OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, April 19, 2017

भारतीया: बहु इच्छन्तः प्रवेशानुमतिपत्रम् ओस्ट्रेलिय देशेन अवरुद्धम्
मेल्बण्> ओस्ट्रेलियां गन्तुं भारतीयानां कृते बहुसाहायकं प्रवेशानुमतिपत्रं ओस्ट्रेलिया देशेन अवरुद्धम् । अल्पकालीनकर्माणां कृते विदेशिजनेभ्यः दीयमानः 457 प्रवेशानुमतिपत्राणि ओस्ट्रेलिया देश: अवरुद्धाणि | राष्ट्रस्य जनानां मतं स्वीकृत्य  एव एतत् कृतं इति ओस्ट्रेलियादेशस्य प्रथानमन्त्रिणा माल्कं टाण्बुल् महोदयेन उक्तम्। 95,000 विदेशिजना : अवरुद्धान् प्रवेशानुमतिपत्रान् उपयुज्य इदानीं कर्मं कुर्वन्ति । तेषु अधिकाः भारतीया: एवI
Episode 42 -Saraswati Vidyaniketan HS, Chengamanad, Ernakulam Kerala.
तुर्क्यां  हितनिरीक्षणं राष्ट्रपतेरनुकूलम्      
अङ्कारा> तुर्क्या:  भाविनिर्णीयमानं हितनिरीक्षणं  राष्ट्रपते:  तय्यिब् एरदोगस्य अनुकूलम् ।राष्ट्रपते: अधिकारपरिधिवर्धयति  हितनिरीक्षणे ९८.२% निर्वाचनगणनायां पूर्तीकृतायां ५१.३% अनुकूलनिर्वाचनं लक्षितम् । राष्ट्रस्य १६८१४० निर्वाचनस्थानेषु ५.५ कोटि: जना: हितनिरीक्षणाय स्वाभिप्रायं निर्वाचनद्वारा  सूचितवन्त: ।नूतनशासनघटनाया: आगमने अनुकूलप्रतिकूलहितनिरीक्षणात्मकप्रश्ना:  केवलम् आसन् निर्वाचनपत्रेषु। औद्योगिकफलम् अप्रख्यापितं चेदपि शासकवृन्दै: विजय: प्रख्यापित:। राष्ट्रं चरित्रपरं निर्णयं स्वीकृतवदिति एर्दोगने अवकाशवादे उन्नीते ,  अयं विजय: शासनमुल्लङ्घितुंये प्रयतितवन्त: तथा शत्रूणां च कृते प्रत्युत्तरमेवेति प्रधानमन्त्री बिनाली यिल्द्रिम् उक्तवान् । निर्वाचने  कृत्रिमत्वमारोप्य प्रधानप्रतिपक्षेण पुनरपि गणना आवश्यकीति  सूचितम् । सुस्थिरं विकसितं च राष्ट्रकरणंवाग्दानम् एरदोगेन जनानां कृते दत्तम् ।हितनिरीक्षणे अनुकूले २०२९ पर्यन्तम् एतेन राष्ट्रपतिपदे  अनुवर्तितुं शक्यते । प्रधानमन्त्री तथा परमोन्नतनीतिपीठस्थ न्यायाधिपा:  एतेषां नियमनं   सभामतिं विना साम्पत्तिकनयरेखावतारणं राष्ट्रे जाग्रतावस्थाप्रख्यापनं प्रतिस्वीकरणं  मन्त्रिमण्डलनिर्णयानाम् उल्लङ्घनं एतेषु राष्ट्रपते:  अधिकार: वर्धते  नूतनशासनघटनाभेदगत्या इति एरदोगस्य मतम् । संयुक्तकक्षिशासनं सुरक्षाप्रतिसन्धय: सैनिकलङ्घनानि च वारयितुं शासनघटना परिवर्त्य लेखनीया इति  एरदोगानुकूलिन:। अधिकाधिकारदानम् एकं केन्द्रीकृत्य इति भीत्या प्रतिकूलिन: च।

राष्ट्रपते: केन्द्रमन्त्रिणां च भाषणानि इत:परं हिन्दी भाषायाम्।
नवदिल्ली> राष्ट्रपते: केन्द्रमन्त्रिणाञ्च भाषणानि इत: परं केवलं हिन्दीभाषायां करणीयानि इति लोकसभाया: समित्या: निर्देश: राष्ट्रपतिना अङ्गीकृत: ।हिन्दीभाषमाणानां पठितुं शक्तानाञ्च एषा निबन्धना ।हिन्दीभाषाया: प्रयोगप्राचुर्याय एव समित्या: निर्देशोयम् । समित्या: इतरनिर्देशानां कृतेपि राष्ट्रपतेरङ्गीकार:  प्राप्त: । हिन्दीभाषितुं लेखितुं च समर्था: सर्वेपि मन्त्रिण: तेषां प्रस्तावना:  भाषणानि च हिन्द्यामेव  इत: परं दातव्या: । एयर् इन्डिया विमानचिटिकायामपि हिन्द्यां कार्याणि सूचनीयानि ।तेषु विमानेषु हिन्दी पत्रिका: मासिकी: च योजनीया: । आङ्गलेयघोषणा: अनुवर्त्य हिन्द्यामपि घोषणा:  इत्यादि कार्याण्येव राष्ट्रपतिना अङ्गीकृतानि । किन्तु पञ्चमी कक्ष्यात: हिन्दीपठनम् अनिवार्यम्, उद्योगस्थानां  निर्बन्धहिन्दीपरिज्ञानम्, हिन्दीप्रचाराय प्रत्येकतस्तिकानिर्माणम्, हिन्दीपरस्यानां कृते अधिकधनविनियोग:  इत्यादिनिर्देशान् नाङ्गीकृतवान् राष्ट्रपति: ।

