्रीमतां भारतीतीर्थस्वामिनाम् अनुग्रहेण अनुग्रहीता अभवत्। अधुना अनया पत्रिकया विद्यालयच्छात्रान् उपयुज्य प्रसारितं छात्रावार्ता वतारणम् अवगम्य परं तुष्टाः  आचार्यपादाः अस्मभ्यम् एकम् ऊरु-सङ्गणकयन्त्रं प्रदाय अधमर्णीकृतान् अस्मान् पुनः कर्मनिरतान् कारयामासुः। 
                 कालट्यां श्रृङ्गेरीमठस्य नवरात्रिसङ्गीतमण्डपे आयोजिते कार्यक्रमे कालटीमठस्य प्रबन्धकेन प्रोफसर् सुब्रह्मण्य अय्यर् वर्येण अभिनवशङ्कराचार्यस्य आदेशानुसारेण सङ्गणकयन्त्रं प्रदत्तम्। सम्प्रतिवार्तायाः मुख्यसम्पादकः अय्यम्पुष हरिकुमारः छात्रवार्तावतारकैः सकं अचार्यस्य सम्माननं स्वीकृतवान्। अस्मिन् आधुनिके युगे नवमाध्यमेषु अन्याभिः भाषाभिः सह स्वस्थानमलङ्कर्तुं संस्कृतभाषा सिद्धा भवति अपि च जनमानसेषु मधुरंसंवर्तितुं  बालकानां वार्तावतारण-कार्यक्रमेण प्रभवा च भवति  इत्येतत् अनेन प्रमाणीक्रियते इति सुब्रह्मण्यय्यर् वर्येण  प्रोक्तम्।
                प्रो. के पि बाबूदास्  अनुग्रहभाषणमकरोत्, सम्प्रतिवार्तायाः छात्र-वार्तावतारिका  कुमारी फात्तिमा मुण्डेत् वार्तावतारिकापदमारुह्य कथं स्वानुभवः इत्येतत् प्रकटितवती। सम्प्रतिवार्तायाः सम्पादकसमित्यङ्गौ ऐवर् काल रविकुमारः, श्रीमती पी रती च भाषणं कृतवन्तौ।
षार्जा कारागृहात् १४९ भारतीयाः मोचिताः। 
      षार्जा> आर्थिकापराधमभिव्याप्य लघुषु अपराधेषु दण्डनमनभूयमानाः केरलीयसहिताः नवचत्वारिंशदधिकशतं भारतीयाः षार्जा कारागृहेभ्यः मोचिताः। एषु २० आरभ्य ६८ पर्यन्तवयस्काः अन्तर्भवन्ति। 
                 षार्जाशासनाधिकारिणः शैख् सुल्त्तान् बिन् मुहम्मद् अल् खासिमीवर्यस्य  केरलसन्दर्शनवेलायां एतदधिकृत्य  प्रख्यापनमासीत्। आर्थिकापराधेषु अन्तर्भूतैः दीयमानाः दण्डशुल्काः सुल्त्तान् वर्येण समर्पयिष्यन्ते इत्यपि उद्घुष्टमासीत्। अत एव एतेषां मोचनं क्षिप्रसाध्यमकरोत्।
मुम्बै रयिल् निस्थाने अपघातः , मृतानां संख्या २२ ।
मुम्बै> महत्याः वृष्ट्याः पश्चात् मुम्बै समीपस्थे रयिल् निस्थाने जातेन जनसम्मर्देन मृतानां संख्या द्वाविंशतिः अभवत्। उपत्रिंशत् जनाः क्षतजाः च। मुम्बैस्मीपे एल्फिन्स्टण् रयिल् निस्थानस्य उपरितल मार्गपुले एव दुर्घटना जाता। प्रभाते पादोन एकादश (10.45) वादने आसीत् अपघातः। वृष्ट्यनन्तरं यात्रिकाः अधिकतया उपरितलपन्थानम् आश्रिताः ।   भाराधिक्येन पथः पार्श्वतः अपघातशब्दं श्रुत्वा चकिताः पलायिताः इत्यनेन केचन सम्मर्देन अतःपतिताः।
रियिल् निस्तानस्य समीपे कार्यालयाः संस्थाः च बहवः सन्ति इत्यनेन प्रदेशः सदा जनबहुलाः भवन्ति।

