OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, April 30, 2017

ऐ.एस्. संघघटनायां प्रविष्टाः संघटनां त्यक्वा प्रतिगच्छन्ति इति ऐ.एस्. संघटनाम्प्रति प्रतिप्रहारः।
आतङ्कसंघटनाप्रवेशानन्तरं संघटनां परित्यज्य मातृराज्यं प्रति निवर्तमानानां संख्या वर्धते। बहव: विदेशयोद्धार: तुर्किमार्गेण यूरोप-एष्यास्थे स्व मातृराज्ये प्राप्नुवन्ति। एतत्  ऐ. एस्. संघटनां प्रति महान् प्रतिप्रहारः एव। समीप काले ऐ. एस्. संघटनातः पलायितयो: तुर्किनगरे गृहीत योः लण्डन्स्वदेशिनो : भीकरी  वार्ता अतीव चर्चाविषयः आसीत् ।
कोत्सां बेगं (२२) , भर्ता स्टीफन् अरिस्टड् च ऐ. एस्. संघटनया आकृष्टौ भूत्वा लण्डनतः इराखदेशं प्राप्तौI बहुभि: पुरुषैः स्त्रीभिः च युक्तेन  संघेन एतौ इराखस्थम् भीकराणां शक्तिकेन्द्रभूतं मोसूल्नगरं प्राप्तौ। किन्तु तत्र प्राप्तौ तौ अतिक्लिष्टजीवितमेव  नीतवन्तौ । तयोः वासगृहे वैद्युती, पर्याप्तं जलं च नास्ताम् । अन्तर्जालद्वारा दृष्टम् जीवितं न ऐ. एस्. केन्द्रस्थं यथार्थजीवितमिति कोत्सां अवदत् ।
स्त्रीणां शारीरिकं मानसिकं च पीडनम् ऐ. एस्. करोति स्म । भीकराज्ञोल्लङ्घिनां तीक्ष्णदण्डनम् ऐ. एस्. इत्यस्य विनोद : आसीत् इति कोत्साम् अवदत् ।
भीतिदेषु दिनेषु एकदा कोत्सां दूरवाणीं कर्तुम् अवसरं प्राप्य मातापितरौ तत्रत्यक्रूरताः अधिकृत्य वक्तुं शक्तवती । ऐ. एस्. संघटनायाः दृष्टिपथात् कोत्सा, तस्याः पतिः, अन्ये योद्धारः च तुर्किदेशं प्रति पलायमानावसरे एव सैनिकैः बद्धाः आसन् । अनन्तरं सेना इमान् अन्वेषणविधेयत्वात् नियन्त्रितानकरोत् । सैन्याय दत्ते अभिमुखभाषणे एव एतत्कार्याणि व्यक्तीक्रियन्ते स्म ।

