OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, September 20, 2017

मेक्सिको राष्ट्रे बृहत् भूचलनम्। ११९ हताः।
मेक्सिको सिट्टी- मेक्सिको राष्ट्रे ह्यः सञ्जाते अतिशक्तभूचलने ११९ जनाः हताः। रिक्टर सूचिकायां ७.१ रेखीकृते भूचलने मन्दिराणि छिन्नानि जातानि। केषुचित् मन्दिरेषु अग्निबाधा जाताः। तेषु जनाः वर्तन्ते इति अधिकृतैः उक्तम्। सहस्रशः जनाः गृहाणि कार्यालयान् च त्यक्त्वा वीथ्यां धावितवन्तः। मेक्सिको सिट्टीतः शत कि.मी दूरे प्यू एब्ला राज्यमस्ति भूकम्पस्य प्रभवस्थानम्। निरन्तरेण भूकम्पानि जाते अस्मिन् देशे अस्य मासस्य आदौ जाते भूकम्पे ६१ जनाः हताः अभवन्। सहस्राणां हननेन कुख्यातस्य १९८५ तमस्य भूकम्पस्य वार्षिकमासीत् ह्यः।
बाध्यता न स्वीक्रियते, साङ्केतिकविद्याविनिमयोपि नास्ति, सूचनया सह यू एस् संस्था:।। 
    नवदिल्ली>भारताय प्रतिप्रहररूपं निर्णयं स्वीकृत्य यू एस् प्रतिरोधसंस्था:। "भारते निर्माणम्" इति पद्धते: भागतया भारते निर्मीयमानयुद्धविमानानां साङ्केतिकविद्याविनिमयो न साध्य इति संस्था: व्यजिज्ञपन्। न केवलं तत्, निर्माणावसरे तत: परं वा जायमानानां दोषाणां दायित्वं च न स्वीक्रियन्ते इति संस्था: व्यक्तीकुर्वन्ति स्म। यू एस् आयुधनिर्माणसंस्था: यू एस् - भारत व्यापारविनिमयसमितीद्वारा प्रतिरोधमन्त्रालयम् प्रति प्रेषिते पत्रे एव एतत्सर्वं सूचितम्। प्रधानमन्त्रिण: अभिमानपद्धतिरेव "भारते निर्माणम् "इत्येतत्। कायिकक्षमतया सह राष्ट्रे विद्यमानविभवानां कार्यक्षमोपयोगश्च पद्धत्यां विभावितम्। किन्तु यू एस् संस्थानां विज्ञापनम् पद्धते: कृते प्रतिप्रहर: एव।
रोहिङ्क्यानां विषये सूच्याः नयः अविश्वसनीयः इति आम्नस्टिदलम्I
लन्टन्> रोहिङक्यायानां विषये म्यान्मर् राष्ट्रस्य नेतृणीं ओङ् साङ्‌ सूचीं विमृश्य आम्नस्टि इन्टर् नाषणल् इति मानवाधिकारसंस्था। विषयेस्मिन् मरुभूमि स्था अष्ट्रपक्षी इव सिकतासु मुखं संस्थाप्य तिष्टति सूची इति आम्नस्टि संस्थया उक्तम्।
विषयेऽस्मिन् राष्ट्रान्तरसमूहस्य अभिमतः न स्वीक्रियते इति सूचिनाव्यक्तिकृतम् । म्यानमर् देशतः धावनं कृत्वा बङ्गाल देशं प्राप्तवतां जनानां विषयेषु कदापि चिन्तयाम: इति म्यान् मर् देशस्थस्य अधिपया उक्तम्।

