OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, July 24, 2017

यच्चूरि: राज्यसभाम् प्रति न स्पर्धिष्येदिति  पी बी निर्णय:। 
   नवदिल्ली > सी पी एम् नेतृकार्यदर्शी सीतारामयच्चूरि: राज्यसभाम् प्रति न मत्सरेदिति पी बी निर्णय:। निर्णयं केन्द्रसमित्यां सोमवासरे आवेदयेत्। किन्तु यच्चूरि: स्पर्धिष्येदिति बङ्गालघटकं केन्द्रसमित्याम् आवश्यमुन्नयेत्। राज्यसभाम् प्रति एक: द्विवारमेव अङ्गत्वम् प्राप्नुयादिति दलस्य पारम्पर्यं यच्चूरे: कृते  नियमविपर्ययम् अङ्गीकुर्यात् इति पी बी मध्ये भूरिपक्षाभिप्राय:। यच्चूरि: च तेन सहमतिम् प्रदर्शयति। किन्तु, इदानीं तस्य जयार्थम् परिश्रम: न कृत: चेत् विंशत्युत्तरद्विसहस्रात् परं बङ्गालत: दलस्य राज्यसभाङ्गं न भवेदिति स्थितिविशेष: भविष्यति इति पक्षस्य निर्णय:।
वनिता भुवनचषकक्रिक्कट् - इङ्ग्लण्ट् राष्ट्राय किरीटः। 
लण्टन् > लोर्ड्स् क्रीडाङ्कणे सम्पन्नायाः लोकवनिताक्रिक्कट् स्पर्धायाः अन्तिमपादे भारतं विरुध्य आङ्गलराष्ट्राय विजयः। नवभिः धावनाङ्कैः एव इङ्ग्लण्टस्य विजयः।
     प्रथमं कन्दुकताडनं कृतवते इङ्ग्लण्ट् दलाय सप्तक्रीडकानां विनष्टेन २२८ धावनाड़्कानि प्राप्तानि। तदनन्तरं प्रतिक्रीडायै उद्युक्ते भारतेन केवलं २१९ धावनाङ्कानि प्राप्तानि।
चर्चां विना शासनविधिं विरुध्य राष्ट्रपतिः। 
नवदिल्ली >   राष्ट्रविधानसभायां शासनविधीनाम् (ordinance) आधिक्यमधिकृत्य राष्ट्रपतेः प्रणब् मुखर्जीवर्यस्य विमर्शः। चर्चाविमर्शादिकं कृत्वा आदेशनिर्माणव्यवस्था एव आशास्या। नियमनिर्माणकर्तव्यं निर्वोढुं विधानसभायाः पराजयः सामान्यजनानां विश्वासाभावाय हेतुः भविष्यतीति राष्ट्रपतिना उक्तम्।
     स्थाननिवृत्तिं पुरस्कृत्य ह्यः विधानसभामण्डपे संवृत्ते प्रस्थानकार्यक्रमे भाषमाणः आसीत् राष्ट्रपतिः। अद्य सः राष्ट्रम् अभिसम्बुध्यते।
गोवा विधान सभायां  स्वामीब्रह्मानन्दमहाविद्यालयस्य अभिनन्दनम्                                   
       पनजी > स्वामी ब्रह्मानन्द संस्कृत प्रबोधिनीद्वारा संचालितं गोवा विद्यापीठेन मान्यतया अलंकृतः स्वामी ब्रह्मानन्द महाविद्यालयः जुलै मासे २०१७-१८अस्मिन् शैक्षणिक वर्षे श्रीक्षेत्र तपोभूमि कुण्डई गोवा इत्यत्र प्रारभत।सर्वकारस्य प्रथम वार्षिक नियोजन दिवसे गोवा विधानसभायां विधायकः मान्यः राजेश पाटणेकर महोदयेन संस्कृत महाविद्यालयस्य अभिनन्दन विषयः प्रस्तुतम्। भाजपा,कोंग्रेस, मगो,गोवा फॉरवर्ड इति सर्वेषां पक्षाणां विधायकाः ,पू सद्गुरु ब्रह्मेशानंदाचार्य स्वामिनः योग, संस्कृत, धार्मिक, शैक्षणिक, सामाजिक इत्यादि दिव्य कार्यस्य उल्लेखं कृतवन्तः।  विशेषण ते उक्तवन्तः संस्कृत, संस्कृति सरक्षणार्थं स्वामिनः कार्य स्तुत्यार्हः अस्ति।संस्कृत महाविद्यालयस्य कृते सम्पूर्ण तया सर्वकार्यस्य सहयोगः भविष्यति।  ४०पाठशाला माध्यमेन पूर्वं प्राथमिक स्तरे गोवाप्रान्ते  संस्थायाः कार्यं आसीत्।  अस्मिन् वर्षे संस्कृत छात्राणां पदवी अध्ययनार्थं महाविद्यालय प्रारभ्यते इति गोवराज्यस्य कृते गौरवप्रदं विषयः , इति सर्वे विधायकाः, मंत्रिणः अवदन्। प्रामुख्यैः मुख्यमंत्री महोदयः अवदत्, सर्वकार्यस्य सम्पूर्णतया सहकार्य तथा च  एतदृशे विषये सर्वक़ारस्य आर्थिक योगदानं अपि प्राप्स्यति।