Saturday, April 29, 2017

 पुदुच्चेर्यं द्वि-दिवसीय-संस्कृत-कार्यशाला सुसम्पन्ना।
पुदुच्चेरी>पुदुच्चेरीस्थस्य श्री-अरविन्द-भारतीयसंस्कृति-संस्थानस्य पक्षतः द्वि-दिवसीय-संस्कृत-कार्यशाला सुसम्पन्ना। कार्यशालायां हैदराबाद्-सिकन्दराबाद्-नगराद्वयात् षोडश-प्रतिभागिनः (पुरुषाः महिलाश्च) भागं गृहीतवन्तः। एतस्याः कार्यशालायाः दिनद्वयस्य पाठ्यक्रमे ‘देवनागरी लिपिः’ इति विषयसम्बन्धी उच्चारणसहितः सिद्धान्तः अभ्यासः च इत्यादीनि वैज्ञानिकदृष्टिकोण-द्वारा पाठितानि। केषाञ्चन चितानां श्लोकानां मन्त्राणां भक्तिपद्यानां शिशुगीतानां सामान्यगीतानां च गायनं सम्भाषणसंस्कृतम् अपि संस्कृतेन विशेषरूपेण पाठितम्। “शिक्षक-कौमारौ कुमारी वी. आश्रिता, कुमारः वी. श्रीकरः च सम्भाषणसंस्कृतस्य वर्गानां सञ्चालनं कृतवन्तौ” इति एतस्याः कार्यशालायाः विशेषता।
 शालायाः समारोप-समारोहः एप्रिल्-मासस्य षोडश-दिनाङ्के सायङ्काले पञ्चवादनतः सम्पन्नः। एतस्यावसरे हैदराबाद्-नगरस्थः प्रसिद्धसंस्कृतपण्डितः श्रीमान् ओगेटि कृपालुः समारोहस्य अध्यक्षासनं गृहीतवान्। हैदराबाद्-नगरस्थः हैदराबाद्-विश्वविद्यालयस्य संस्कृत-अध्ययन-विभागस्य प्रोफेसर् डॉ. जे.एस्.आर्. आञ्जनेय प्रसाद् मुख्य-अतिथिः अभवत्। द्वौ महानुभावौ संस्कृतभाषाध्ययनस्यावश्यकतां उक्तवन्तौ। तत्परं तौ प्रमाण-पत्र-वितरणम् अकरुताम्। तत्पूर्वं प्रतिभागिनः कार्यशालावसरे प्राप्तान् तेषां स्वानुभवान् प्रकटितवन्तः, सन्तृप्तिं सन्तोषञ्च सूचितवन्तः।
अस्य संवत्सरस्य अशोकन् पुरनाट्टुकरा- भारतमुद्रा पुरस्काराय के अरविन्दाक्षःचितः।
तृश्शूर् >प्रसिद्ध संस्कृतभाषा साहित्यपण्डितः, विवर्तकः,पत्रिकाकार्यकर्ता,शिक्षकः च आसीत् अशोकन् पुरनाट्टुकरा। तस्य स्मरणार्थं दीयमानाय भारतमुद्रा पुरस्काराय विख्यात परिस्थतिप्रवर्तकः के  अरविन्दाक्षः  निर्वाचितः। डा. जयपोलः, डा.वि के विजयः,एन् राजगोपालः इत्यादि विधिकतॄणां श्रेण्या चयनमिदं कृतम्।१०००० रूप्यकाणि प्रशस्तिपत्रं फलकं च  सन्ति अस्मिन् पुरस्कारे।
 मेय् मासस्य नवमदिनाङ्के पञ्चवादने तृश्शूरसाहित्याक्कादम्यां अशोकन् पुरनाट्टुकरा अनुस्मरण सम्मेलने प्रशस्तसाहित्यकारः सी आर परमेश्वरः पुरस्कारदानं करिष्यति।
संयुक्तप्रवेशपरीक्षायां १००% अङ्केन कल्पितवीर्वल:  प्रथमस्थाने ।
             नवदिल्ली > संयुक्तप्रवेशपरीक्षाया: प्रधानपरीक्षायां राजस्थानस्य उदयपुरादागत: कल्पितवीर्वल:  सम्पूर्णाङ्कान् प्राप्तवान्। षष्ट्युत्तरत्रिशते  षष्ट्युत्तरत्रिशतम् अङ्कान् स: प्राप्तवान् (३६०/३६०)। राष्ट्रस्य एकसहस्रं सप्तशतम् एकाशीति:( १७८१) केन्द्रेषु दश दशांशम् द्वे ( १०.२ ) लक्षं छात्रा: जे ई ईम्  लिखितवन्त:। ऐ ऐ टी षु  ,एन् ऐ टी षु , बी टेक् , बी आर्क् , बी ई प्रवेशनानां कृते चाल्यमाना परीक्षा एव संयुक्तप्रवेशपरीक्षा । पूर्वमेव भारत-बाल-वैज्ञान ओलिम्ब्याड् (इन्डियन् जूनियर् सयन्स् ओलिम्ब्याड् ) देशीय सामर्थ्यान्वेषणपरीक्षा ( नाषणल् टालन्ट् सेर्च् )इत्येतासु परीक्षासु कल्पित: प्रथमस्थानं प्राप्तवान् आसीत् । क्रिकट् , बाड्मिन्टण आदिषु तत्पर: अयम् मुम्बै ऐ ऐ ट्याम्  प्रवेशनम् इच्छति । प्रतिदिनं पञ्चत: षट् पर्यन्तं घण्टा:  कल्पितस्य पठनवेला । कदापि स: कक्ष्यानष्टं न सहते स्म । तस्य पिता उदयपुरस्थ महाराणा भूपल सर्वकारीयातुरालये  औषधदाता (Compounder)भवति । माता पुष्पा वीर्वल: अध्यापिका। ज्येष्ठसहोदर: एयिंस् मध्ये  वैद्यकीयछात्र:।

