OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, May 30, 2017

ऐ सि एस् ई दशम - द्वादश कक्ष्यापरीक्षाफलानि प्रसिद्धीकृतानि। 
नवदिल्ली >ऐ सि एस् ई संस्थायाः दशमकक्ष्यायाः तथा द्वादशकक्ष्यायाः च परीक्षाफलानि प्रसिद्धीकृतानि। बालिकानाम् अग्रगामित्वमेव प्रकाशितमस्ति।
      द्वादशकक्ष्यायां प्रतिशतं ९६.४७ छात्राः विजयीभूताः।  कोल्कोत्ता स्वदेशिनी अनन्या मैय्त्ती प्रतिशतं ९९.५ अङ्कैः प्रथमस्थानं प्राप्तवती। लख्नौ स्वदेशीया आयुषी द्वितीयस्थानं प्राप्तवती [प्रतिशतं९९.२५]। कोल्क्कत्तीयः आनन्दः तृतीयस्थानं प्राप्तवान् [प्रतिशतं ९९]।
     दशमकक्ष्यायां प्रतिशतं ९८.५३ छात्राः विजयपदं प्राप्तवन्तः। सप्तदशलक्षाधिकाः छात्राः परीक्षाम् उपचरन्ति स्म।
ग्रीन् लान्ड् देशे भीमाकारं हिमफलकं  प्रस्रवणात् गतमिति गवेषका:।
         भौमोपरितलस्य रूपम् एव परिवर्तनार्हं फलकम् ध्रुवमेखलायाम्  अतिबृहदाकारहिमफलकद्रवीकरणं सम्भूतमिति गवेषका: । पूर्वग्रीन् लान्ड्देशस्थ रिङ्क् हिमफलकमेव बृहता मानकेन द्रवीभूय स्थानात् च्युतमिति नासाया: गवेषका:  दृष्टवन्त: । हिमफलके प्रवृत्तम् अतिभीमं हिमद्रवीकरणम् , तत:  हिमजलमिश्रितं चतुर्माससमयेन चतुर्विंशति: कि मी दूरं सञ्चर्य एव समुद्रे पतितम् ।  हिमस्य बृहत्प्रवाहोयम् भूमे: उपरितलरूपमेव परिवर्तयितुं समर्थं जातमिति , तथा उपरितले छिन्नरेखा: रूपीकृता: अनेन इति च गवेषकेषु अन्यतम: एरिक् लारर: उक्तवान् ।  जलत्वेन हिमत्वेन वा प्रतिमासं सप्तषष्ट्युत्तरशतं कोटि: ( १६७ कोटि: ) टण्मित:  हिमभाग: एव इत: समुद्रं प्रति प्रवहित: । चतुर्माससमयेन तथा विनष्टो हिमभागश्च  अष्टषष्ट्युत्तरषट्शतम् ( ६६८ ) कोटि: टण्मित: ।"जियोफिसिकल् रिसर्च् लेटेर्स् ' ("भौमोपरितलोर्जगवेषणरेखा " ) इति अन्तर्देशीयजर्णल् मध्ये एव एतदनुबद्धम् पठनम् प्रसिद्धीकृतम् । नासाया: जेट् प्रोपल्षन् कृते परीक्षणशालाया: शास्त्रज्ञस्य सुरेन्द्र अधिकारिण: नेतृत्वे पठनम् प्रवृत्तम् । षट् कि मी मितं विशालम् तथा एक - कि मी घनयुतं च भवति रिङ्क् हिमफलकम् । हिमद्रवीकरणं प्राधान्येन प्रवृत्तं च हिमफलकोपरितलस्य अधोभागे एव । हिमस्य बृहती  वीचि: इव  ( वेय्व्  ओफ्  ऐस् बेन्ड् )   एष: हिमद्रवीकरणप्रतिभास:  समभवत् इति गवेषकानाम् अभिप्राय: । किन्तु  निश्चितरूपेण कथमेतत् समभवत् तथैव एतस्य कारणं किम् इत्यपि सुव्यक्तं कथयितुं गवेषका: असमर्था: एव ।
सूर्यम् प्रति उपग्रहं विक्षेप्तुं नासा  सिद्धतां करोति।