सर्वाण्यपि भीकरकर्माणि प्रतिरोद्धुं पाक्किस्थानाय अमेरिका।
इस्लामाबादः - भीकरवादस्य सर्वाण्यपि रूपाणि प्रतिरोद्धुं पाक्किस्थानाय अमेरिका अवोचत्। पूर्वनिर्णयं विना ह्यः पाक्किस्थानं सन्दर्शितेन यु एस् देशीय सुरक्षा उपदेशकेन एच् आर् मक्मास्टरेण पाक्किस्थान सेना नेतृत्वेन सह चर्चां क्रियते स्म। पाक्किस्थानसन्दर्शितः ड्रंप् सर्वकारस्य प्रथमः समुन्नत कर्मकरः भवति मक्मास्टरः । काबूल सन्दर्शनानन्तरं सः इस्लामाबादम् आगतवान्।
ड्रंप् सर्वकारेण सह पाक्किस्थान स्य प्रथम उन्नततल आशयविनिमयमिदम्। काश्मीरेण सह सर्वाः समस्याः परिहर्तुं उभयकक्षिचर्चासु दृढविश्वासमस्तीति पाक्किस्थान प्रधानमन्त्रिणा नवास षेरीफेण व्यक्तीकृतम्। तदर्थं राष्ट्रपतेः ट्रंपस्य सन्नद्धतां प्रधानमन्त्रिः स्वागतम् अकरोत्।
 अमेरिका सुरक्षा उपदेशकेन सह पाक्-अफ्गान् विदग्धानां नयतन्त्रज्ञानां संघमपि आसीत्। अफ्घानिस्थानस्य ऐ एस् केन्द्रेषु यु एस् सेनायाः बृहत्तरं  अग्निगोलकाक्रमणानन्तरमस्ति मक्मास्टरस्य अफ्कान् पाक्क् सन्दर्शनम्।

Tuesday, April 18, 2017

केरळे विद्युत्प्रमाणं संवर्धितम्। 
अनन्तपुरी> केरळराज्ये विद्युदुपभोगस्य मूल्यप्रमाणं रगुलेटरि कम्मीषन् संस्थया संवर्धितम्। गार्हिकोपभोगाय वैद्युतेः मूल्यं दश पैसाभ्यः आरभ्य पञ्चाशत् पैसापर्यन्तं एकाङ्कं प्रति  [यूणिट् ] वर्धनं जातम्। उद्योगोपभोगाय त्रिंशत् पैसानां वर्धनमभवत्। किन्तु वाणिज्य-कार्षिकावश्यानां वर्धनं नास्ति। नूतनप्रमाणानि अद्य प्रवृत्तिपथमापद्यते।

संस्कृतविश्वविद्यालये सौरवैद्युतनिलयः उद्घाटितः। 
कालटी>  कालटी श्रीशङ्कराचार्य संस्कृतविश्वविद्यालये सौरवैद्युतनिलयस्य समुद्घाटनं नवदिल्ल्याम् आयोजिते समारोहे केन्द्रमन्त्रिणा प्रकाश् जावेद्कर् वर्येण निर्व्यूढम्। अन्येषां कृते पि आदर्शभूता पद्धतिरिति तेन प्रोक्तम्। केरलस्य शिक्षामन्त्रिणः सि रवीन्द्रनाथस्य सान्निध्ये आसीदुद्घाटनम्। समारोहस्य तत्समयवीडियो सम्प्रेषणं सर्वकलाशालायाः कनकधारा सभागृहे प्रवृत्तम्।
       विश्वविद्यालयस्य शैक्षिकभवनसमुच्चयस्य (Academic Block) उपरि १२३० चतुरश्रमीटर् विस्तृतौ स्थापितात् अस्मात् निलयात् प्रतिदिनं ४००-५०० एककपरिमितं विद्युच्छक्तिम् उत्पादयितुमर्हति। विद्युत्कोशसंभरणप्रणालिं विना (Battery Storage) के एस् ई बि संस्थायाः संभरण वितरणश्रृङ्खलां प्रति (Grid) एव निलयः संयोजितः अस्ति। अनया पद्धत्या प्रतिमासम् एकलक्षरूप्यकाणां लाभः भविष्यति।
शुक्रग्रहस्यापि अपरः।


पृथिवीतः २१९ प्रकाशवर्षस्य दूरे शुक्रसमानमेकं ग्रहं गवेषकैः पर्यवेषितम्। वर्णन्यूनमेकं नक्षत्रं भ्रमणं कुर्वन्नस्ति एषलः अपरः। सूर्यस्य पञ्चसु एकं व्यासवन्तं केप्लर्-१६४९ नामधेयं नक्षत्रं एतत् भ्रमणं करोति। नवैः दिनैः एतत् ग्रहं एकवारं मातृनक्षत्रं भ्रमति इति गवेषकैः निरीक्षितम्।

सूर्यापेक्षया न्यूनप्रकाशवत् भवति केप्लर्-१६४९। नवीनं ग्रहं केप्लर-१६४९बी इति नामधेयं दत्तम्। पृथिवीसमानानां ग्रहाणां पर्यवेषणे अस्ति महदी श्रद्धा।किन्तु शुक्रसमानानां ग्रहाणां पर्यवेषणमपि प्राधान्यमर्हतीति गवेषकया इलीसा क्विन्टानया अवोचत्।


 मलप्पुरे यू डि एफ् दलस्य उज्वलविजयः।
मलप्पुरम् > केरले मलप्पुरं लोकसभामण्डले प्रवृत्ते उपनिर्वाचने इन्ड्यन् नेषणल् कोण्ग्रस् दलस्य नेतृत्वे विद्यमानस्य यू डि एफ् दलस्य मुस्लीं लीग् स्थानाशी पि के कुञ्ञालिक्कुट्टी उज्वलविजयं प्राप्तवान्। मुख्यप्रतियोगिनः वामपक्षसंघस्य [एल् डि एफ्] एम् पि  फैसल् इत्यस्मात् त्रयोविंशत्यधिक एकसप्ततिसहस्रोत्तर एकलक्षं मतदानानि अधिकतया प्राप्तवान्। मलप्पुरं लोकसभामण्डले विद्यमानेषु सप्तसु नियमसभामण्डलेषु अपि यूडिएफ् दलस्य अग्रगामित्वं विद्यते।