Friday, April 28, 2017

विजयस्य अहंकार: त्यजनीय:, जनसेवाया: संकल्पं कुर्याम: - नितीनगडकरी
नवदिल्ली>भारतीयजनतापक्षस्य कार्येण राष्ट्रे राज्ये च परिवर्तनम् भावयन् अस्ति। भाजपदलं मतं दातुम् चेत् अस्माकं विकास: भविष्यति, एवं मत्वा जना: जाति-पंथ –धर्म इत्यादय: भेदा: विस्मृत्य भाजपदलं विजयी कारयन् सन्ति। महाराष्ट्रराज्येषु महापालिका-नगरसंस्था निर्वाचने भाजपादलस्य विजयात् अहंकार: मा भवेत् अपितु जनसेवाया: संकल्पं कुर्याम:, इति केंद्रीय मार्गयातायात अपि च महामार्गमंत्री नितीनगडकरी पुणेनिकटस्थे चिंचवडनगरे अकथयत्।
भारतीयजनतापक्ष महाराष्ट्र प्रदेश कार्यसमिति समावेशस्य उद्घाटन अवसरे गडकरीमहोदय: कार्यकर्तारम् संबोधितवान्। महाराष्ट्रस्य मुख्यमंत्री देवेंद्रफडणवीस:, भाजपदलस्य राष्ट्रीय सहसंघटनमंत्री वी. सतीशजी, केंद्रीयमंत्री प्रकाशजावडेकर:, हंसराज अहीर:, डॉ. सुभाषभामरे इत्यादय: अन्य नेतारश्च अवसरेsस्मिन् उपस्थिता: आसन्त:।
 गडकरीमहोदयः अकथयत्, यत् महाराष्ट्रराज्ये भाजपदलेन अधिगतेन विजयात् देशे भाजपकार्यकर्तार: प्रसन्ना: अभवन्त:। यदा विजयस्य आनंदम् अस्माभि: प्रकटितम् कार्यते तदा येषां परिश्रमेन त्यागेन च दलं अधुना शुभदिना: पश्यन् अस्ति तेषां पुरातनानाम् कार्यकर्तारम् न विस्मर्तव्यम्।
"अद्य यावत् काँग्रेस – राष्ट्रवादी काँग्रेसदलेन यत् शोषणम् कृतम् तत्कारणात् एव कृषका: आत्मघाता: कुर्वन्ति। भाजपसर्वकार: तत्र दोषभागी नास्ति," एतदपि आरोपं स: कृतवान्।
कृष्णाङ्गारः अनधिकृतविक्रयणम्। सी बी ऐ संस्थया पूर्व निदेशकं प्रति  आरोपितापराधित्वेन प्रक्रिया आरब्धा।
नवदेहली>कृष्णाङ्गार खनीनां अनियमरीत्या विक्रयणं जातमित्यागतस्य भ्रष्टाचारस्य  अन्वेषणे रञ्जित् सिहः स्वकीयस्य कर्तव्यस्य दुरुपयोगं कृतवान्। तस्मिन् विषये पूर्वतनस्य सी बी ऐ निदेशकस्योपरि अपराधारोपणं पञ्चीकृत्य अधिकान्वेषणम् आरब्धम्।
प्रशान्त भूषणस्य नेतृत्वे प्रवर्तमानया कोमण् कोस् इति संस्थया रञ्जित् सिहं प्रति अन्वेषणाय निर्देशम् अकरोत्। आरोपणविधेयैः जनैः सह मेलनमकरोदित्यासीत् प्रथमम् आरोपणम्। प्रथमदृष्ट्या रञ्जित् सिहः अधिकारस्य दुर्विनियोगम् अकरोदिति विशिष्ट न्यायालयेन निरीक्षितम्।
एडप्पाडी  पलनिचामि मुख्यमन्त्रि रूपेण पुनःआपि शासनं करिष्यति , ओ पनीर् सेल्वं अध्यक्ष:।।
चेन्नै नगरम् > अण्णा डी एम्  के मध्ये सन्धिसंभाषणे समवायो अभवत्। एडप्पाडी  पलनिचामि मुख्यमन्त्रि रूपेण पुनःआपि भवतु ,ओ पनीर् सेल्वं अध्यक्ष: भविष्यति
शशिकला टि दिनकरः एतयोः विरामपत्रं स्वीकर्तुं निर्देशः अभवत् । उभौ संघटना मध्ये पुनः अपि भविष्यति इति दिनकरस्य अभिप्रायः इत्यस्मात्  निर्देश: । ओ पनीर् सेल्वंस्य सर्वानापि निर्देशान्  उपाधिं विना एव स्वीकृतवन्त: ।।