                 वाषिङ्टण:>  अमरीकाया: बहिराकाशमध्यवर्ती कार्यालय: नासा सूर्यम् प्रति  उपग्रहं विक्षेप्तुं सिद्धतां करोति ।अस्मिन्नेव सप्ताहे उपग्रहविक्षेपणं साध्यं कर्तुम् पद्धति:  नासाया: । एतदनुबद्धा: औद्योगिकवार्ता: नासा बुधवारे बहिरानेष्यति ।नासया पद्धते: नाम सोलार् प्रोब् प्रस् इति निर्दिष्टम् । कठिनसाहचर्यान् उल्लङ्घ्य उपग्रहेण तरणं  करणीयम् भवति इति शास्त्रज्ञा:  अभिप्रयन्ति । एकं दशांशं त्रीणि सप्त सप्त डिग्री सेल्ष्यस् पर्यन्तम् भवति अत्र तापमानम् । एकादश दशांशं चत्वारि त्रीणि से मी घनयुतम् आवरणं तापं प्रतिरोद्धुं सज्जीक्रियते । घण्टायां सप्त दशांशं  द्वे चत्वारि लक्षं कि मी मितवेगेन पेटकं सञ्चरिष्यति ।
कोच्ची मेट्रो - उद्घाटनं जूण् १७ तमे दिनाङ्के, प्रधानमन्त्रिणा।
कोच्ची > कोच्चीमेट्रो रेल् यानयोजनायाः उद्घाटनं जूण् सप्तदशतमे दिनाङ्के प्रधानमन्त्री नरेन्द्रमोदी निर्वक्ष्यति। उद्घाटनकार्यक्रमाय केरलसर्वकारस्य निमन्त्रणं स्वीकृतमिति विज्ञापनं  प्रधानमन्त्रिणः कार्यालयात् केरलसर्वकाराय लब्धम्।
     उद्घाटनसमयम् इतरकार्यक्रमांश्च अधिकृत्य निर्णयः परं भविष्यति। आलुवायां सविशेषं सज्जमानायां वेदिकायां उद्घाटनकार्यक्रमः भविष्यति।
सा शनैः अचलत्।
लण्डन्- प्रसूत्यनन्तरं क्षणाभ्यन्तरे स्नानं कारयितुं कार्यकर्त्या स्वीकृता बालिका शनैः चलितुं प्रारभत। तस्याः चलनदृशयं समाजमाध्यमेषु झटिति प्रसरति। दक्षिण ब्रसीलराष्ट्रस्य साण्टाक्रूस् आतुरालये बालिकायाः जन्म अभवत्। विश्वे सर्वत्र ७.२ कोटि वारं एतत् चलनदृश्यं जनाः अपश्यन्। १६ लक्षं वारं अप्रसरत्। सार्धत्रिलक्षं प्रतिक्रियाः च अलभन्।

Monday, May 29, 2017

ग्रीन् लान्ड् देशे भीमाकारं हिमफलकं  प्रस्रवणात् गतमिति गवेषका:।
         भौमोपरितलस्य आकृतिम् एव परिवर्तयितुं विधौ ध्रुवमेखलायाम्  अतिगुरुतरहिमफलकद्रवीकरणं सम्भूतमिति गवेषका: । पूर्वग्रीन् लान्ड्देशस्थ रिङ्क् हिमफलकमेव बृहता मानकेन द्रवीभूय स्थानात् च्युतमिति नासाया: गवेषका:  दृष्टवन्त: । हिमफलके प्रवृत्तम् अतिभीमं हिमद्रवीकरणम् , तत:  हिमजलमिश्रितं चतुर्माससमयेन चतुर्विंशति: कि मी दूरं सञ्चर्य एव समुद्रे पतितम् ।  हिमस्य बृहत्प्रवाहोयम् भूमे: उपरितलरूपमेव परिवर्तयितुं समर्थं जातमिति , तथा उपरितले छिन्नरेखा: रूपीकृता: अनेन इति च गवेषकेषु अन्यतम: एरिक् लारर: उक्तवान् ।  जलत्वेन हिमत्वेन वा प्रतिमासं सप्तषष्ट्युत्तरशतं कोटि: ( १६७ कोटि: ) टण्मित:  हमभाग: एव इत: समुद्रं प्रति प्रवहितम् । चतुर्माससमयेन तथा विनष्टो हिमभागश्च  अष्टषष्ट्युत्तरषट्शतम् ( ६६८ ) कोटि: टण्मित: ।"