Tuesday, September 19, 2017

उत्तरकोरियाम् उत्पाटयिष्यतीति ट्रम्पस्य विभीषिका। 
युनैटड् नेषन्स् > वर्तमानं मनोभावम् अपाकर्तुम्  न सिद्धा तर्हि उत्तरकोरियां पूर्णतया विध्वंसयिष्यतीति अमेरिक्काराष्ट्रपतिः डोणाल्ड् ट्रम्पः ऐक्यराष्ट्रसभायां विभीषिकां कृतवान्। आणवपरीक्षणसहितेभ्यः प्रतिलोमप्रवर्तनेभ्यः उत्तरकोरियाराष्ट्रं प्रतिनिवर्तेत।
    तस्य राष्ट्रस्य नेता किम् जोङ् उन् अपि ट्रम्पेन विमृष्टः। 'रोक्कट् मनुष्यः' आत्माहुतियत्नः एव करोतीति ट्रम्पः उपहसितवान्। यदि शत्रुतात्मकं मनोभावं उपेक्षितुं किं जोङ् उन् न यतते तर्हि लोकराष्ट्रैः सः पृथक्करणणीयः इति ट्रम्पेण उक्तम्।
रोहिङ्ग्यन् अभयार्थिनः राष्ट्राय भीषा - केन्द्रसर्वकारः। 
नवदिल्ली > म्यान्मर् देशात् भारतं प्राप्तवन्तः रोहिङ्ग्यन् अभयार्थिनः राष्ट्रसुरक्षायै भीषा इति केन्द्रसर्वकारेण सर्वोच्चन्यायालये समर्पितेन सत्यवाक्प्रस्तावेन प्रबोधितम्। अभयार्थिनः राष्ट्रात् निष्कासितुम् सर्वकारस्य उद्यमे सर्वोच्चन्यायालयस्य मध्यस्थता न कार्या इति च अभ्यर्थितम्।