छोटा राजं अनुचरान् च सप्तवर्षं यावत् कारागारवासः।
नवदेहली> व्याजपास्पोर्ट् विवादे अधोलोक नेतारं छोटाराजं तथा तस्य त्रीन् अनुचरान् सर्वकारीय कर्मकरान् च सप्तवर्षाणां कारागारवासः दिल्ली विशिष्ट न्यायालयेन विहितः।
इदानीं तीहार कारागारे  अस्ति छोटा राजः। सः २०१५ अक्तूबर मासे इन्तोनेषिया राष्ट्रस्य बालीतः गृहीतः।

Thursday, April 27, 2017

दिल्ली-साहित्य-अक्कादम् संस्कृतकाव्यकाराणां रचनापाठस्य कार्यक्रम:।

नव दिल्ली> एप्रिल् मासस्य चतुर्विंशे दिवसे सोमवासरे नवदिल्लीस्थे साहित्य अकादम्या: सभागारे साहित्यमञ्च इति कार्यक्रमस्यान्तर्गतं संस्कृतकाव्यकाराणां रचनापाठस्य कार्यक्रम: समनुष्ठित:। कार्यक्रमोSयं सायं सार्धपञ्चवादनतः अष्टवादनपर्यन्तं प्राचलत्। अस्मिन् अतिविशिष्टे संस्कृतरचनापाठकार्यक्रमे श्रीयुवराजभट्टराई, श्रीऋषिराजपाठक:, सुश्रीकौशलपंवारश्चेति संस्कृतस्य कवि-त्रयी काव्यपाठाय समाहूता आसीत्। कार्यक्रमस्य संचालनं साहित्यमञ्चस्य संयोजकेन श्रीकुमार-अनुपममहोदयेन कृतम्। काव्यकारेण श्रीयुवराजभट्टराई वर्येण आरम्भिक प्रस्तुतौ 'धृतविग्रह एव शिवोSसि सखे!' इति शीर्षकीया कविता तोटक छन्दसा स्वर-लय-ताल-पूर्वकं रसिकश्रोतृवृन्दस्य पुरत: प्रस्तूय श्रोतारो मन्त्रमुग्धीकृता:। तत्रैव भट्टराईमहोदयेन आपरैका तोटकछन्दसि एव ग्रथिता काव्यचिन्तनपरा सुमधुरा कविता'न भविष्यति वा किमियं कविता' इति संश्राव्य सदनं विमुग्धीकृतम्, ततश्च ऋषिराजपाठकेन 'वसुधा सुप्रभातम्' 'सुन्दरी सा' चेति कविताद्वयी सदनं पुरास्तात् परिवेष्य जनानां चेतांसि रञ्जितानि। पुनश्च कौशलपंवार महाभागया *भंगी महिला* इति शीर्षकीया पश्चवर्तिजनानामभ्युत्थानचिन्तनयुता समाजिकबोधप्रदा कविता प्रस्तूय जनमनांसि आह्लादितानि। तदनु पद्मश्रीसम्मानभाजनीभूतेन डॉ. रामाकांतशुक्लवर्येण सर्वेषां कवीनां प्रस्तुतकाव्येषु नैजी सूक्ष्मदृष्टियुता समीक्षाSपि सम्प्रस्तुता। अन्ते च कार्यक्रम संयोजकस्य कुमारअनुपमस्य धन्यवादसमर्पणेन साकं कार्यक्रमोSयमवसित:।
प्रफुल्ल समन्तरा "हरितनोबेल्" पुरस्कारेण समादृतः। 
सान्फ्रान्सिस्को >हरित नोबेल् इत्याख्यायमानः गोल्ड् मान् परिस्थिति पुरस्कारः ओडीषा राज्यस्य परिस्थितिप्रवर्तकाय प्रफुल्लसामन्तरवर्याय लभते। ओडीषायां डोम्ग्रिय कोन्ध् नामकस्य गोत्रवर्गस्य भूमिं संस्कृतिञ्च संरक्षितुम् अनेन कृतम् आन्दोलनमेव एनं पुरस्कारार्हमकरोत्।