जियोफिसिकल् रिसर्च् लेटेर्स् ' ("भौमोपरितलोर्जगवेषणरेखा " ) इति अन्तर्देशीयजर्णल् मध्ये एव एतदनुबद्धम् पठनम् प्रसिद्धीकृतम् । नासाया: जेट् प्रोपल्षन् कृते परीक्षणशालाया: शास्त्रज्ञस्य सुरेन्द्र अधिकारिण: नेतृत्वे पठनम् प्रवृत्तम् । षट् कि मी मितं विशालम् तथा एक - कि मी घनयुतं च भवति रिङ्क् हिमफलकम् । हिमद्रवीकरणं प्राधान्येन प्रवृत्तं च हिमफलकोपरितलस्य अधोभागे एव । हिमस्य बृहती  वीची इव  ( वेय्व्  ओफ्  ऐस् बेन्ड् )   एष: हिमद्रवीकरणप्रतिभास:  समभवत् इति गव्षकानाम् अभिप्राय:। किन्तु  कृत्यतया कथमेतत् समभवत् तथैव एतस्य कारणं किम् इत्यपि सुव्यक्तं कथयितुं गवेषका: असमर्था: एव ।
काश्मीरे हिस्बुल् नेता हतः।
श्रीनगरम्>हिस्बुल् मुजाहिद्दीन् नामकातङ्कवादसंस्थायाः नायकरूपेण वर्तितस्य बुर्हान्वानि इत्यस्य अनुगामी सब्सर् अहम्मद् भट्टः काश्मीरे भारतसैन्येन सह सङ्घट्टने हतः। हिस्बुल् संस्थायाः सेनापतिः आसीत्। दशलक्षं रूप्यकाणां शिरोमूल्यं भारतसैन्येन प्रख्यापितमासीत्।
      अहम्मदभट्टस्य वधानन्तरं काश्मीरस्य अधित्यकायां विघटनवादिनां प्रक्षोभः शक्तः अभवत्। उपपञ्चाशत् स्थानेषु प्रक्षोभकाः सुरक्षासैन्यं प्रति पाषाणखण्डविक्षेपणं कृतवन्तः।
विंशति: लष्करभीकरा: भारतम् प्रविष्टा: इति आवेद्यते;  प्रमुखनगरेषु जाग्रतानिर्देश:।
नवदिल्ली>विंशति: ततोप्यधिकं वा लष्कर् ई तोय्बा  भीकरा: भारतम् प्रविष्टा:  आक्रमणाय पद्धतिम् आसूत्रयन्त:  सन्ति इत्यपि सूचना प्राप्ता । केन्द्रगुप्तान्वेषणविभाग: राष्ट्रस्य प्रमुखनगराणां कृते जाग्रतानिर्देशम् अयच्छत् । मुम्बै, दिल्ली, पञ्चाब् , राजस्थानम्   एतानि राज्याणि  भीकरा: प्राविशन् इति सूचना । दिल्ली  आरक्षकवृन्दस्य प्रत्येकविभागानां कृतेपि जाग्रतानिर्देश : प्रदत्त: । एतदनुवर्त्य मेट्रो रेल्स्थानकेषु ,  रेल्स्थानकेषु , विमानपत्तनेषु , प्रमुखभोजनशालासु च चतुर्विंशतिघण्टानिरीक्षणम्  आरब्धम् ।
ई वी एम्   दायित्वकाहलस्य अन्तिमदिनाङ्क: -प्रतिसन्धिम्  न स्व्यकुर्वन्  राष्ट्रियदलीया:
नवदिल्ली>  वैद्युतनिर्वाचनयन्त्रस्य ( ई वी एम् ) कार्यक्षमताप्रदर्शनाय कृतस्य श्रमस्य भागतया  निर्वाचनसमित्या चाल्यमाने  ई वी एम् दायित्वकाहले भागस्वीकाराय अपेक्षां दातुमद्य अन्तिमदिनाङ्क: । किन्तु एतावता केपि अपेक्षां न समर्पितवन्त:  इति मुख्यनिर्वाचनसमित्या: समीपकेन्द्रै: ज्ञापितम् । निर्वाचनयन्त्रेषु व्यापकतया  दुर्विनिमय:वर्तते इति आरोपणम् औद्योगिकरीत्या  व्यक्तीकर्तुमेव  एवं दायित्वस्वीकार: ।  