Friday, September 29, 2017

शतवर्षै: कुजग्रहे नगरनिर्माणं करिष्यतीति यू ए ई।। 
            अबुदाबी> बहिराकाशगवेषणाय नूतनपद्धतिभिस्सह यू ए ई मन्त्रिसभायोग:।  एतदर्थम् एकं दशांशं नव दशलक्षं चतुरश्रपादाकारकं बृहदेकं नवीनगवेषणकेन्द्रं निर्मातुमपि योगे निर्णय: स्वीकृत:। 'कुज- शास्त्रीय- नगरम्' ( मार्स् सयन्टिफिक् सिटि) इति नामकरणं कृतम् पद्धतिम् असाधारणदेशीयपद्धतिरिति विशेषितवन्त: यू ए ई उपराष्ट्रपति: प्रधानमन्त्री तथा दुबाई शासकश्च शैख् मुहम्मद् बिन् राषिद् अल् मक्तुम् योगेस्मिन्। पञ्चशतं दशलक्षं दिर्हम् व्ययम् प्रतीक्षते पद्धतो। आगामि परम्परायै उत्कृष्टशिक्षणजीवने तथा शक्तां सम्पद्घटनां दातुमेव वयं इच्छाम: इति पद्धतिप्रख्यापनावसरे शैख् मुहम्मद् अवदत्।     
               बहिराकाशगवेषणाय अवश्यसर्वसंविधानयुतपद्धते: चित्रं शैख् मुहम्मद् ट्वीट्टर् द्वारा प्रेषितवान्। वृत्ताकृतौ विद्यमानभवनानां चित्राणि तथा प्रैषयत्। सप्तदशोत्तरशताधिकद्विसहस्रतमवर्षाभ्यन्तरे कुजे नगरनिर्माणमेव यू ए ई बहिराकाशरङ्गं लक्षीकरोति इति स: गतवर्षे एव अभिप्रैतवान्।।
वृक्षस्य संरक्षणाय महिला वृक्षोपरि उषितवती
                 कालीफोर्णिया > वननशीकरणं विरुद्ध्य विशेषरीत्या प्रतिषेधः आचरिता जूलिया बट्टर् फ्लै हिल् नामिका महिला भवत्येषा। विशेषतया आन्दोलनानां आयोजनेन एषा श्रद्धास्पदा अभवत्। तस्याः त्रयोविंशत्यां वयसि एषा वृक्षसंरक्षण श्रमम् आरब्धम्।
अमेरिक्कराष्ट्रस्य दक्षिणभागे  'सेक्वय' नाम वृक्षाः अधिकतया आसन्। किन्तु व्यावसायिकावश्यकतया वृक्षाः च्छेदिताः। अनेन कारणोन परिस्थितिनाशः अभवत्। प्रकृति संरक्षकाः आन्दोलनमारब्धवन्तः। ते वृक्षस्य समीपे सुरक्षापालकवत् स्थातुं निश्चितवन्तः। 
                   इयं वनिता सहस्रसंवत्सरपुरातनं वृक्षस्य उपरि अशीत्यधिकशतं पादोन्नत्यां वृक्षशखायां वासमारभत। संवत्सरद्वयं यावत् अनुवर्तितः तस्याः समरः १९९९ दिसंबर् १८ समाप्य वृक्षात् अवतरिता।पसफिक् लुम्बर् नाम व्यवसायसंस्था आसीत् वृक्षच्छेदने व्यापृता। तया बहुवारं जूलियां वृक्षात् पातयितुं  श्रमं कृतम्। अन्ते जूलियायाः विशेषसमरेण पसफिक् लुम्बर् संस्थाया वृक्षच्छेदनात् प्रतिनिवृत्ता।
चतुर्थे एकदिने भारतस्य पराजयः। 
         बेङ्गलुरु > एकदिनस्पर्धासु दशानुस्यूतविजयः इति श्रेष्ठत्वम् आस्ट्रेलियां प्रति चतुर्थे एकदिने भारतस्य विनष्टमभवत्। चिन्नस्वामि क्रीडाङ्कणे प्रवृत्तायां स्पर्धायां भारतम् एकविंशति धावनाङ्कैः आस्ट्रेलिया दलेन पराजितम्। 