     एनं पुरस्कारं प्राप्यमाणः षष्ठः भारतीयः भवति प्रफुल्लः। ओडीषाराज्ये नियांग् गिरिषु खननं कर्तुं वेदान्त रिसोर्स् नामिकायाः आगोलसंस्थायाः उद्यमं निरोद्धुं अतिशक्तम् आन्दोलनं कृतवान् प्रफुल्लवर्यः।
पञ्चपञ्चाशत् कि. मी दीर्घा समुद्रसेतु: चैनायाम् अद्भुतं विकिरति; मध्ये कृत्रिमद्वीपा: तुरङ्कानि च।
 बेय्जिङ्> अद्भुतनिर्मितिरिति विशेषार्ह: लोकेपि अतिदीर्घतम:  समुद्रसेतु:  अस्मिन् वर्षे  अन्तिमे गतागताय उद्घाटयिष्यति। Y आकृतौ निर्मीयमानसेतु: होङ्कोङ्ङस्य  लन्तावु द्वीपादारभ्य मक्कावु पर्यन्तं तथा सुहायिपर्यन्तं च द्विधा विभज्य  मार्गं  पूर्तीकृत्य निर्मित:  भवति । चैनया एव ५५ (पञ्चपञ्चाशत्) कि.मी दीर्घ: सेतु: निर्मित: ।आधुनिकलोके सप्त महाद्भुतेषु  एक:इत्येव  गार्डियन् दिनपत्रिकया सेतुनिर्मिति: परामृष्टा। झंझावातं  समुद्रवीचीन् वा प्रतिरुध्य स्थातुं क्षम: एव तन्त्रज्ञानशाखाया: अद्भुतमित्यपि चैना  प्रस्तौति। पञ्चपञ्चाशत् (५५) कि मी सेतो: अध: द्वौ कृत्रिमद्वीपौ निर्मितौ। एतौ द्वीपौ परस्परं बन्धित्वा  समुद्रस्याध:  द्वे तुरङ्के एतस्य भागत्वेन तिष्ठत:। महानौकानां गमनसौकर्याय एष: तुरङ्ग:अत्र अन्तर्भावित:। समुद्रस्याध: षट् दशांशम् सप्त( ६.७) कि मी तुरङ्कस्य तथा सेतो: द्वाविंशति दशांशम् नव (२२.९) भागस्य केवलं  निर्माणाय चतुर्लक्षं टण् स्टील् एव निर्मिवन्त:।
राष्ट्रविरुद्धसन्देशाः जन्मू काश्मीरे सामूहिक माध्यमानां निरोधः।
नव दिल्ली> संघर्षावस्थायाः अनुबन्धतया जन्मूकाश्मीरे सामूहिक माध्यमानां निरोधः ।  फेस बुक् , वाट्स् आप्, ट्विट्र्, स्कैप् प्रभृतीनां अन्तर्जाल सुविधाम् उपयुज्य राष्ट्रविरुद्धतया सन्देशानि प्रसारयन्ति इति निरीक्ष्य एव निरोधः। एप्रिल्मासस्य नवदश ( १९) दिनाङ्कात् आरभ्य निरोधः प्रबलः अभवत् । अन्तर्जाल-सेवनदादृणां कृते एनमधिकृत्य निर्देशः दत्तः I विद्यार्थिनः त्रिशताधिकं  वाट्स् आप् सङ्घाः राष्ट्रविरुद्ध सन्देशस्य प्रचरणस्य कारणेन निरुद्धाः। समूहमाध्यमेषु प्रचलिताः चलनमुद्रखण्डानि सङ्घर्षकारणानि भविष्यन्ति इति निरीक्ष्यते ।