सप्त अङ्गीकृतराष्ट्रियदलान्  नवचत्वारिंशत् राज्यदलान् च  एतदर्थम् निर्वाचनसमित्यधिकारिण:  निमन्त्रितवन्त: । जून्  तृतीये आरभ्य  पञ्चदिनात्मकं यावत् चाल्यमाने ई वी एम् चालञ्च् कीर्यक्रमे भागं वोढुम् इच्छन्त: मई षड्विंशत्याम् सायम् पञ्चवादनात् पूर्वम् अपेक्षां दद्युरिति निर्देश: । आम् आदमी दलीया: एव आरोपणम् उन्नीतवन्त:।  परीक्षणेस्मिन्  उपयुज्यमानसङ्गणकेषु , मातृफलकेषु परिवर्तनानि अपेक्षितानि इति  आम् आदमी दलस्य अपेक्षां  निर्वाचनसमिति:  व्याक्षिपत् । परिवर्तने कथञ्चित् कृते तत्र प्रकृतिनिर्वाचनयन्त्रं च  न भवेदिति च निर्वाचनसमित्या ज्ञापितम् । पूर्वं दिल्ली नियमसभायाम् आम् आदमी दलीया: निर्वाचनयन्त्राणि  चूषणं कृत्वा प्रादर्शयन् । किन्तु एतानि समित्या: नैवेति निर्वीचनसमित्या सूचितम् । कृत्रिमयन्त्राणि आसन्निति समित्या: वाद: विमर्शनञ्च । जूण् मासे चाल्यमाने परीक्षणे प्रतिदलेभ्य: त्रयाणामेक: सङ्घ: भागं वोढुमर्हति । विदेशीयविदग्धानां  अनुमति: निषिद्धा ।पञ्चराज्येभ्य: आनीतेभ्य:  निर्वाचनयन्त्रेभ्य:  चत्वारि एकैकसङ्घ: चेतुमर्हति । कृत्रिमं विना  कार्यक्षमताप्रदर्शनाय चतुर्घण्टात्मक: समयोपि दत्त: वर्तते ।।
श्रीलङ्काप्रलयः - मरणानि १४६ , भारतस्य नाविकसाहाय्यम्।
कोलम्बो> श्रीलङ्काराष्ट्रे अतिवृष्ट्या जलोपप्लवेन च मारितानां सङ्ख्या १४६ अभवत्। ११२ जनाः अप्रत्यक्षाः अभवंश्च। पञ्चलक्षाधिकं जनाः भवनरहिताः जाता इति अधिकारिभिः सूचितम्।
     प्रलयेन दुरितबाधितानां कृते भारतस्य साहाय्यः प्राप्तः। भारतीय नौसेनायाः ऐ एन् एस् किर्च् नामिका महानौका श्रीलङ्कां प्रापयामास।  शार्दुलमहानौका अवश्यवस्तुभिः साकं रविवासरे लङ्कातीरं प्राप्य रक्षाप्रवर्तनानि आरब्धानि।
सी बी एस् ई  द्वादशकक्ष्याफलम् ;  रक्षा गोपाल:  प्रथमस्थाने  ( प्रथमराङ्क् जेत्री )।
         नवदिल्ली >अद्य प्रख्यापिते सी बी एस् ई द्वादशकक्ष्याफले  नवनवति: दशांशं षट् ( ९९.६ '/. ) प्रतिशतम् अङ्कैस्सह रक्षा गोपाल: राष्ट्रे प्रथमस्थानीया अभवत् । नोयिडायाम् अमिट्टि अन्ताराष्ट्रविद्यालयस्य मानविकशास्त्रविभागे विद्यार्थिनी भवति  रक्षा । नवनवति: दशांशं चत्वारि प्रतिशतम्  ( ९९.४ '/. ) अङ्कान् प्राप्य चण्डिगडस्थे डी ए वी विद्यालयस्य  भूमि: सावन्त: द्वितीयस्थाने आगता ।  चण्डिगडे एव भवन्स् विद्यामन्दिरस्य आदित्य जैन: नवनवति: दशांशं द्वे प्रतिशतम् (९९.२ '/. ) अङ्कान् प्राप्य तृतीयस्थाने च विराजते । अधिकाङ्कदानेन एव द्वादशकक्ष्याफलम् प्रसिद्धीकृतम् । द्व्यशीतिप्रतिशतम् ( ८२'/. ) छात्रा: उन्नतशिक्षायै योग्यताम् आर्जितवन्त: । उपरिपठनावसरम् बाधते इत्यत: अधिकाङ्कदानमसमापननिर्णय: आगामिवर्षादारभ्य स्वीकुर्यात् इति न्यायालयनिर्देश: ।