आत्मघात्याक्रमणं - सिरियायां मरणानि १२६ अभवन्।
डमास्कस् > सिरियादेशे अलप्पोनगरे शनिवासरे दुरापन्ने आत्मघातिबोम्बाक्रमणे मरणसंख्या १२६ अभवत्। शताधिकाः जनाः व्रणिताः। मृतेषु ६८संख्याकाः बालकाः भवन्ति।
    विमतनियन्त्रितनगरस्थामलप्पुरे यू डि एफ् दलस्य उज्वलविजयः। न् जनान् सर्वकारनियन्त्रितप्रदेशं नीयमानः वाहनव्यूहः आक्रमणविधेयः अभवत्। स्फोटकवस्तुसम्बद्धं ट्रक् यानं स्थगितं वाहनव्यूहं प्रति घट्टनं कारितमासीत्। प्रदेशस्थं पेट्रोल् तैलकेन्द्रमपि अग्निबाधितम् इत्यतः एव मृत्युसंख्या वर्धिता।
    इरान् तुर्की खत्तर् इत्येतेषां माध्यस्थे  सरियासर्वकारः विमतैः सह कृतं समयमनुसृत्य आभ्यन्तरयुद्धकलुषितप्रदेशेभ्यः जनान् निष्कासयितुमारब्धम्।


 पाक्किस्थान् नागरिकाणां दृढनियन्त्रणम्। चिकित्सा वीसा अपि न दास्यतीति भारतम्।
नवदेहली>पाक्किस्थानेन मृत्युदण्डनाय निर्णीताय पूर्व भारत नाविक कमाण्डर कुलभूषण जादवस्य मोचनस्य भागत्वेन पाक्किस्थान नागरिकाणां कृते भारतेन वीसा नियन्त्रणम् अकारयत्। चिकित्सा वीसा अपि न दास्यतीति निर्णयम्।
भारतस्य पूर्व नाविकसेना कार्यकर्त्रा कुलभूषण जादवः चारप्रवृत्तिः अकरोत् तस्य अभिज्ञानानि सन्ति इति पाक्किस्थानेन उक्तम्। कार्यमिदं रेखाभिः सह ऐक्यराष्ट्रसभायां समर्पयितुम् पाक्किस्थानः श्रमम् आरभत।
तदानीं कुलभूषण जादवाय नियमसहायम् अवुवदनीयमिति भारतस्य आवश्यकतां पाक्किस्थानेन चतुर्दशवारमपि न स्वीचकार।

Monday, April 17, 2017

नेप्पाल् - चीना संयुक्तसैनिकाभ्यास: आरब्धःI
काठ्मण्डुः नेप्पाल् >भीकरवादस्य दूरीकरणार्थमेव चीनया सह अभ्यास: चेदपि मण्डलेषु चीनाया: सानिध्यं भारतस्य कृते क्वेशाय भवति । 'सागर्माता फ्रण्ड्षिप्प् 2017' इति नाम्ना अभ्यास: दशदिनात्मक: भवति । एवरस्ट् पर्वतस्य नेप्पाल् भाषायां नाम भवति सागर्माता इति । रविवासरादारभ्य एप्रील् पञ्चविंशति पर्यन्तं अभ्यासः प्रचलति । लोके इदानीं भीकरवादस्य प्रासारः इत्यतः तस्य निवारणार्थं राष्ट्रद्वयस्य संयुक्त परिश्रमस्य अङ्कत्वेन एव एष: अभ्यास: इति नेप्पाल्  देश: परामृशत्।
अभ्यासाय चीनासैनिका: एकवारात् पूर्वं नेप्पाल् आगत्य परिशीलनम् आरब्धवन्त: l भीकरवादस्य निवारणार्थं तथा दुर्खटना निवारणार्थं च सहयोगता भवति ।
सैन्यस्य विपूलीकरणमपि नेप्पाल् एतेन सह चिन्तयति । पूर्वं भारतेन तथा अमेरिक्कया सह च नेप्पाल् अभ्यासमकरोत् ।
 कुलभूषणस्य मृत्युदण्डनम्।  
द्वादशपाक्किस्थानपौराणां मोचनं भारतेन तिरस्कृतम्।
नवदेहली> भारतस्य चारः इत्यारोप्य २०१६ मार्च् मासे पाक्किस्थानेन गृहीताय कुलभूषण जादवाय मृत्युदण्डनं पाक्किस्थानेन प्रख्यापितं वर्तते।तस्मिन् विषये  भारतं स्वप्रतिषेधं पाक्किस्थानं प्रति न्यवेदयत्।   सामान्यनीतेः लंघनमेव भवति वधदण्डः इति भारतेन उक्तम्। वधदण्डं नीत्यनुसारं नास्तीति चेत् तस्य दण्डनं  हननमेवेति गणनीयं स्यात् इति भारतं तान् अतर्जयत्। बुधवासरे मोक्तुं निर्णीतानां द्वादश  पाकिस्थानपौराणां मोचनं भारतेन निरुद्धम्। किन्तु कुलभूषण जादवस्य वधदण्डनं शीघ्रं न भविष्यतीति  पाकिस्थान प्रतिरोधसचिवेन ख्वाजा मुहम्मद् आसीफेन व्यक्तीकृतम्। भारतस्य भीषण्यः न गणनीयाः इति प्रधानसचिवेन तथा सेनाधिपेन जनरल् खमर् जावेद् बज्वेन च समं जातायां संगोष्ठ्यां निरूपितमस्ति।                       


भारतीयज्ञानसम्पन्नया संस्कृतभाषया एव संस्कारः प्रवृद्धः- स्वमी आदित्यानन्दमहाराजः
भारतीयज्ञानसम्पन्नया संस्कृतभाषया एव संस्कारः प्रवृद्धः भवति इति स्वमी आदित्यानन्दमहाराजः उक्तवान् । तृश्माश्शिवपुरे चेम्मण्टायाम् प्रवृत्ते नाचिकेतसम्  इति बालानां शास्त्रशिबिरस्य उद्घाटने एव एवम् अवदत् ।  मातृभाषा इव परिपावना एव एषा इति मत्वा अग्रे गन्तव्यम् इति च उद्घुष्टवान्। विश्वसंस्कृतप्रतिष्ठानस्य शिक्षणप्रमुखः डा. ई एन्  ईश्वरः आमुखभाषणम् कृतवान् । डा. शङ्करनारायणः अध्यक्षः आसीत्। पि जयकुमार् स्वागतम् वन्दना जे कृतज्ञतां च उक्तवन्तौ। चिताः40 बालाः शिबिरे शास्त्राध्ययनं कुर्वन्ति। एप्रिल् 28 अस्य समापनम्।