सौदिराजस्य पुत्रः खालिद् बिन् सल्मान् राजकुमारः अमेरिकायां स्थानपतित्वेन नियुक्तः।
रियाद्>सौदिभरणाधिकारिणः सल्मान्-राजस्य पुत्रः खालिद्  बिन् सल्मान् राजकुमारः अमेरिकायां स्थानपतित्वेन नियुक्तः। मन्त्रिसभायां विविधप्रविश्यासु च समग्रतया शासनस्तरे पुन: क्रमीकरणमपि अनेन सह अकरोत्। अब्दुल्ल बिन् फैसल् बिन् तुर्किराजकुमारस्य स्थाने एव एषः नियुक्तः। सौदिव्योमसेनायां वैमानिक: खालिद् राजकुमार: ऐ एस् विरुद्धसख्यसेनायाः दौत्येषु भागं गृहीतवानासीत्। डाणाल्ड् ट्रंपस्य अधिकार प्राप्त्यनन्तरम् अमेरिका-सौदि राष्ट्रयोः संबन्धः शक्तः अभवत् इति अनया नियुक्त्या निर्णीयते। सिरियायाः, इरान्स्य विषयेषु ट्रंपस्य सौदिराष्ट्रं प्रति आनुकूल्यमेव राष्ट्रद्वयोः संबन्धस्य दृढीकरणकारणम्।
विविधमन्त्रिणः राज्यपालान् उपराज्यपालांश्च आपकृत्य तत्स्थाने अन्ये नियुक्ताः। खालिद् अल् अराज्, आदिल् अल् तुरैफ् मुहम्मद् सुवैलि इत्येषां मन्त्रिणां पदवीः क्रमशः नगराचारविभागस्य सांस्कारिकवार्तावितरणविभागस्य टेलिकों विभागस्य च भ्रष्टाचारारोपैः नष्टाः। आरोपा न्वेषणार्थं मन्त्रालयसमितिरपि रूपीकृता।
तैलमूल्यह्रासत्वात् नयनिश्चयप्रधानभूते ऊर्जविभागे अब्दुल् असीस् बिन् सल्मान् राजकुमारः नूतनमन्त्रित्वेन नियुक्तः। हायिल्-अल्बाहा- उत्तरसीमा प्रविश्यानां राज्यपालानामेव एतत् स्थानान्तरीकरणम्। राष्ट्रे नूतनदेशीयसुरक्षाकेन्द्रस्य   प्रारम्भाय अपि आज्ञा अस्ति। देशीयसुरक्षा- उपदेष्टारम् अविहाय बहवः अन्ये कर्मकराः अपि स्थानान्तरीकृताः। व्ययनियन्त्रणपद्धत्या गतवर्षे  न्यूनीकृतानाम् नगराचारसेवकानां सैनिककर्मचारिणां च विविधानुमतवेतनानि च पुनरङ्गीकृतानि॥