Sunday, May 28, 2017

"सिका वैरस्" भारतेऽपि। 
अहम्मदाबाद् > भारते सिका वैरस् रोगबाधा स्थिरीकृता इति विश्व स्वास्थ्य संस्था। अहम्मदाबादे त्रयः जनाः रोगबाधिताः इति सूच्यते। इदं प्रथममेव भारते रोगस्थिरीकरणम्।  अहम्मदाबादस्थे बि जे मेडिक्कल् कोलेज् आतुरालये कृते रक्तपरिशोधे आसीत् त्रिषु जनेषु रोगबाधा दृष्टा। प्रथमं कस्मिंश्चित् ६४ वयस्के , ततः कस्यांचित् ३४वयस्कायां , पुनः २२वयस्कायां गर्भवत्यां च रोगबाधा स्थिरीकृता।
       शिरोवेदना , ज्वरः, पेशीवेदना , नयनयोः रक्तवर्णः इत्यादीनि यानि लक्षणानि "डङ्किज्वरे" दृश्यन्ते तान्येव अस्मिन् रोगे अपि दृश्यन्ते।
अधिकाङ्कदानविरोधी  राज्यन्यायालयविधि:  सी  बी  एस्  ई  निरोधपत्रं न दास्यति।
      नवदिल्ली > अधिकाङ्कदानं कुर्यात् इति दिल्लीन्यायालयस्य विधिम् विरुद्ध्य सी बी एस् ई  निरोधपत्रं न दास्यति ।  एतस्य पश्चात्  द्वादशकक्ष्यापरीक्षाफलं झटिति प्रख्यापयेत् ।  अधिकाङ्कदानसम्बद्धानि आशयवैरुद्ध्यानि सन्तीत्यत: फलप्रख्यापने विलम्ब: भवेदिति सूचना वर्तते एव । तथापि अद्य परिक्षाफलं प्रकाश्ययते इति सूचना अस्ति । अधिकाङ्कदानं निरोधयेत् इति निर्णय: परीक्षाया: परमेव आगत:  इति कारणम् प्रदर्श्य  एव अस्मिन् वर्षे दिल्लीराज्यन्यायालयेन  तत् निरोधितम् । परीक्षाफलं निश्चितसमयाभ्यन्तरे एव प्रख्यापयेयु: इति मानवशेषिमन्त्री  प्रकाशजावदेकर: गतदिने निवेदितवान् ॥
दीर्घतमां सेतुं राष्ट्राय समार्पयत्  प्रधानमन्त्री ।
 गुवाहाटी >भारते दीर्घतमा " धोला - सदिया "सेतु:  उद्घाटिता प्रधानमन्त्रिणा  असमे । केन्द्रसर्वकारेण वर्षत्रये पूर्तीकृते एष: समारोप: । सर्वकारस्य तृतीयवार्षिकाघोषाणाम् औद्योगिकप्रारम्भ:  अनेन अभवत् । असमे सदियाया: आरभ्यमाणा नव दशांशं एकं पञ्च कि मी दीर्घा इयं सेतु: धोलायाम्  समाप्यते । असमस्य टिन् सुकिया मण्डले ब्रह्मपुत्राया: पोषकनद्या: लोहिताया: उपरि एव सेतुरियम् । एतावत्पर्यन्तं बिहारस्य  महात्मागान्धिसेतुरेव  ( पञ्च दशांशं  सप्त पञ्च कि मी ) राष्ट्रे दीर्घतमा आसीत् । तृतीयस्थाने च मुम्बै मध्ये बान्द्र - वरली समुद्रसेतु:  ( पञ्च दशांशं पञ्च सप्त कि मी दीर्घयुता )।

Saturday, May 27, 2017

अद्य रमदान् १ - पुण्यदिनानां समारम्भः। 