एकादशे वयसि द्वादशकक्ष्यां विजित्य
  हैद्राबाद्> द्वादशकक्ष्यातः विजयं प्राप्य एकादशवयस्क: अगस्त्य जैस्वालः। हैदराबादस्य सेन्ट् मेरीस् जूणियर् कलाशालातः एव अस्य विजयः । प्रतिशतं त्रिषष्ठि अङ्काः तेन प्राप्ताः। तेलङ्काना राज्ये लघुवयसि +2 परीक्षायाम् उत्तीर्णतां प्राप्तवत्सु एषः एव लघुवयस्क:। भिषग्वरः भावितव्यः इति अस्य बालकस्य अभिलाषः।

अनावश्यवस्तूनां शृड़्गपतनेन षोडशजनाः हताः।
कोलम्बो> श्रीलड़्कायाः आस्थाननगर्यां कोलम्बेयां त्रिशतोन्नतं अनावश्यवस्तूनां शृड़्गपतनेन षोडशजनानां मरणम् अभवत्। अनेकाः क्षतबाधिताः च अभवन्। पार्श्ववर्तिनः १४५ गृहाः शिथिलाः अभवन्। कठोरं शब्दं श्रुत्वा धाविताः रक्षां प्रापुः। मरणसंख्या पुनरपि वर्धिष्यति इति अस्ति निगमनम्।
श्रीलड़्काराष्ट्रस्य परम्परागत नववत्सराघोषवेलायामस्ति दुरव्तमिदम्। वर्षेभ्यः मालिन्य क्षेपणेन पर्वतीभूयक्षेत्रे अग्निबाधया दुरन्तमिदं जातम्।आरक्षकाः, सेना , सामान्यजनाः च सेवातर्मसु प्रवर्तन्ते।

महाराष्ट्रायां सप्त विद्यार्थिन: अध्यापकश्च निमज्जने मृता: ।।       
मुम्बै> कर्णाटकस्वदेशिन: सप्त विद्यार्थिन: एक: अध्यापकश्च महाराष्ट्रायां निमज्जनेन मृता: । बलगामत: आगता: यन्त्रज्ञा: विद्यार्थिन: एव सिन्धुदुर्गमण्डले वैरि समुद्रतीरे निमज्य  मृतवन्त: ।मृतेषु तिस्र: विद्यार्थिन्यश्च अन्तर्भवन्ति । अपघातात् त्रीन् विद्यार्थीन् रक्षितवन्त: ।बलगामस्थात् मरात्ता यन्त्रकलाशालाया: ५० विद्यार्थिनां गण: अत्र विनोदयात्रार्थमागता: ।समुद्रमवतीर्य स्नानसमये एते शक्तासु वीचीषु बद्धा: अभवन् । विद्यार्थीन् प्रति अपघातसूचना: दत्ता: किन्तु ते तत् समुल्लड्घ्य  समुद्रमवातरन्निति आरक्षका: सूचितवन्त: । समुद्रे मीनग्राहका: धीवरा: त्रीन् रक्षितवन्त: । इतरेषां मृतदेहान् तीरं प्रापितवन्तश्च धीवरा: । रक्षां प्राप्ता: छात्रा: तु गुरुतरावस्थायां वर्तन्ते इति च आरक्षका: उक्तवन्त: ।

लोकपितामही दिवड्गता ।।
 रोम> लोके एव अधिकवयस्का स्त्री तथा लोकपितामहीति ख्याता एम्मा मोरानो ( ११७ )  दिवड्गता ।१० शतके जीवनं कृता एका व्यक्ति:  एम्मा शनिवासरे मृत्युवशं गता ।द्वयोरपि लोकमहायुद्धयो: साक्षिभूता सा अतिदैर्घ्यतरां  जीवनयात्रामेव पूर्तीकृतवती। त्रिषु राज्येषु जीवनकालं  यापितवती एम्मा इट्टलीदेशे अन्तिमकालमुषितवती।

Sunday, April 16, 2017

अमेरिक्कायाः बोम्बाक्रमणेन हताः ९४ भीकराः। 
काबूल्>अफ्गान्स्थाने अमेरिक्कया कृतेन बृहत्तमेन आणवेतरबोम्बाक्रमणेन चतुर्नवतिः ऐ एस् भीकराः हताः। हतेषु कतिपयाः केरलीयाः अपि अन्तर्भवन्तीति सूच्यते। 
     गुरुवासरे सायंतने आसीत् बोम्बानां माता इत्याख्यमाणेन जि बि यू ४३- बि उपयुज्य पाकिस्थानसीमायां नांगहार् जनपदस्थम् ऐ एस् शिबिरम् अमेरिक्कया आक्रमितम् । शक्तिमत्ते स्फोटने भीकराणां रहस्यकेन्द्राणि नाशितानि। किन्तु सैनिकानां सामान्यजनानां वा कामपि दुर्घटनां विना अफ्गानिस्थान् सर्वकारस्य सहयोगेन सम्पूर्णतया आसूत्रितम् आक्रमणमासीदिति नांगहार् प्रविश्यायाः राज्यपालेन इस्मयिल् षिन्वारिणा उक्तम्।

 साहसिकस्वीयचित्रग्रहणाभ्यन्तरे  अपघात: । युवानं रक्षितुमुद्युक्ता: चत्वार: मृतवन्त:
 कोलकत्ता> साहसिकस्वीयचित्रस्वीकाराय यून: श्रम: चतुर्णां दारुणमरणकारणमभवत्। पश्चिमवड्गस्य हौरायां गुरुवारे सायमेव एषा दारुणदुर्घटना प्रवृत्ता। रेल्यानेन यात्रामध्ये  अपघातितं तरकनाथमकलं युवानं रक्षितुं चत्वार: प्रयतितवन्त:  पश्चात्  दिवड्गताश्च। रेलयानस्य बहिर्द्वारि स्थित्वा स्वीयचित्रग्रहणं कुर्वन् तरकनाथ: स्खलितपाद: अध:  पतितवान् । तं ग्रहीतुम् उद्युक्ता: चत्वारोपि सुहृद: यानात् उत्प्लुता: किन्तु  समान्तररेलमार्गे पतिता:। तस्मिन्नेव क्षणे  विपरीतदिशया आगतं रेलयानं चतुर्णामपि शरीरोपरि आरुह्य गतम् । तरकनाथ: अतीवगुरुतरावस्थायाम्  आतुरालये  प्रवेशित:। सुमितकुमार:, सञ्जीवपोली, काजलसाह, चन्दनपोली  एते मृता: सुहृद:। सर्वेपि २५ -३० मध्ये प्राप्तवयस्का:। लिलौह--- बेलूरु रेलस्थानकाभ्यन्तरे एव अपघात: समभवत् । हौराप्रान्तस्थे तरकेश्वरमन्दिरे प्रार्थनां समाप्य प्रतिप्रस्थिता: एते पञ्च सुहृद: । एतै: यात्रितयानपेटिकायां  महान् सम्मर्द : आसीत् । तन्मध्ये एव द्वारे दोलनं कृत्वा स्वीयचित्रग्रहणाय तरकनाथस्य श्रम: इति  आरक्षका: उक्तवन्त:। त्रिचक्रिकाचालका: तथा एकस्यां  व्यवसायसंस्थायाम् कर्मकराश्च एते युवीन: । तसकनाथात् विशदांशान्  स्वीक्रियमाणा: सन्तीति  आरक्षका: कथितवन्त: ।।
देविदास देशपांडे
'भीम् आप्' जङ्गम-दूरवान्यां योजयते चेत् 10 रुप्यकाणि वित्तकोशे आगमिष्यन्ति।