         आस्ट्रेलिया दलस्य उपनायकः तथा ताडनप्रोद्घाटकः डेविड् वार्णर् नामकस्य शतकेन (१२४) सह पञ्च कन्दुकताडकानां विनष्टे ओसीस् दलं ३३४ धावनाङ्कानि प्राप्तवत्। परन्तु भारतस्य धावनाङ्कप्राप्तिः अष्ट ताडकानां विनष्टे ३१३ धावनाङ्केषु परिमिता अभवत्।  ११९ कन्दुकान् स्वीकृत्य १२ चतुष्कैः चत्वारि षट्कैः च सह १२४ धावनाङ्कान् प्राप्तः वार्णर् वरिष्ठक्रीडकपदं सम्प्राप्तवान्।

Thursday, September 28, 2017

म्यान्मर् सीम्नः नाग भीकरान् विरुध्य भारतस्य आक्रमणम् 
नवदेहली > म्यान्मर् देशस्य समीपे भारत सीमायां मेलितानां नाग-तीव्रवादिनां विरुद्ध्य भारतसेनायाः गम्भीराक्रमणम् प्रवृतम्। बुधवासरे प्रातः पादोनपञ्च वादने (4: 45)आसीत्। आयुधेन सहैव आसीत् आक्रमणम्। आक्रमणे बहवः नागदेशस्थाः  आतकङ्कवादिनः निहताः।
 भारत-म्यान्मर्  सीमायं निरीक्षणं कृतवत्भ्यः सेनया एव अक्रमणं कृतम्। भारतसेनया सीमा न उल्लङ्घिता। २०१५ तमे संवत्सरेपि  भारतसेनया सीमामुल्लङ्घ्य सैनिकप्रकिया  कृता आसीत् । तस्मिन् सन्दर्भे पञ्चदश आतङ्कवादिनः हताः।
'ओपरेषन् अर्जुनेन' सफलता - पाक् सैनिकाः चर्चायै आगताः।
नवदिल्ली> सीम्नि  पाक् सैनिकैः क्रियमाणः निरन्तराधिक्रमणानि प्रतिरोद्धुं भारत सैनिकैः नूतनं प्रकिया आरब्धा। ओपरेषन् अर्जुन् इति नामकरणं कृत्वा कृतायां प्रक्रियायां पाकिस्थानस्य सीम्नि उषिताः सैन्याधिपाः ऐ एस् गुप्तचाराः च लक्षीकृताः। सीमायां भारत भुमौ निलय प्रविष्टानां कृते साह्यकरणाय भवति तेषां सीम्निवासः। अधुना भारतस्य प्रक्रियायाः फलरूपेण भारतस्य बि एस् एफ् निदेशकः के के शर्मा पाकिस्थान् रेञ्चेर्सस्य पञ्चाब् निदेशकेन मेजर् जनरल् अस्कर् नवीदेन आहूतः। भारतस्य प्रहरः सोढुमशक्ताः ते चर्चायै सन्नद्धाः इत्यपि उक्तम्।
वैदिक उष़ुन्नालिल् अद्य भारतं प्राप्नोति। 
नवदिल्ली > यमन्मध्ये भीकरेभ्यः मोचितः क्रिस्तीयवैदिकः फादर् उष़ुन्नालिल् वर्यः अद्य स्वजन्मदेशं प्राप्नोति। प्रभाते ७.४० वादने दिल्ली विमानपत्तनं प्राप्यमानं वैदिकं केन्द्रविनोदसञ्चारसहमन्त्री अल्फोण्स् कण्णन्तानं, लोकसभासामाजिकौ के सि वेणुगोपालः, जोस् के माणी, वैदिकश्रेष्ठः आर्च् बिषप् मार् कुर्याक्कोस् भरणिक्कुलङ्ङरा इत्येते मिलित्वा स्वीकरिष्यन्ति।
    ततः प्रधानमन्त्री नरेन्द्रमोदी, विदेशकार्यमन्त्रिणी सुषमास्वराजः इत्येतौ सह मेलनं कृत्वा फा.उषुन्नालः सायं ६.३०वादने दिल्लीस्थे सेक्रड् हार्ट् देवालये प्रार्थनायां भागं करिष्यति। शुक्रवासरे प्रभाते सः बङ्गुरुं प्राप्स्यति।
     रविवासरे कोच्चीं प्राप्नुवन् सः सायं जन्मग्रामं रामपुरं गमिष्यति।