Monday, September 18, 2017

मुम्बैनगरं निमज्जयितुं पुनरपि समेघघट्टनं वृष्टिपातः भविष्यति ।
घोरवृष्ट्या आगस्त्मासस्य नवविंशतिदिनाङ्के मुम्बैनगरे संभूतः जलोपप्लवः <सञ्चिकाचित्रं >
मुम्बै - अप्रतीक्षित वृष्ट्याघातात् मोचनात्पूर्वं मुम्बे निवासिनां कृते पुनरपि कालावस्थाकेन्द्रस्य सूचना   I सोमवासरादारभ्य त्रिदिनानि यावत् समेघघट्टं घोरवृष्टि: विभिन्नस्थलेषु भविष्यतीति कालावस्थानिरीक्षणकेन्द्रप्रवचनम्। अस्मिन् सन्दर्भे गोवा - मुम्बै इत्यादिस्थलेषु पुनरपि जलेपप्लवसंभावना भवतीति पूर्वसूचने अवदत् ।
कोङ्कण्‌ - कर्णाटकतीरप्रदेशेषु गोवायां मध्यप्रदेशे च घोरवृष्टिः भविष्यति। महाराष्ट्र-गुजरातसीमाप्रदेशेष्वपि वर्षा लभेत । आगास्त्मासस्य एकोनविंशतिदिनाङ्के भूतवर्षादुरितानन्तरमेव मुम्बैदेशाय पूर्वसूचनम्।
एकोनिवंशतितमे दिनाङ्के केवलं मुम्बैप्रदेशे   ३३१ मि. लि. मिता वर्षा अलभत । चतुर्विंशतिघण्टाभिरेव तादृशवर्षापातः समभवदित्यनेन नगरवासिनः क्लेशमनुभूतवन्तः I अधिकप्रदेशेषु जलोपप्लवः सञ्जातः । गतागतसेवनं सब्धम् । अतः सर्वकार: अवकाशं दत्तवान् ।
अष्टाविंशतिदिनाङ्कादार भ्य विंशतिदिनाङ्कपर्यन्तं  घोरवृष्टिः भविष्यतीति कालावस्थानिरीक्षणकेन्द्रेण पूर्वसूचनं दत्तमासीत् । दक्षिणकोङ्कणस्थासु रत्नगिरि-सिन्धुदुर्गजिल्ला स्वेव अतिवृष्टिः भविष्यति। उत्तरकोङ्कणान्तर्भूते मुम्बैनगरे पाल्गर्, राय्गढ्जिल्लासु च वर्षा तीव्रभावं प्राप्स्यति । मध्यमहाराष्ट्रे अपि समेघघट्टनम् अतिवृष्टिः भविष्यति।
कोङ्कण् तीरे गोवायां च केषुचित्प्रदेशेषु अतिघोरा वृष्टिः भविष्यति इत्येव पूर्वसूचनम्। अस्मिन्नेव दिने मध्यमहाराष्ट्रे कर्णाटकतीरप्रदेशेष्वपि घोरा वृष्टिः भविष्यति।
नवदशे दिनाङ्के कोङ्‌कण तीरे गोवायां च वर्षाया: किञ्चिदुपशमः भवेत्। किन्तु मध्यमहाराष्ट्रे कर्णाटकतीरप्रदेशेष्वपि घोरा वृष्टिः अनुवर्तेतI
विंशतिदिनाङ्के कोङ्कण्तीरे गोवायां च क्वचित् घोरवृष्टिः स्यात्। महाराष्ट्रे कर्णाटकतीरप्रदेशेष्वपि वृष्टिशमनं न स्यात्।
किन्तु एकविंशतितमे दिनाङ्‌के वृष्टिपातः न्यूनीभविष्यति इति कालावस्थानिरीक्षणकेन्द्रेण प्रकाशिते वार्ताविज्ञापने सूच्यते।
केरले अतिशक्ता वर्षा, सर्वत्र जाग्रता निर्देशः। 
कोच्ची > केरले सर्वेषु जनपदेषु अतिवृष्टिः अनुवर्तते। अहोरात्रम् अनुवर्तितया वृष्ट्या  जनजीवनं दुस्सहमभवत्। कण्णूर् जनपदे मुहम्मद् कुञ्ञिनामकः कश्चन मृतः। एरणाकुलं कोतमङ्गलं प्रदेशे  कुल्यातरणं कुर्वन् बैजुनामकः जलप्रवाहे पतित्वा अप्रत्यक्षः अभवत्।
      पर्वतप्रान्तजनपदेषु भूच्छेदादिषु प्रकृतिक्षोभेषु बहूनि नाशनष्टान्यभवन्। पालक्काट् जनपदे अट्टप्पाटीप्रदेशे भूच्छेदेन एकं भवनं पूर्णतया , चत्वारि भवनानि भागिकतया च नाशमुपगतानि। कोट्टयं जनपदे चिङ्ङवनं प्रदेशे रेल्लोहमार्गं प्रति मृत्पातेन रेल् गतागतं होराणि यावत् स्थगितम्।
   आलप्पुष़ा, एरणाकुलं तिरुवनन्तपुरं जनपदेषु अवनतप्रदेशाः जले निमग्नाः अभवन्।
   त्रीणि दिनान्यपि वृष्टिः अनुवर्तिष्यते इति पर्यावरणनिरीक्षणविभागेनोक्तम्। आरबसमुद्रस्य पश्चिमतीरे रूपवत्कृतः न्यूनमर्दः तथा ओडीषा-उत्तर आन्ध्रा तीरयोः सञ्जातं अन्तरिक्षचक्रञ्च अतिवृष्टेः कारणमिति निरीक्षणकेन्द्रेण निगदितम्।
पि वि सिन्धोः वनिताकिरीटम्। 
सोल् > पिच्छकन्दुकक्रीडायाः 'कोरियन् ओप्पण् सूपर् सीरीस्' वनिताकिरीटम् भारतस्य पि वि सिन्धुः प्राप्तवती। पिच्छकन्दुकस्य लोकवनिताकिरीटजेत्रीं जाप्पानराष्ट्रस्य नोसोमी ओकुहारां २२-२०,११-२१, २१-१८ क्रमेण पराजित्य सिन्धुः मधुरप्रतीकारं कृतवती। सप्ताहत्रयात् पूर्वं ग्लास्को नगरे सम्पन्ने भुवनपिच्छकन्दुकस्पर्धायाः अन्तिमे चक्रे ओकुहारा सिन्धुं पराजित्य किरीटं प्राप्तवती आसीत्। 
     अस्मिन् संवत्सरे सिन्धोः क्रीडाचर्यायां च तस्याः तृतीयं किरीटं भवत्येतत्।