नव दिल्ली>  आधार् अधिष्टित धनविनिमय संविधानमिति सुज्ञातः भीम् आप् सुविधायाः प्रचाराय सर्वकरेण नूतना योजना अवतारिता
भीम आप् सुविधायाः उपयोकताराः नूतनतया एकं 'भीम आप्' सुविधायाम् भागभाक् करोति चेत् तस्य प्रचोदकस्य वित्तलेखे पारितोषिकत्वेन दश(१०) रुप्यकाणि पूर्यते। एतादृशरूपेण अधिकान् योजयित्व बहुवारं दशरूप्यकाणि लब्धुम् सन्दर्भः अस्ति।
वणिजानामपि  अनुकूलता अस्ति। भीम् आप् उपयुज्य क्रियमाणाय प्रति विनिमयाय दशरुप्यकाणि प्रतिलप्स्यते।
समर्थकरदूरवाणी द्वारा 'बयाेमेट्रिक्' 'दत्तानि ' (DATA) उपयुज्य क्रियमाणः धनविनिमयः राष्ट्रस्य सम्पद् विधानस्य शक्तिप्रदायकः भविष्यति इति आनुकूल्यं प्रख्याप्य प्रधानमन्त्रिणा नरेन्द्रमोदिना उक्तम्।

Saturday, April 15, 2017

श्रीनगरे मतदानं केवलं द्वे प्रतिशतम्।
श्रीनगरं - जम्मुकाश्मीरस्य श्रीनगरं लोकसभामण्डले सम्पन्ने उपनिर्वाचनम् अनुबन्ध्य ३८मतदानकेन्द्रेषु प्रवृत्तायां पुनर्मतदानप्रक्रियायां केवलं द्वे प्रतिशतं मतदानमेव संवृत्तम्। प्रस्तुतदिने बद्गाम् जनपदे विघटनवादिभिः हट्टतालं प्रख्यापितमासीत् इत्यतः अतीव सुरक्षासन्नााहेनैव पुनर्मतदानम् आयोजितम्।
     रविवासरे संवृत्ते उपनिर्वाचने अक्रमासक्तं जननिवहं प्रति सुरक्षासेनया कृते भुषुण्डिप्रयोगे अष्टौ जनाः हताः। अत एव पुनर्मतदानम् आयोजितम्। तस्मिन् दिने ७.१४ प्रतिशतम् आसीत् मतदानम्।

जादवाय आवेदनं समर्पितुं भारतम्। अपराधपत्रस्य प्रतिलिपिः अन्विच्छत्।
नवदेहली>भारतस्य चारत्वेन पाक्किस्थानेन गृहीत्वा मृत्युदण्डनाय निर्णीताय कुलभूषण जादवाय दीयमान दण्डनं न्यूनीकर्तुं नूतनयुक्तिसमर्थनं पत्रं  समर्पितुं भारतं निर्णयं कुर्वदस्ति। पाक् विदेशकार्य निर्देशकेन डेह्मिना जान्जुवेन सह भारत स्थानपतिना गौतं बंबावालया कृतायां संगोष्ठ्याम् जातः अयं निर्णयः । तदर्थं जादवस्य अपराधपत्रस्य प्रतिलिपिः भारतेन वाञ्छिता। कुलभूषण जादवं मेलितुं भारतस्य नयतन्त्र कार्यकतॄणां कृते अनुमतिः दातव्या इति गौतं बंबावाला अवदत्। त्रयोदशवारं भारतेन एतदेव आवश्यं निवेदितमासीत्। किन्तु सर्वदा पाक्किस्थानेन निराकृतम्। चारप्रवर्तने गृहीतं जनं मिलितुं अनुमतिः न ददातीति पाक्किस्थानेन व्यक्तीकृतम्। किन्तु अन्ताराष्ट्रिय नियमानुसारं तदर्थं अवकाशः अस्तीति गौतं बंबावालया उक्तम्।

 पोड़्याड़तः षट् लक्षजनान् निष्कासयितुं किं जोड़् उन्। विश्वं चिन्तायाम्।
सोल्>उत्तरकोरियायाः आस्थानात् पोड़्याड़तः षट् लक्षजनान् संवाह्य अन्यत्र नेतुं  एकाधिपतिना किं जोड़् उन् आज्ञापितम्। लोकराष्ट्रानि चिन्ताकुलानि। जनान् किमर्थं निष्कासयति इत्येतस्मिन् व्यक्तता नास्ति। षष्टाय आणवायुधपरीक्षणाय सज्जं भवति  उत्तरकोरिया राज्यम्। तदेव जनानां निष्कासनस्य हेतुः अस्तीति ऊहकल्पनाः प्रचरन्ति। उत्तरकोरियां प्रति अमेरिका प्रतिषेधं न्यवेदयत्। अतः किं जोड़् उन् युद्धाय सुसज्जन्नस्तीति प्रतिवेदनानि सन्ति।