Wednesday, April 26, 2017

मोहनभागवतवर्यं ॠत्वा अन्य: कोsपि राष्ट्रपतिपदं न अर्हति - शिवसेना
मुम्बै>भारतस्य राष्ट्रपतिपदं प्राप्तुम् रास्वसंघप्रमुख: मोहनभागवतवर्यं ॠत्वा अन्य: कोsपि योग्य: नास्ति, इति शिवसेनापक्षत: पुनरुच्चारं कृतम्। मुंबईनगरे पत्रकारानाम् सह शिवसेनादलस्य कार्याध्यक्ष: उद्धवठाकरेवर्य: वार्तालापं कृतवान्। प्रसंगेsस्मिन् स: अकथयत् यत् यदि रास्वसंघप्रमुख: वाञ्छति चेत् किमपि भवितुम् शक्यते।
"अधुना रास्वसंघप्रमुखं ॠत्वा अन्यम् कमपि वयं न पश्याम: य: राष्ट्रपतिपदं अधिगन्तुमर्हति," इति स: अकथयत्।
नैका: नेतार: रास्वसंघेन राज्यपालरूपेण नियुक्ता:। तत: भागवतवर्यस्य राष्ट्रपतिपदग्रहणार्थं का बाधा वर्तते, इति प्रश्नमपि स: अपृच्छत्।
शरदपवार: अपि राष्ट्रपतिपदस्य अभ्यर्थी अस्ति इति पृष्ट्वा स: उत्तरं अददात् यत् क: किं इच्छति एतद्विषये अहं किमपि वक्तुम् न इच्छामि। अस्मिन् विषये अस्माकं का अपि चर्चा न अभवत्।
युद्धं कदापि -अमरीकाया: अन्तर्वाहिनी अपि कोरियातीरं प्राप्ता ।
वाषिङ्टण् > उत्तरकोरिया युद्धभीत्याम्  अमरीकीया अन्तर्वाहिनी  अपि कोरियातीरं प्राप्ता । आणवमिसैल्शस्त्रपरीक्षणात् कदापि पृष्ठत: इति उत्तरकोरियाया: भीषण्यां स्थितायां एव युद्धसन्नाहेन अमरीका स्वान्तर्वाहिनीं यु एस् एस् मिषिगं दक्षिणकोरियां प्रैषयत् । अमरीकाया: विमानवाहिनी महानौका यु एस् एस्  काल् विन्सण् एतदभ्यन्तरे एव कोरियातीरं प्राप्ता । कोरियाग्रे युद्धाय सन्नद्धे  अत्र प्राप्नुवन्तीं अमरीकाया: विमानवाहिनी यु एस एस् काल्विन्सणम् निमज्जयेत् इति उत्तरकोरियाया, भीषणि:स्थिता  । तत्पश्चात् एतेन सहवर्त्य यु एस् अस् मिषिगण् अपि दक्षिणकोरियां प्राप्ता ।।
संस्कृतं आर्षभारतस्य आत्मा भवति - पि. पि. श्रीधरनुणिः
कोष़िक्कोट्> आत्मा नास्ति चेत् जडः भवति । अतः भारतस्य आत्मनः संकृतस्य संरक्षणं अद्य अस्माकं कर्तव्यमेव । इयंभाषा  भाषाणांमाता , श्रेष्ठा च भवति । अतः अस्माकं संस्कारस्य पुनरानयनायनं संस्कृतेन कर्तुं शक्यते । तदर्थं विश्वसंस्कृतप्रतिष्ठानेन कृतानि कार्याणि अभिनन्दार्हाणि । " इति कविना पि. पि. श्रीधरनुणि महाशयेन उक्तम्। विश्वसंस्कृतप्रतिष्ठानस्य कोष़िक्कोट् जनपदसम्मेलनस्य प्रतिनिधिसभायाः उद्‌घाटनं कृत्वा महोदयः भाषमाणः आसीत् सः।