Sunday, July 23, 2017

भारते त्रिंशत्कोटिः जंगमदूरवाण्युपयोक्तारः।
नवदेहली>भारते जंगमदूरवाण्युपयोक्तृ़णां संख्या द्विगुणितेति गणना।  इदानीं त्रिंशत्कोटिजनाः एव जंगमदूरवाणीम् उपयुञ्जन्ति।  द्वाविंशत्यधिकद्विसहस्रतमे वर्षे भारतीयानां चीनादेशीयानां च जंगमदूरवाण्युपयोगः सप्ततिप्रतिशतं यावत् प्राप्स्यतीति अमेरिकीयया फोरस्टर् संस्थया कृते अध्ययने संसूच्यते। 
द्वाविंशत्यधिक-द्विसहस्रतमे वर्षे एष्या-पासफिक्राष्ट्रेषु जंगमदूरवाण्युपयोक्तृ़णां संख्या पञ्चाशदधिक-पञ्चशतकोटिः यावत् भविष्यति।  जनसंख्यावृद्ध्यापि जंगमदूरवाण्युपयोग: प्रभावितोस्ति।  द्वाविंशत्यधिक-द्विसहस्रतमे वर्षे आगोलं जंगमदूरवाण्युपयोक्तृ़णां संख्या अशीत्यधिकत्रिकोटिः भविष्यति। सप्तदशाधिक-द्विसहस्रतमे वर्षे उपयोक्तृ़णां संख्या षट्षष्टिप्रतिशतमवर्धत।
तदैव आगोलजंगमदूरवाणीविपणौ त्रिसप्ततिः प्रतिशतम् आन्ड्रोय्ड् दूरवाण्यः एव। अर्थात् अशीत्यधिकशतकोटिमिताः जनाः आन्ड्रोय्ड् दूरवाणीम् उपयुञ्जन्ति।  अवशिष्टाः एकविंशतिप्रतिशतं जनाः अाप्पिल् इति चतुर्-प्रतिशतं विन्डोस् इति च उपयुञ्जन्ति इति आवेदने सूच्यते।
मध्यप्रदेशे पलास्तिकपोटलिकाः निरुद्धाः।
भोपाल्> मध्यप्रदेशे पलास्तिकपोटलिकाः पूर्णतया निरुद्धाः।  गतदिने मिलितनियमसभामेलने एव राज्ये पलास्तिकपोटलिकानां सम्पूर्णनियन्त्रणघोषणापत्रम् अंगीकृतम्।  प्रतिविधिद्वारा जूलैमासस्य प्रथमदिनाङ्के मुख्यमन्त्री शिवराज्सिङ्‌ चौहान् राज्ये पलास्लिकपोटलिकानां निरोधनं प्रख्यापितवान्।  पलास्तिकपोटलिकाः गुरुतरपरिस्थितिसमस्यानां कारणभूता इति परिगणय्य एव अयं निदेश:।  पलास्तिकपोटलिकानाम् उत्पादनं, स्वहस्ते रक्षणं, विक्रयः इत्यादीनामेव निरोध: कृतः।  भक्ष्यवस्तूनां धान्यानाञ्च संरक्षणायोपयुज्यमानानां पलास्तिकपोटलिकानामेव नियन्त्रणशैथिल्यं कृतं वर्तते।