नयरेखा: अड्गीकृता:  साम्पत्तिकनयप्रख्यापनसम्मेलनं समाप्तम् ।।।          
 नवदिल्ली >१८ नयरेखा: अड्गीकृत्य  लोकसभायां साम्पत्तिक-नयप्रख्यापन-सम्मेलनस्य द्वितीय,घट्ट: परिसमाप्त: । करपरिष्कारे चरित्रे एव अतिबृहत्  इत्यड्गीकृता  भारवाहकसेवननिकुति: ( जी एस् टी)  तत्सम्बद्धा: ४ नयरेखाश्च एषु  अन्तर्भवन्ति । अहोरात्रं प्रवर्तनं कृत्वैव जी एस् टी नयरेखा: लोकसभया अड्गीकृता:।


पार्श्ववत्कृतानां कृतेप्रवर्तमानस्य आयोगस्य संविधानपदवी 
नवदिल्ली >पार्श्ववत्कृतानां कृते प्रवर्तमानसमित्या: (कमीशन्) नयरेखाड्गीकाराय संविधानपदवी दत्ता इति सर्वकाराणामभिमानार्ह:। एतदर्थं हुकुमदेव: उमाभारती आदय: ओ बी सी  अड्गत्वेन राजमाना: नेतार: प्रधानमन्त्रिणं नरेन्द्रमोदिनं सन्दर्श्य कृतज्ञतां सूचितवन्त:। यन्त्रवाहननियमभेदगति:, यन्त्रागारनियमभेदगति: आदिनयरेखाश्च   याथार्थ्या: अभवन् ।सर्वकारसम्बद्धा: सम्पूर्णसाम्पत्तिकप्रवर्तनक्रमा:अपि आगामिसाम्पत्तिकवर्षारम्भात्पूर्वमेव मार्च् ३१ आभ्यन्तरे पूर्तीकर्तुं च शक्ता:। विकसनपद्धतीनां चालनाय विहितं धनं पूर्णंतया विनिमातुं  मन्त्रालयै: शक्यते । अस्मिन् वर्षे  साम्पत्तिकनयरेखापि पूर्वमेव अवतारिता । रेल् बजट् सामान्यबजट् च योजयित्वा अवतारिता । कार्यक्रमाणाम् पूर्तीकरणाय उभेपि सभे अधिकसमयं प्रवर्तिते। प्रधानमन्त्रिण: धनमन्त्रिण: च नेतृत्वमेव अभिमानस्यैतस्य पृष्ठत: इति सभाकार्यमन्त्री अनन्तकुमार: उक्तवान् । सभे राष्ट्रपति: सम्बोधितवान्। २४ नयरेखा: लोकसभायाम् अवतारिता: तासु २३ अड्गीकृताश्च । राज्यसभायां तथा १४ च । एयर् इन्डिया कर्मकरं शिवसेना एम् पी मर्दितवानिति घटना सभायां कोलाहलाय अभवत् । विमानशाला: एम् पीं रोधं कल्पितवत्य: इति च चर्चा अभवत्  ।व्योमयानमन्त्रालयाय क्षमापणं विलिख्य प्रश्न: परिहृत: । इलक्ट्रोणिक् निर्वाचनयन्त्रं प्रति आरोपणं च प्रतिपक्षेण सभयो: आवर्तितम् ।केरलस्य सी पी एम् अक्रमश्च चर्चाविषय: अभवत् ।

Friday, April 14, 2017

पञ्चवत्सरपद्धतेः अन्त्यकालः। नूतनायोजना त्रिवत्सरपद्धतिः।
नव दिल्ली > भारतस्य प्रप्रथमेन प्रधानमन्तिणा जवहर्लाल् महोदयेन आयोजिता आसीत्  पञ्चवत्सरपद्धतिः। आसूत्रणायोगस्य स्थाने नीति आयोगः योजनायाः संयोजनं करिष्यते। द्वादशतमस्य पञ्चवत्सरपद्धतेः अन्तिमं दिनं मार्च् मासे अवसितम्। एप्रिल्मासस्य त्रयोविंशति दिनाङ्के प्रधानमन्त्रिणः नरेन्द्रमोदिनः आध्यक्ष्ये नीति-आयोगास्य शासनोपवेशनं भविष्यति।

 परमाणुरहित-विस्फोटकः पातितः
अमेरीकीय सैन्यबलेन प्रोक्तं यत् अफगानिस्ताने इस्लामिक्-स्टेट् इत्यातंकिगुल्मस्य गह्वरस्थात्रेषु प्रथमवारं परमाणुरहित-विस्फोटकः पातितः, विस्फोटोsयं बृहत्तमम् अवर्तत। विस्फोटकस्य नाम
जीबीयू-43 इति विद्यते, विस्फोटस्यास्य प्रसिद्धिः  ''मदर ऑफ़ ऑल बॉम्ब्स'' इति नाम्ना वर्तते।
      एकेन अमरीकीयेन पेन्टागनस्थेन रक्षा मंत्रालयेन प्रतिपाद्यते यत् व्योमयानेन अफ़ग़ानिस्तानस्य नंगरहारप्रांते विस्फोटक: प्रपातित:। प्रकरणे अस्मिन् पेंटागनेन प्रोक्तं यत् विस्फोटकस्य लक्ष्यम् इस्लामिक्-स्टेट्-गुल्मस्य गोप्य स्थलान्यासन् ।

अष्ट भारतीयाः समुद्रतस्करेभ्यः मोचिताः।
सोमालिया> सोमालियादेशस्थसमुद्रलुण्डाकैः सप्ताहात्पूर्वम् अपहृताः भारतीयाः अष्ट महानौकाकर्मचारिणः मोचिताः। सोमालियायां होबियो नामकनगरसमीपस्थात् ग्रामादेव भारतसैन्यैः एते मोचिताः। एते सर्वे क्षुत्पिपासादिभिः परिक्षीणिताः आसन्। चत्वारः लुण्ठकाः सैन्यैःबन्धिताः।

कलाभवनं मणेः मरणम् - सि बि ऐ संस्थया अन्वेष्टव्यम्।
कोच्ची>निर्यातस्य सुप्रसिद्धकैरलीचलनचित्रनटस्य कलाभवन् मणिनामकस्य अस्वाभाविकमरणमधिकृत्य सि बि ऐ संस्थया अन्वेष्टव्यमिति उच्चन्यायालयेन आदिष्टम्। मासैकाभ्यन्तरे अन्वेषणस्य उत्तरदायित्वं स्वीकर्तव्यम्।
    मणेः पत्न्या निम्म्या तथा तस्य सोदरेण आर् एल् वि रामकृष्णेन च समर्पितां याचिकामाधारीकृत्य एव नीतिपीठस्य आदेशः। कैरल्याः अनुगृहीतकलाकारस्य मरणेन तस्य बान्धवानां सामान्यजनानाम् आराधकानां च मनसि  सञ्जाता दुरूहता दूरीकर्तव्या इति न्यायालयेन निरीक्षितम्।