Sunday, September 17, 2017

क्रमातीताम् इन्धनमूल्यवर्धनां न्यायीकृत्य अल्फोण्स् कण्णन्तानम्। 
अनन्तपुरी > केन्द्रसर्वकारेण  दरिद्राणां कृते आयोज्यमानानां क्षेमायोजनानां धनसम्पादनार्थमेव क्रमातीतम् इन्घनमूल्यवर्धनमिति केन्द्रविनोदसञ्चारसहमन्त्री अल्फोण्स् कण्णन्तानम्।
      राष्ट्रस्य अकिञ्चनानां कृते शौचालयाद्याधारसुविधानां निर्माणयोजनायै धनं समाहर्तुं सर्वकारस्य मनःपूर्वं क्रियाविधिरयमिति मन्त्रिणः विशदीकरणम्। राष्ट्रे ये  वाहनस्वामिनः सन्ति ते न दरिद्राः।  इन्धनोपभोगाय ते प्रभवन्ति।
     कण्णन्तानस्य अयं प्रस्तावः विपक्षदलानां विमर्शकारणमभवत्।
मार्षल् अर्जुन् सिंहः निर्यातः। 
नवदिल्ली > १९६५तमे पाकिस्थानं विरुध्य सम्पन्ने युद्धे भारतं विजयं नीतवान् मार्षल् अर्जन् सिंहः(९८) हृदयाघातेन दिल्लीस्थे सैनिकातुरालये मृत्युमुपगतः। 
     पाकिस्थानं विरुद्ध्य युद्धे भारतव्योमसेनायाः नायक आसीत्। 'मार्षल् ओफ् दि इन्डियन् एयर्फोर्स्' नामकं व्योमसेनायाः सर्वोन्नतं पदं लब्धः एकैकः उद्योगपतिः अस्ति। पद्मविभूषणेनापि अयं सम्मानितः आसीत्। 
    तस्मिन्नातुरालये प्रविष्टे  प्रधानमन्त्री नरेन्द्रमोदी रक्षामन्त्रिणी निर्मलासीतारामः, व्योमसेनाधिपः बि एस् धनोवा इत्यादयः आतुरालयं प्राप्तवन्तः आसन्।

Saturday, September 16, 2017

केरळ-राज्यस्तरीय-संस्कृतदिनाघोषः अद्य वयनाट् जनपदे। 
कल्पट्टा > केरलस्य राज्यस्तरीयः संस्कृतदिनाघोषः अद्य वयनाट् जनपदे कल्पट्टा पुलियार्मलस्थे कृष्णगौडर् मण्डपे  विविधकार्यक्रमैः प्रचाल्यते।
     प्रभाते नववादने मानन्तवाटी पष़श्शिकुटीरात् आरभ्यमाणेन दीपशिखाप्रयाणेन दिनाघोषः समारभते। दशवादने कृष्णगौडर् मण्डपे आयोज्यमानायां उद्घाटनसभायां सार्वजनीनशैक्षिकविभागे संस्कृभाषायाः सविशेषाधिकारिणी डो. टि डि सुनीतीदेवी स्वागतभाषणं करोति। बत्तेरी विधानसभामण्डलस्य सामाजिकस्य ऐ सी बालकृष्णवर्यस्य अध्यक्षत्वे कल्पट्टा विधानसभासामाजिकः सि के शशीन्द्रः सभायाः उद्घाटनं निर्वक्ष्यति।
    सभामध्ये केरलस्य उन्नतशीर्षेषु संस्कृत-व्याकरणपण्डितेषु अन्यतमः, तथा च भूतपूर्वः संस्कृताध्यापकः, वयनाट् शैक्षिकजनपदस्य डि ई ओ पदं प्राप्य सेवनात् निवृत्तः , 'सम्प्रतिवार्ता'नामकान्तर्जालदैनंदिनसंस्कृतवार्तापत्रिकायाः रक्षाधिकारिषु अन्यतमः एन् के रामचन्द्रवर्यः मीनन्तवाटि सामाजिकेन ओ के केलुवर्येण समाद्रियते। केन्द्रसाहित्यअक्काडमीपुरस्कारजेता डो.एछ् आर् विश्वासः सम्मेलने$स्मिन् मुख्यभाषणं करोति।
      नैके जनप्रतिनिधयः आशंसामर्पयन्ति। संस्कृताध्यापकफेडरेषन् संघटनस्य राज्यस्तरीयसचिवमुख्यः पि जि  अजित् प्रसादप्रभृतयः अध्यापकसंघटनाप्रतिनिधयः तेषां  सान्निध्येन वेदिकामलङ्कुर्वन्ति।