कोष़िक्कोट् - ह्यः केरले काप्पाट् प्रदेशे मासप्रसूतिः [चन्द्रोदयः] दृष्टा  इत्यस्य आधारे इस्लामधर्मजनानां पुण्यदिनानि समारब्धानि। अद्य रमदान् मासस्य प्रथमदिनं भवतीती केरलानां इस्लामधर्मपुरोहितैः निगदितम्।
संस्कृतं भारतीयभाषाणां जीवच्छक्तिः भवेत् - डो . के . जि. पौलोस्। 
कालटी>  कैरली , हिन्दी, गुजराती इत्यादीनां बहूणां भारतीयभाषाणां जीवच्छक्तिरूपेण संस्कृतभाषा वर्तमाना भवेदिति केरलकलामण्डलस्य भूतपूर्व उपकुलपतिः तथा कालटी श्रीशङ्कराचार्य संस्कृतविश्वविद्यालयस्य भूतपूर्वः पञ्जिकाघिकारी डो. के.जि.पौलोस् वर्यः प्रोक्तवान्। संस्कृतविश्वविद्यालये प्रचाल्यमानायां संस्कृतशिक्षणं - अभिग्रहः संभाव्यता च नामिकायां  त्रिदिनसङ्गोष्ठ्यां  मुख्यभाषणं कुर्वन् आसीत् सः। कैरल्याम् उपयुज्यमानेषु पदेषु बहुभूरिपदानि संस्कृतात् निष्पन्नानि भवन्ति। ओजस्तेजोयुक्तायाः मलयालभाषायाः सुस्थित्यर्थं संस्कृतभाषाशिक्षणं प्रयोगश्च अनिवार्यं भवतीति पौलोस्वर्येण उक्तम्।
     प्रोफ. मुत्तलपुरं मोहनदासः अध्यक्षपदमलंकृतवान्। डो. पि.के .शङ्करनारायणः[विश्व संस्कृत प्रतिष्ठानं]  एन् .के रामचन्द्रः [सम्प्रतिवार्ता] , अय्यम्पुष़ा हरिकुमारः [सम्प्रतिवार्ता मुख्यसम्पादकः] , वेणु कक्कट्टिल् , डॉ महेष् बाबुः , मार्गि मधुः , गोपालप्पणिक्कर् इत्येते विविधविषयेषु प्रबन्धान् अवतारितवन्तः।
भारतं विशालतया चिन्तयति द्रुतगत्या चलति च- यु एस्।
वाषिड्टण्> राष्ट्रविकासे पूर्वस्थितं चैना राष्ट्रं पश्चात् कारयितुं भारतं विशालतया चिन्तयति द्रुतगत्या चलति च इति यु एस् । विविधेषु क्षेत्रेषु भारतं वर्धते। यु एस् सदृशराष्ट्रं प्रतिरपि अनेके साध्यताः ते अवतारयन्ति इति यु एस् नियमज्ञः रोबर्ट् ओर् अवदत्।
सैरोर्जं, वायु ऊर्जं इत्यादि क्षेत्रेषु बृहती प्रतीक्षा अस्ति भारतस्य। गार्हिकक्षेत्रे राज्यान्तर क्षेत्रे च एतयोः निक्षेपं तैः क्रियते। प्रधानमन्त्रिणः स्मार्ट् सिट्टी पद्धत्याम् अनेके घटकाः सन्ति। विकासक्षेत्रे आर्थिकक्षेत्रे श्रद्धां दत्वा तन्त्रप्रधानं निर्णयं भारतेन स्वीक्रियते इति सः अयोजयत्।
गतागतधर्मलङ्घनं - षार्जायां पादचारिभ्यः शुल्कदण्डनं विहितम्। 
षार्जा >वीथीसुरक्षाम् अनुबन्ध्य कृते आलोकने गतागतविधिम् उल्लङ्घितवतां पादचारिणां कृते अधिकृतैः शुल्कदण्डनं विहितम्। उपचतुस्सहस्रं पदचारियात्रिकाः एतादृशदण्डनविधेयाः अभवन्।
     यत्र मार्गव्यत्यस्तः न विधीयते तैः स्थानेैः मार्गव्यत्यस्तः कृतः इत्यनेन कारणेनैव २०० दिर्हक्रमेण दण्डः विहितः। यदा  गतागतविधिः उल्लङ्घ्यते तदा आरक्षकैः अपराधिनां कृते अवबोधनमपि क्रियते।