Saturday, July 22, 2017

आकाशयात्रामध्ये यन्त्रदोषा:, विमानम् सम्मर्दपूर्णे राजमार्गे अवातारयत्।
   अमरीका> अमरीकायाम् अप्रतीक्षितयन्त्रदोषेण लघुविमानम् राजमार्गे अवातारयत्। न्यूयोर्के ( लोङ् ऐलन्ड्) दीर्घद्वीपराजमार्गे एव नाटकीयसम्भवोयम् प्रवृत्त:। समीपविमानपत्तनात् उड्डायितम् विमानम्, आकाशयात्रामध्ये यन्त्रदोषान् अभिमुखीकरोति स्म। मार्गस्य गतागतम् जी पी एस् माध्यमेन निरीक्ष्य निर्णयं कृत्वा एव वैमानिक: मार्गे अवतारयितुं निर्णयं स्वीकृतवान्  भाग्यवशात् सुरक्षितरीत्या एव विमानम् अवातारयितुं शक्यमभवत्। अन्यापघाताश्च न जाता:।
वनिता भुवनचषकक्रिक्कट् स्पर्धा - भारतम् अन्तिमचक्रे। 
डेर्बी (इङ्गन्ट्) >  हर्मन् प्रीत् कौर् नामिकायाः कन्दुकताडनप्रतिभाविलासेन इदानींतनवरिष्ठदलम् आस्ट्रेलियां ३६ धावनाङ्कैः पराजित्य भारतेन वनितानां भुवनचषकक्रिक्कट् स्पर्धायाः अन्तिमचक्रं प्रविष्टम्। रविवासरे आतिथेयकम् इङ्लण्ट् राष्ट्रं प्रति अन्तिमस्पर्धा भविष्यति।
     वृष्टिकारणेन ४२ ओवर् परिमितकृतायां स्पर्धायां ११५ कन्दुकानि अभिमुखीकृत्य वज्रनिर्घोषसमानैः कन्दुकताडनैः १७१ धावनाङ्कानि प्राप्तवत्याः पञ्चाबीयाः हर्मन् प्रीत् 'गौर्याः' क्रीडावीर्येण भारतं २८१ धावनाङ्कानि प्राप्तवत्। दलनेत्री मिताली राजः (३६), दीप्ती शर्मा ‍(२५) च कन्दुकताडने अभिमानार्हं सहयोगं कृतवत्यौ।   ओसीस् दलस्य प्रतिताडनवेलायां विजयलक्ष्यात् ३६ धावनाङ्कानां विदूरे तेषां क्रीडा समाप्ता।
विद्यालयछात्राणां कृते वार्तावतारण शिल्पशाला
पालक्काट् > प्रसरति संस्कृतं नवीनमाध्यमेषु अपि इति कारणेन संस्कृतभाषाप्रसारणमण्डले नवीनं जागरणं सञ्जातम्।  सम्प्रतिवार्तायाः दृश्यवार्तावतारणे भागं कर्तुं छात्राः बहवः अभिलषन्ति। अध्यापकानां छात्राणां च आवेदनानुसारं केरलसर्वकारस्य शैक्षिकस्तरेषु छात्राणां कृते वार्तावतारण-कौशलप्राप्तये सन्दर्भाः आयोजिताः वर्तन्ते।  अद्य पालक्काट् जनपदे तत्रत्यानां छात्राणां कृते एकदिनात्मकी शिल्पशाला प्रचाल्यते।  कोल्लङ्कोट् इति नाम शैक्षिकोपजिल्लायाम् अस्य शैक्षिक-संवत्सरस्य प्रथमा परिशीलन कक्ष्या प्रचाल्यते। शिल्पशालायां वार्तावतारणय सिद्धतां प्राप्तवतां सम्प्रतिवार्तायाः वार्तावतारकान् भवितुं सन्दर्भः लप्स्यते। सम्प्रतिवार्तायाः दृश्यवार्ताप्रसारणं समारभ्य संवत्सरमेकम् अतीतम् अधुना।  केरल सर्वकारस्य  शिक्षामन्त्रिणा सि रवीन्द्रनाथवर्येण कार्यक्रमेषु भागः स्वीकृतः आसीत्।