Episode 43- Sanskrit News
Niranjana J, Std.7, Saraswati
 वनवीथ्यां कलभस्यकृते दोषमकरोत् - २०,००० दन्डनशुल्कं ।
कोयम्बत्तुर् >वनवीथीसमीपे स्थितस्य कलभस्य कृते द्रोहम कुर्वन्तः विनोदयात्रिकेभ्यः १०,००० दण्डन शुल्कं वनपालकाः दत्तवन्तः ।
तमिल्नाट् राज्यस्य मुतलमला व्याघ्रोद्यानस्थिते अभयारण्ये एव कार्यमिदं जातं ।
वन्यमृगाणां कृते द्रोहः कृतः इति कारणेन दण्डनः प्राप्तः ।
महाराष्ट्रीयाः सावन्तः , अभिजित्त: , रोहित् च दण्डनं प्राप्तवन्तः I
वीथीसमीपस्थितस्य कलभस्य समीपं यानं संस्थाप्य हसतेन कलभं लालनं युवकाः कृतवन्तः । एतत् पृष्टतः आगतवन्तः यात्रिकाः चित्रीकृत्य वनपालकेभ्य: दत्तवन्तः I एवमेव दण्डनं लब्धम् ।

Tuesday, April 25, 2017

IIT मध्ये वास्तुशास्त्रमपि पाठयति।
खरग् पुरम् > भारतराष्ट्रस्य प्रप्रथम विज्ञान विनिमय विद्यालये भारतेषु प्रप्रथमतया भारतीय वास्तुशास्त्रमपि पाठ्यप्रणाल्याम् अन्तर्भवति। हर्म्यनिर्माणकला-विभागे एव शास्त्रमिदम् अध्येतुं सर्दर्भः इति संस्थायाः अध्यक्षेण उक्तम्।
प्रथम द्वितीयवर्षयोः बिरुदाध्ययनस्य आमुखत्वेन अध्यापयितुं निश्चितम् इति अध्यापककुलाङ्गेन जोय् सेन् वर्येण च उक्तम्। आगामिनी आगस्ट्मासे पाठनम् आरभ्यते । बिरुदानन्तर कक्ष्यायां सविस्तरं पाठयिष्यति इति च तेन उक्तम्। पाश्चात्यानां वास्तुशास्त्रेण सह भारतीयानां रीतिः अपि पाठयति इत्येनन शिक्षाप्रणाल्याः श्रेष्ठत्वं वर्धते इति वास्तुशास्त्र विदग्धाः अभिप्रयन्तिI
आर्थिकसंवत्सरं दिनदर्शिका संवत्सरं च संयोजनीयौ- प्रधानमन्त्री।
नवदेहली>आर्थिकसंवत्सरं दिनदर्शिका संवत्सरं च संयोजनीयेषु प्रवृत्तिषु राज्याणां सहवर्त्तित्वं प्रधानमन्त्रिणा निवेदितम्। आगोल विकसनेन साकं भारतं सज्जं कारयितुं स्वेन सह स्थातुं नीति आयोगस्य तृतीये शासनसमितियोगे सः मुख्यसचिवान् आह्वानं कृतवान्।
 २०१४ अनन्तरं राज्याणां विहितं  चत्वारिशत् प्रतिशतं अवर्धत। विकासाय केन्द्र सर्वकारः तथा राज्यसर्वकाराः च मिलित्वा रूपीकृतः गणः  भवति नीतिआयोगः।
 आर्थिकसंवत्सरस्य परिष्कारस्य भागत्वेन अस्मिन् संवत्सरे केन्द्र बट्जट्ट् एकमासात्पूर्वं प्रस्तुतमासीत्। आगामि संवत्सरादारभ्य आर्थिकसंवत्सरस्य तथा दिनदर्शिका संवत्सरस्य च संयोजनस्य सूचना अस्ति एतत्।