Friday, September 15, 2017

मलेष्यायां विद्यालये अग्निबाधा - २५ मरणानि। 
कुलालंपूर् > मलेष्याराष्ट्रस्य राजधान्यां कस्यचन विद्यालयस्य शयनगृहे दुरापन्नायाम् महत्यामग्निबाधायां त्रयोविंशति छात्रान् अभिव्याप्य पञ्चविंशति जनाः मृत्युमुपगताः। १३ - १७ मध्ये वयोभूताः छात्राः एव मारिताः।
    इस्लामिक बोर्डिंग् स्कूल् नामकस्य विद्यालयस्य एकस्मिन्नेव प्रवेशनकवाटे एव अग्निबाधा सञ्जाता। शयनगृहस्य वातायनानि अयोदण्डविन्यस्तानीत्यतः रक्षां प्राप्तुं को$पि रक्षामार्गः नासीत्। आक्रन्दनं श्रुत्वा आगतवन्तः अपि निस्सहायतया स्थिताः। अग्निशमनसेनया एकहोरायाः परिश्रमेणैव अग्निः नियन्त्रणाधीना अभनत्।
इराख् राष्ट्रे भीकराक्रमणम्। पञ्चदश मृत्युः।
  बाग्दाद्> इराख् राष्ट्रे इस्लामिक भीकरैः कृतयोः आक्रमणयोः पञ्चदश जनाः हताः। नसिरियायां एकस्मिन् भोजनालये आगतः अग्निगोलविक्षेपणी धारिणा कृते अग्निगोलविक्षेपणे तथा समीपे जाते कारयानस्फोटने च जनाः मृताः।
  इराख् सेनया सह आक्रमणं कृतस्य षिया संस्थायाः गणवेषं धृत्वा एव भीकरैः आक्रमणं कृतमिति प्रतिवेदनानि वदन्ति। अशीति जनाः क्षतबाधिताः। मरणसंख्या इतोपि वर्धयेदिति सूचना।
सर्वेषां भारतीयानां कृते धन्यवादं प्रकाश्य फा. टोम्। 
वत्तिक्कान् > स्वस्य मोचनाय प्रार्थनां कृतवतां सर्वेषां भारतीयानां कृते धन्यवादं समर्पयामीति फादर् टोम् उष़ुन्नालिल् । वत्तिक्कानतः विदेशकार्यमनत्रिण्या सुषमास्वराजवर्यया सह दूरवाणीद्वारा भाषमाणे सन्दर्भे आसीत् तस्य कृतज्ञताप्रकाशनम्।
     भीकराः आत्मानं कस्मिंश्त्समये अपि अभिद्रोहं न कृतवन्त इति टोमः वार्ताहरान् प्रति उक्तवान्। "सार्धैकसंवत्सरं यावत् इस्लामिकभीकरैः सह वासः यातनापूर्णः अतिक्राम्यमानश्चासीत्। एकमात्रवस्त्रधारी आसम्। शरीरभारे न्यूने जाते भीकराः प्रमेहस्यौषधं दत्तवन्तः। वासशिबिराणि त्रिवारं परिवर्तितम्। त्रिवारमपि नयने निबन्ध्य एव नीतः"- स्वस्य बन्धितजीवनमधिकृत्य फादर् टोमः विशदीकृतवान्।
   इदानीं वत्तिक्काने स्थित्वा आरोग्य परिरक्षां कृत्वा एव स्वदेशं प्रति यात्रामधिकृत्य विचिन्त्यते इति तेनोक्तम्।
फादर् टोमस्य मोचनाय द्रव्यं न दत्तम् - वि के सिंहः। 
अनन्तपुरी > येमन् राष्ट्रे भीकरैः निगृहीतस्य वैदिकस्य टोम् उष़ुन्नालस्य मोचनाय मोचनद्रव्यरूपेण किमपि न दत्तमिति विदेशकार्यसहमन्त्रिणा वि के सिंहेनोक्तम्। तादृशं प्रचारणम् अाधाररहितमस्ति। नयतन्त्ररूपेण व्यवहारेणैव तस्य मोचनं साधितमिति स अवदत्।

Thursday, September 14, 2017

द्वयोः प्रधानमन्त्रिणोः मार्गसञ्चरणं चरितमारचयत्। 
अहम्मदाबाद् > राष्ट्रस्य प्रथमं युनेस्को पैतृकनगरमिति विख्याते अहम्मदाबादे गतदिने द्वौ प्रधानमन्त्रिणौ अनावृतेन यानेन मार्गसञ्चरणं कृतवन्तौ। भारतस्य प्रधानमन्त्री नरेन्द्रमोदी जाप्पानस्य प्रधानमन्त्री षिन्सो आबे च वीथीप्रदर्शनमकुरुताम्।
   सबर्मति गान्धी आश्रमपर्यन्तम् अष्ट कि मी दूरमासीत् सञ्चलनम्। भारतीयवेषं धृत्वा जाप्पान् प्रधानमन्त्री तस्य पत्नी अक्किया आबे च नरेन्द्रमोदिना सह विवृतं यानमारोहतः स्म। उभयोः पार्शयोः विविधवेदिकासु राष्ट्रस्य सांस्कृतिक पारम्पर्यप्रख्याप्यमानाः कलाकार्यक्रमाः अवतारिताः। राष्ट्रद्वयोः पताकाः स्वीकृत्य छात्राः प्रदेशवासिनश्च वीथीपार्शौ अलङ्कृत्य प्रेक्षकाः अभवन्।