Thursday, April 13, 2017

जि एस् टि- ७०% उत्पन्नानां मूल्यम् न्यूनीभवति|
नवदेहली > वस्तूनां सार्वजनिकरूपेण सेवनकरः भविष्यति इत्यनेन प्रतिशतं सप्तति (७०%) वस्तूनां सेवनकरेषु न्यूनता भविष्यति। फेनकं, दन्तफेनकं इत्यादीनां नित्योपयोगवस्तूनां मूल्ये प्रतिशतं अष्टादशतः अष्टाविंशतिपर्यन्तं न्यूनता भविष्यति -(१८% -२८%)। प्रतिशतं पञ्च, द्वादश, अष्टादश, अष्टाविंशतिः इति चत्वारः श्रेणिषु एव करः निर्णीतम् अस्ति। जुलाय् मासादारभ्य नूतनं मूल्यप्रकारं  प्रबलं भविष्यति।

कुलभूषणस्य वधदण्डनम्।
द्वादश  पाकिस्थान पौराणां मोचनं भारतेन तिरस्कृतम्।
नवदेहली> भारतस्य चारः इत्यारोप्य २०१६ मार्च् मासे पाक्किस्थानेन गृहीताय कुलभूषण जादवाय मृत्युदण्डनं पाक्किस्थानेन प्रख्यापितं वर्तते।तस्मिन् विषये  भारतं स्वप्रतिषेधं पाक्किस्थानं प्रति न्यवेदयत्।   सामान्यवीतेः लंघनमेव भवति वधदण्डः इति भारतेन उक्तम्। वधदण्डं नीत्यनुसारं नास्तीति चेत् तस्य दण्डनं  हननमेवेति गणनीयं स्यात् इति भारतं तान् अतर्जयत्। बुधवासरे मोक्तुं निर्णीतानां द्वादश  पाकिस्थानपौराणां मोचनं भारतेन निरुद्धम्। किन्तु कुलभूषण जादवस्य वधदण्डनं शीघ्रं न भविष्यतीति  पाकिस्थान प्रतिरेधसचिवेन ख्वाजा मुहम्मद् आसीफेन व्यक्तीकृतम्। भारतस्य भीषण्यः न गणनीयाः इति प्रधानसचिवेन तथा सेनाधिपेन जनरल् खमर् जावेद् बज्वेन च समं जातायां संगोष्ठ्यां निरूपितमस्ति।

Wednesday, April 12, 2017

अन्तश्चक्षुषा विजयं प्राप।
पालक्काट् (केरळम्)> चतुस्त्रिंशत् वयस्कः प्रशान्तः इदानीम् अध्यापकपदे नियुक्तः । आलत्तूल् बालिका उच्चविद्यालये पोलिट्टिक्कल् सयन्स् विषयस्य अध्यापकः एवायम्। स्वस्य दृढनिश्चचयेन एव एतादृशरूपेण विजयपदप्राप्तिः। अष्णा काणः इत्यनेन अन्धानां विद्यालये अध्ययनं कृतवान् । अनन्तरं कलाशालायां पोलिट्टिकल् सयन्स् विषये स्नातक स्नातकोत्तर बिरुदं सम्पादितवान् । ध्वनि मुद्रिकायां अध्यापकानां कक्षा शब्दलेखनं कृत्वा पुनः वारं वारं श्रुत्वा आसीत् तस्य पठनम्। अनन्तरं शिक्षाशास्त्रे अपि बिरुदं सम्पादितवान् । सङ्गणकयन्त्रम् आन्ट्रोय्ड् दूरवाणी च उपयोक्तुमपि एषः समर्थः। उच्चविद्यालयस्य कृते आयोजिते अध्यापकपरीक्षायां प्रथमस्थानं प्राप्रवान् तथा HSS सीनियर् विभागे अपि एषः प्रथम स्थानं प्राप्तवान्। दृढनिश्चयेन शक्यते विजयः इत्यस्य निदशनमेव भवति अस्य प्रयत्नः ।



Episode 41- Sanskrit News
Nayantara T Anilkumar, Std.9, St: Ignatius V&HSS, Kanjiramattom, Ernakulam, Kerala.

Tuesday, April 11, 2017

वोट्टिग् यन्त्रे कृत्रिमत्वं कर्तुं न शक्यते- निर्वाचनायोगः।
नवदेहली> तन्त्राधिगम वोट्टिग् यन्त्रे कृत्रिमत्वं कर्तुम् अवसरः नास्तीति निर्वाचनायोगः। यन्त्र निर्मातृभिरपि तेषु कृत्रिमत्वं कर्तुम् न शक्यते इति आयोगेन उद्घोषितम्। २००६ संवत्सरे निर्मितेषु यन्त्रेषु तथा तदनन्तरं निर्मितेषु यन्त्रेषु च कृत्रिमत्वं कर्तुम् न शक्यते। यतः तेषु नूतन अभियान्त्रिकविद्यानाम् उपयोगः अकुर्वन् । निर्वाचकायोगस्य यन्त्राणि स्वतन्तन्त्रतया प्रवर्तते।एतेषां प्रवर्तनाय अन्तर्जालस्य आवश्यकता नास्ति। अतः हाक्किग् कर्तुम् अवसरः नास्ति।२००६ आरभ्य विभिन्नेषु राज्येषु वोट्टिग् यन्त्राणां निर्माणं भवन्ति। इलक्टेरोणिक् कोर्परेषन् आफ् इण्डिया तथा भारत इलक्टेरोणिक् लिमिटट् च यन्त्राणां निर्माणं कुरुतः। प्रत्येके क्षेत्रे के के निर्वाचने मत्सरं कुर्वन्तीति निर्मातारः न जानन्ति। अतः तत्रापि कृत्रिमत्वं कर्तुम् न शक्यते।