Friday, July 21, 2017

विजय: राष्ट्रस्य पार्श्ववत्कृतानाञ्च अधिकारः -रामनाथ कोविन्द:।
       नवदिल्ली>निर्वाचनविजय: जनायत्तशासनस्य महिमेति राष्ट्रपतित्वेन चित: एन् डी ए स्थानार्थी रामनाथकोविन्द:।  अत्यधिकवैकारिकनिमेषोयम्।  राष्ट्रपते: पदवी स्वस्य कृते महत् दायित्वम् इत्यपि निर्वाचनफले आगते रामनाथकोविन्द: माध्यमप्रवर्तकानां समीपमुक्तवान्।  शासनघटनाया: संरक्षणम्, तया पुर:स्थापितानाम् मूल्यानाम् उन्नयनं च राष्ट्रपतिरिति स्थितौ स्वस्य कर्तव्यमेव इत्यपि स: सूचितवान्।  सर्वे सन्तुष्टा: भवन्तु इति तत्त्वार्थम् प्रवर्तयेत्, राष्ट्रपौराणां कृते आदरं संरक्षयेदित्यपि कोविन्द: अवदत्।
दोक्ला कलहः विश्वराष्ट्राणि भारतेन सार्धमिति सुषमा स्वराजः।
नवदेहली> सिक्कीं सीमायां वर्तमाने भारत चीनयोः कलहे विश्वराष्ट्राणि भारतेन सार्धमिति विदेशकार्य सचिवा सुषमा स्वराजः। राज्यसभायां सा स्वमतं प्रकटितवती। युक्तिरहितं किमपि भारतं चीनं प्रति न अवदत्। कलहस्य अन्तिमदशायां यावत् नयतन्त्रतले सम्मर्दं कर्तुं अस्ति भारतस्य श्रमम्। किन्तु सीमातः सैनिकान् निष्कासयितुं चीना भीषां करेति।
राष्ट्रद्वयः स्व सैनिकानां नियन्त्रणं कृत्वा चर्चां करणीया इति अस्माकम्  आवश्यकता। इतः पर्यन्तं चीनायाः भूट्टानस्य च मध्ये आसीत् कलहः। किन्तु इदानीं चीनः, राष्ट्रसुरक्षां प्रति प्रवर्तितुं आरभत। चीनास्य एकपक्षीयं एतत् प्रवर्तनं भारतस्य राष्ट्रसुरक्षां बाधते इति सुषमया उक्तम्।