Wednesday, September 13, 2017

बाह्याकाशयात्रिकानां कृते नूतनं सुरक्षावस्त्रम्
स्पेस् एक्स् इति संस्थायाः अधिपः एलन् मस्क्  इत्यनेन प्रकाशितम्  इन्स्टग्रां चित्रेण आदर्शरूपस्य शिरस्त्राणयुतं सम्पूणरूपमेव दृष्टुं शक्यते । नासा संस्थया परिकल्पितं  VEHICULAR MOBILITY UNIT (EMU) आदर्शरूपम् एव इदानीं नासा संस्थयाः बाह्याकाश यात्रिकैः उपयुज्यते। अधुना अधिकाः न्यूनताः EMU मध्ये सन्तीति आवेदितः इत्यतः न्यूतनमिदं परीक्षणम्। बाह्याकाश-यात्रा-वस्त्रस्य उपभागसहितं विंशति पौण्ड् (pound) भारमानम् एव नूतनस्य आदर्शवस्त्रस्य भवति। पूर्वतन वस्त्रस्य भारः त्रिंशत् pound आसीत्। यत्र अत्यधिकं मर्दः भवति तत्र  गम्यते तदा यात्रिकानां सुविधा प्रदानाय भवति  वस्त्रस्य भारन्यूनता करणम्।  स्पेस् संस्थायाः कर्मकाराः मार् वल्, जोस् फर्णाण्टस्, मस्क् प्रभृतयः भवति नूतन बाह्याकाश वस्त्रस्य आविष्कर्तारः।  बाह्याकाश यात्रिकाणां कृते नूतन बाह्याकाशवस्त्रं परिकल्पितं  नासा संस्थया पूर्वं वार्ता प्रकाशितम् आसीत्। आगामी जूण् मासाभ्यन्तरे बाह्याकाशयात्रिकैः नूतनं बाह्याकाशवस्त्रं धृत्वा साध्यते इति नासा संस्थायाः प्रतीक्षा। 
वातावरणेन पुष्टिः वयनाट् गिरिप्रदेशो

वयनाट् जनपदस्य पूर्वमण्डलं पूर्णतया वृष्टिच्छायाप्रदेशरूपेण परिवर्तते इति तत्समम्बन्धाध्ययनेन सूच्यते। गतसंवत्सरत्रये एषु प्रदेशेषु महता प्रमाणेन वृष्टिन्यूनता अनुभूयते। व्यापकरीत्या अनुवर्तमानं वननशीकरणमेव अस्य कारणमिति अनुमन्यते। 
सामान्यतः द्विसहस्रमिल्ली मीटर् परिमिता वृष्टिः वयनाट् प्रदेशे लभ्यते स्म। किन्तु गतेषु त्रिषु संवत्सरेषु पञ्चविंशत्यधिकप्रतिशतम् इति रीत्या वृष्टिन्यूनता जनपदे अङ्कनीकृता। वयनाट् – गमनमार्गे यत्र पर्वतमार्गः भवति तत्र  पश्चिमभागे लभ्यमाना   समृद्धा वृष्टिः पूर्वदिशं लक्ष्यीकृत्य प्रवहन्त्या कबनीनदीद्वारा वृष्टिच्छायाप्रदेशः इति विख्यातः मुल्लन् कोल्ली , पुल्प्पल्ली इत्यादिमण्डलं प्राप्य जलसमृद्धिं करोति स्म। तेन भारतस्य  अत्यधिकवृष्टिप्रदेशेषु अन्यतमे लक्किटि प्रदेशे अपि  वृष्टिन्यूनता अङ्कनीकृता इत्यतः कबनीनद्यां जललभ्यता न्यूनीजाता। अनेन एषु वृष्टिच्छायाप्रदेशेषु अनावृष्टिः रूक्षः भवेदिति पर्यावरणविदग्धैः पूर्वसूचना दीयते। 
कृष्णमरीचितादि सुगन्धद्रव्याणाम् उत्पादने  अयं विषयः प्रतिकूलतया बाधेत।