चयनवेलायां प्रदत्तानि वाग्दत्तानि निरर्थकानि जातानि-मुख्यन्यायाधिपः।
नवदेहली> दलनेतारः चयनवेलायां प्रदत्तानि वा ग्दत्तानि निरर्थकानि तथा प्रकटनपत्राणि सामान्यानि जातानि इति मुख्यन्यायाधिपः जे एस् खेहारः। चयनसमस्यानामधिकृत्य आयोजितायां संगोष्ठ्यां भाषयन्नासीत् सः। संगोष्ठ्यां राष्ट्रपतः प्रणाब मुखर्जी महोदयः अपि सन्निहितः आसीत्। २०१४ तमस्य चयने दलनेतॄणां वाग्दत्तेषु पार्श्ववत्कृतानाम् आवश्यकताः न कार्यान्विताः इति सः अयोजयत्।


केरळराज्ये मतृभाषा शासनभाषा भविष्यति। 
अनन्तपुरी > मेय् मासस्य प्रथमदिनादारभ्य मलयाळभाषा केरळराज्यस्य शासनभाषा भविष्यति। इयमधिकृत्य मुख्यमन्त्री पिणरायि विजयः विज्ञापितवान्। सचिवालयेन सह सर्वकारस्य अर्धसर्वकार - सार्वजनीन- स्वयंशासन-सहकारी संस्थासु च मलयाळम् औद्योगिकीभाषा भविष्यति । अस्मासु संस्थासु क्रियमाणे विज्ञप्तिपत्राणि, लेखाः च मातृभाषायां भवतु इति मुख्यमन्त्रिणा प्रोक्तम्।

आधारसंख्‍याप्रणालीतन्त्रं सुरक्षितं च वर्तते - प्रशासनम्
 नवदिल्ली> प्रशासनेन प्रतिपादितं यत् आधारसंख्‍याप्रणालीतन्त्रं  सर्वथापुष्‍टं सुरक्षितं च वर्तते, अनेन सम्बद्धविवरणान्यपि पूर्णतया संरक्षितानि सन्ति। राज्‍यसभायाम् आधारसंख्‍याविषये संक्षिप्‍तचर्चायाः प्रत्युत्तरे सूचनाप्रौद्योगिकी अथ च विधिमंत्रिणा रविशंकरप्रसादेनोक्तं यत् आधारपत्रसम्बद्धविधौ बायोमीट्रिक इति शरीरस्य रचनाधारित-विवरणस्य निजतां संरक्षितुं सुदृढप्रावधानानि विद्यन्ते, सममेव उक्तं यत्  आधारपत्रस्य विवरणानां यदि दुरूपयोगः  भविष्यति तदा विध्यनुसारि दोषिभ्यः वर्षत्रयात्मकं कारदण्डं भवितुमहर्ति

कण्णूरु विमानपत्तनम् - धावनरथ्या (रण् वे) सिद्धा - इत:परम् अलड्कारा:।।
कण्णूरु> विशालताया: आधुनिकसौकर्याणाञ्च कार्ये आराष्ट्रे एव प्रथमस्थानीयस्य कण्णूरु विमानपत्तनस्य निर्माणप्रवृत्ति: अन्तिमघट्टे । नवमविभागस्थं ( काटगरी ९) विमानपत्तनमेव कण्णूरे सिद्धं जायमानमस्ति।
३०५० मीटर् मिताया: धावनरथ्याया: तथा विमानपत्तनस्य सक्रियभागस्य निर्माणप्रवृत्ति: च  ९१%पूर्तीकृता। टेर्मिनल् भवनस्य तथा  बाह्यभागस्यापि निर्माणं ८२% पूर्तीकृतम् शिष्टा: निर्माणप्रवृत्ती: मई ३१आभ्यन्तरे एव पूर्तीकरिष्यन्ति ।सेप्टम्बर्मासे  श्रावणोत्सववेलायम् एव  विमानयात्रा आरम्भणीया इति लक्ष्येन  निर्माणप्रक्रिया: त्वरितगत्या अग्रे गम्यमाना: सन्ति।

मार्गमध्ये सहसा अगाधगर्तं प्रादुर्भवम्।
चेन्नै>अण्णाशालै मार्गे अप्रतीक्षितगर्तं प्रादुर्भवम् । धावत् एकं सर्वकारीयलोकयानं कार् यानञ्च अकस्मात् गर्ते पतितम् । मार्गमध्ये एव अकस्मात् गर्तप्रादुर्भाव: ।समानदिशि  गम्यमानवाहनानि एव गर्ते पतितानि ।लोकयानयात्रिका:  ३५ जना:नि:सारक्षतै: अद्भुतरीत्या रक्षां प्राप्ता:।
Cartoon- Devidas Desh Pandey

Monday, April 10, 2017

प्रोफ. एम् अच्युतः दिवंगतः।
कोच्ची> केरळे नवीननिरूपणसाहित्यस्य शक्तः प्रमुखश्च वक्ता प्रोफ. एम् अच्युतः [८७] दिवंगतः। ज्वरबाधया सः आतुरालयं प्रविष्टः आसीत्। रविवासरे अपराह्ने त्रिवादने अन्त्यमभवत्।
      कैरल्याः निरूपण - विमर्शसाहित्य मण्डले नवपथं प्रकाशयन् तत्र अनिषेध्यं स्थानं प्राप्तः अध्यापकश्रेष्ठ आसीत् प्रोफ. एम् अच्युतः। पाश्चात्य साहित्यविमर्शे अगाघपण्डितः सः ग्रीक् साहित्यादारभ्य आधुनिकमार्क्सियन् साहित्यपर्यन्तं निरूपणशैल्या प्रपठ्य अगाधं ज्ञानमार्जितवान्। प्रथमज्ञानपीठपुरस्कारजेतुः जि शङ्करक्कुरुप्प् वर्यस्य जामाता सः  आख्यायिकासाहित्ये [नोवल्] अतीवतत्परः आसीत्।
     पाश्चात्यसाहित्यदर्शनं ,नोवल् प्रश्नङ्ङलुं पठनङ्ङलुं, कवितयुं कालवुं , समन्वयं , चेरुकथा इन्नले इन्न् इत्यादयः साहित्यविमर्श पठनमण्डलेषु प्रचुरप्रचारमाप्ताः ग्रन्थतल्लजाः सन्ति।