Thursday, July 20, 2017

अनुवैद्यानाम् आधारवेतनं २०,००० रूप्यकाणि भवितव्यम् - केन्द्रसर्वकारः।
      नवदिल्ली> निजीयक्षेत्रचिकित्सालयेषु कर्म कुर्वन्तीनाम् अनुवैद्यानाम् आधारवेतनं विंशतिसहस्रं रूप्यकाणि इति रूपेण स्थिरीकर्तव्यमिति केन्द्रसर्वकारः राज्यसर्वकारान् आदिशत्। अनुवैद्यानां सेवन-वेतनविषयान् अधिगम्य प्रबोधनपत्रं समर्पयितुं राज्याणि निर्दिष्टानीति केन्द्रस्वास्थ्यमन्त्रिणा जे पि नड्डा वर्येण लोकसभायामुक्तम्।
     केरलेषु अनुवैद्याभिः क्रियमाणं प्रक्षोभमधिकृत्य केरलसदस्येषु उन्नीतवत्सु मन्त्रिणः इदं प्रतिकरणम्।
स्वकार्यतां विना अन्यान्  अधिकारान्  संरक्षितुं नैव शक्यते - परमोन्नतनीतिपीठ:।।
        लेखिका -रम्या पी यु
    नवदिल्ली> स्वकार्यता नास्ति चेत् अन्यान् अवकाशान् प्रावर्तिकं कर्तुं नैव शक्नुम: इति परमोन्नतनीतिपीठस्य निरीक्षणम्।  स्वकार्यता पौरस्य मौलिकावकाशो वेति नियमवादे नवाङ्गदीर्घपीठिकया वादश्रवणाभ्यन्तरे न्यायाधीशस्य एस् ए बोबडे महाशयस्य निरीक्षणम् एतत्।  आधारस्य शासनघटनासाधुताम् पृच्छ्यमानायां नियमापेक्षायां परमोन्नतनीतिपीठेन  वादम् अनुवर्तते। आधारपत्रस्य शासनघटनासाधुतां निश्चिनोतुम् प्रारम्भक्रियारूपेणैव स्वकार्यता मौलिकावकाशो वेति नवाङ्गदीर्घपीठिकया परिशील्यते। न्यायाधीशस्य जे एस् केहारस्य अध्यक्षतायां दीर्घपीठिकाया: पुरत: नियमापेक्षकाणां कृते वादे प्रवृत्ते सर्वोन्नताभिभाषक: गोपालसुब्रह्मण्यम् स्वकार्यताया: अवकाश: सर्वकारानुकूलो नेति व्यक्तीकृतवान्।  स्वकार्यता इत्येतत् शासनघटनाया: हृदयम् तथा आत्मा च भवति। तत्तु स्वतन्त्रतायाम् आभिजात्ये च रूढमूलं च।  स्वकार्यतायै अन्यानामवकाशानां छायायां स्थातव्यमिति नास्ति।  शासनघटनया रूढीकृतस्य सविशेषावकाशस्य स्वातन्त्र्यस्य प्रधानघटकमिदम्।  स्वातन्त्र्यहानिकराणि प्रवर्तनानि स्वकार्यताहानिकराण्यपि भवेयु: इति स: प्रस्तावितवान्।   स्वकार्यता मौलिकावकाशो नास्तीति चतुष्पञ्चाशदुत्तरनवदशाधिकसहस्र (1954) तमे एम् पी शर्मावादे अष्टाङ्गदीर्घपीठिकया, द्विषष्ट्युत्तरनवशताधिकसहस्रतमे खरकसिंहवादे षडङ्गदीर्घपीठिकया च विधीतम्।   स्वकार्यता मौलिकावकाशो नेति एतान् विधीन् सामान्यवत्कर्तं न शक्यते इत्यपि स: न्यायालये व्यक्तीकृतवान्। शासनघटनाविदग्ध: सोली सोराब्जी, श्याम दिवानश्च एतानि वीक्षणानि सबलीकृतवन्तौ।  किन्तु स्वकार्यता नास्ति चेत् अन्यावकाशान् साधयितुं न शक्यते इति न्यायाधीश: एस् ए बोबडे निरीक्षितवान्।  शासनघटनाविषये नवाङ्गदीर्घपीठिकया निर्णये स्वीकृते परम् आधारस्य साधुता पञ्चाङ्गदीर्घपीठिकया परिशील्यते। आधार: जनानां स्वकार्यताम् प्रति अतिक्रमणमिति आरोप्य विविधन्यायापेक्षा: परमोन्नतनीतिपीठमागता:।  न्यायापेक्षा: गतदिने मुख्यन्यायाधीशस्य नेतृत्वे पञ्चाङ्गदीर्घपीठिकया परिगण्यमानवेलायां स्वकार्यता मौलिकावकाशो नेति परमोन्नतनीतिपीठस्य पूर्वनिर्णया: सूचयन्ति स्म अटोर्णि जनरल् के के वेणुगोपाल:।  पूर्वम् अष्टाङ्गदीर्घपीठिकया स्वकार्यता मौलिकावकाशो नेति विधीते तां विधिनिर्णयम् पुन:परिशीलयितुमेव नवाङ्गदीर्घपीठिका रूपीकृता।

Wednesday, July 19, 2017

प्रधानमन्त्रिणं स्वागतं कर्तुं पुष्पगुच्छः न, पुस्तकानि उपयुज्यन्ते।
नवदेहली> प्रधानमन्त्रिणः नरेन्द्रमोदिनः भारतस्य आभ्यन्तर सन्दर्शनवेलासु स्वागतरूपेण दीयमानानां पुष्पगुच्छानां रोधनम्। एतत् संबन्धिनः निर्देशः केन्द्र आभ्यन्तरमन्त्रालयेन सर्वाणि राज्याणि तथा केन्द्रशासन क्षेत्राणि प्रति जूलाई द्वादश दिने प्रेषितम्। पुष्पगुच्छमेव दातव्यं चेत् एकेन पुष्पेण साकं खादी निर्मित करवस्त्रं तथा एकं पुस्तकं वा दत्वा स्वागतं करणीयम्। एतत् अनिवार्यतया पालनीयमिति मन्त्रालयेन निर्दिष्टम्।
वयोज्येष्ठानां कायिकस्पर्धा समाप्ता, किरीटं केरलाय। 
गुण्टूर् > ५७तम राज्यान्तर वयोज्येष्ठकायिकसंगमः (सीनियर् अत्लटिक्स्) समाप्तः।  क्रमानुगतया द्वितीयवारमपि केरलेन एव प्रथमस्थानं लब्धम्।  ४००मी. हर्डिल्स् विभागे सुवर्णपतकं प्राप्तवती केरलीया आर्. अनू सङ्गमस्य वरिष्ठतारपदं प्राप्तवती।
     आहत्य ११ सुवर्णानि ८ रजतानि ४ कांस्यानि उपलभ्य १५९ अङ्कैः केरलस्य  किरीटप्राप्तिः। ११० अङ्कैः तमिल् नाट्राज्येन द्वितीयस्थानं प्राप्तम्। तृतीयस्थानीयाय हरियाना राज्याय १०१ अङ्काः लब्धाः।
राष्ट्रपतिनिर्वाचने 99% सम्मतिदानम्। नूतन: राष्ट्रपति: गुरुवासरे।     
नवदिल्ली>नूतनराष्ट्रपतिं चेतुं निर्वाचने नवनवतिप्रतिशतं सम्मतिदानं लक्षितम्। राष्ट्रपतिनिर्वाचनचरित्रे अधिकतमं सम्मतिदानमेव एतदिति वरणाधिकारी तथा लोकसभाया: प्रधानकार्यदर्शी च अनूप मिश्र: उक्तवान्। एन् डी ए स्थानाशी रामनाथकोविन्द: प्रतिपक्षस्थानार्थी मीरा कुमारश्च राष्ट्रपतिस्थानार्थिनौ। गुरुवासरे एव निर्वाचनगणना। लोकसभायाम् प्रधानमन्त्री एव प्रथमं सम्मतिदानं दत्तवान्।
संस्कृताय लन्दनतः नवदिल्ल्याम्
नवदिल्ली >संस्कृतभाषायाः संवर्धनमुद्दिश्य जुलाई मासस्य सप्तदशदिनांके नवदिल्ल्याम्  "संस्कृतभाषायाः वैश्विकसमुन्नयने महाविद्यालयानां भूमिका''  इति विषयमवलम्ब्य विशिष्टं सम्मेलनं समायोजितम् ।
           सम्मेलनमिदं बालभारतीपब्लिकस्कूल इत्यस्मिन् विद्यालये समनुष्ठितम् | तत्र दिल्लीस्थानां निजिविद्यालयानां प्रधानाचार्या: संस्कृतशिक्षकाश्च भागग्रहीतारः आसन् । लन्दननगरस्य सेंट्-जेम्स्-विद्यालयस्य निदेशकः पॉल्-पॉलमारोजा विद्यालयस्य संस्कृताध्यापिका हेलेनहार्परश्च लन्दननगरे संस्कृतस्य लोकप्रियतां महत्तां च प्रतिपादितवन्तौ| उभाभ्यां सेंट्-जेम्स्-विद्यालयस्य संस्कृतपाठ्यक्रमेण पाठ्यशैल्या च  छात्राणां व्यवहारे समागतानां सकारात्मक-सात्विक-सामाजिक-नैतिकपरिवर्तनां P.PT इति संगणकीयदृश्यांकनमाध्यमेन प्रदर्शनमपि प्रस्तुतम् |
मुख्यातिथिरूपेण CBSE इति केन्द्रीयमाध्यमिकशिक्षापरिषद: अध्यक्ष: राजेशकुमारचतुर्वेदी-महोदय: आसीत्।
Episode 52