OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, April 1, 2017

महाराष्ट्रराज्ये तापमानं पञ्चचत्वारिंशतादुपरि आगतम्। घोरातपेन राज्यं तपति।
कोचि >राष्ट्रे बहुत्र घोरातपेन जनाः विध्यन्ते। एवम् उष्णवायुना अपि जनाः आतपेन भृष्टीक्रियते। महाराष्ट्र-गुजरात-राजस्थान-उत्तरप्रदेश-उत्तराखण्डं-दिल्ली-पञ्जाब-आन्ध्राप्रदेशादि राजेषु उष्णता असह्या सञ्जाता। महाराष्ट्र-राज्ये उष्णवायुना पञ्चजनाः मृताः। केरले विविध क्षेत्रेषु अत्युष्णता प्रतीयते। पालक्काड् देशे उष्णः अष्टचत्वारिंशदागतम्। राज्यस्थान् राज्यस्य बाडमेर: हरियाणायाः नरनौल: पञ्जाबस्य लुधियाना उत्तरप्रदेशस्य च  वाराणसी, अलहबाद, आगरा चेत्यादिक्षेत्रेषु अत्युष्णता प्रतीयते। आस्थाननगर्यां दिल्याम् अस्य संवत्सरस्य अत्युष्णः अभवत्। तमिलनाडु-राज्ये अत्युष्णेन त्रिशतं (३००) कृषकाः मृताः।

दक्षतानिदेशकः स्थानभ्रष्टः।
अनन्तपुरी > केरले  आरक्षकसेनायाः दक्षतासंस्थायाः निदेशकः डो. जेक्कब् तोमसः स्थानभ्रष्टः अभवत्। समीपकाले अनुवर्तमानाः उच्चन्यायालयस्य प्रतिकूलपरामर्शाः तं त्यागपत्रसमर्पणाय अनयन्। डि जि पि लोकनाथ बह्रा तत्थानं वक्ष्यति।
    कतिपयमासेभ्यः पूर्वमेव उपरिष्ठानां शासनाधिकारिणां मध्ये जेक्कब् तोमसः अप्रियः आसीत्। ऐ ए एस्-ऐ पि एस्  राजपुरूषाः तं विरुध्य सर्वकारं प्रति तथा मुख्यमन्त्रिणं पिणरायि विजयं प्रति च निवेदनानि समर्पितवन्तः। दक्षतानिदेशकस्थानम् उपयुज्य तान् विरुध्य व्याजव्यवहाराः क्रियन्ते इति आरोपितवन्तश्च। किन्तु मुख्यमन्त्रिणः अनुग्रहेण  सः स्वस्थानं संरक्षितवान्। किन्तु वारं वारम् अनुवर्तिताः न्यायालयस्य प्रतिकूलपरामर्शैः जेक्कब् तोमसः स्थानत्यागाय प्रेरितः।

मृत्तैलानां मूल्येषु न्यूनता।
नवदिल्ली >मृत्तैलानां वर्धितानि मूल्यानि न्यूनीकर्तुं तैलशुद्धीकरणशालाभिः निश्चितम्। पट्रोल् तैलस्य त्रीणि रुप्यकाणि सप्तसप्तति पैसाः (३.७७) डीजल् तैलस्य द्वे रुप्यके एकनवति पैसाः (२.९१) रूप्यकाणि न्यूनीकृतानि। बहुकालानन्तरमेव एतादृशं न्यूनीकरणम्। राष्ट्रान्तर विपण्याम् असंस्कृत-मृत्तैलस्य मूल्ये जाता न्यूनता डोलर् पत्रं विरुध्य रुप्यकपत्रस्य मूल्यवर्धनं च अत्रत्यस्य मूल्यन्यूनीकरणस्य कारणम्। वारद्वयारनन्तरं मूल्यालोकनं भवतु इति पूर्व निश्चयानुसारमेव इयं प्रक्रिया। तथापि गाते जनवरिमासानन्तरं मृतैलानां मूल्येषु विशेषाः नासन्।

Friday, March 31, 2017

वाट्सप् गणैः द्वारा भारतविरुद्ध कार्यक्रमेण पाकिस्थानः।
श्रीनगरम्>जम्मु काश्मीरस्थान् युवकान् आक्रमणाय प्रेरयितुं तथा सेनां विरुध्य प्रवर्तितुं पाकिस्थानः वाट्सप् सहित सामाजमाध्यमाध्यमानाम् उपयोगं  करोति। काश्मीरस्य बुल्गां जिल्लायां सैन्येन कृतं आक्रमणं प्रतिषिद्ध्यसुरक्षाकर्यकर्तॄन् प्रति युवकाः पाषाण क्षेपणं अकुर्वन्। यत्र आक्रमणादिकं भवति कदा इत्यादि सर्वमपि वृत्तान्तं सामाजिकमाध्यम द्वारा युवकान् विज्ञापयति। एवं विविध क्षेत्रवासिनः युवकान् परस्परं ज्ञातुमपि भीकराः सामाजमाध्यमान् उपयुनक्ति।

Thursday, March 30, 2017

सुवर्णविक्रयकाणामुपरि दृढनियन्त्रणम् आयाति।
नवदिल्ली>सुवर्णविक्रयणे नियन्त्रणम्। एप्रिल् एकदिनाड्कादारभ्य सुवर्ण विक्रयणे दशसहस्र रुप्यकाणि एव  रुप्यकपत्ररूपेण यच्छति। पूर्वं तत् विंशति सहस्रमासीत् । तत्सम्बन्धी नीतिः आगामिनि मासे प्रबली भवति। दशसहस्रधिकं धनं व्यक्तेः आर्थालये एव प्राप्स्यते। एवं न करोति चेत् तदनधिकृतमिति निकुति विभागः परामृशति। केन्द्रसर्वकारस्य एतत् निर्णयं मुख्यतया ग्रामीणक्षेत्रमेव बाधते। प्रायशः बहुत्र ग्रामेषु तादृशसौविध्यानि न सन्तीति तस्य हेतुः।

 सीमासुरक्षायै स्त्रीशक्तिः च। सीमासुरक्षासेनायां प्रथमवनिताकार्यकर्त्री तनुश्री।
ग्वालियार् > सीमासुरक्षासेनायां एकपञ्चाशत् वर्षाणाम् इतिहासे प्रथमवनिताकार्यकर्त्री रूपेण पञ्चविंशति आयुयुक्ता तनुश्री परीख् नियुक्ता।
 तनुश्री परीख् राजस्थान राज्यस्य बिक्कानीर स्वदेशी अस्ति।२०१३ आरभ्य सेनायां स्त्रीणः सन्ति चेदपि उन्नतपदव्यां प्रथमतया एव स्रीणां प्रवेशः।
असिस्टण्ट् कमाण्डर पदे नियुक्ता तनुश्री परीख् पञ्जाबराज्ये पाक् सीमायां सेनागणम् नेष्यति।

Wednesday, March 29, 2017

स्त्रीणां रात्रौ उद्योगे निवेश: मास्तु इति ऐ टी स्थापनानि प्रति कर्णाटकसर्वकारा:।।
 बङ्गलूरु >रात्रिकालान्तरेषु स्त्रिय:उद्योगस्था: उद्योगकार्येषु न योजयेयुरिति  ऐ टी बयोटेक्  स्थापनानि प्रति  कर्णाटकनियमसभासमित्या:निर्देश:। स्त्रीणां सुरक्षां स्वकार्यतां च संरक्षितुमेव अयं  निर्देश: इति नियमसभासमित्या सूचितम् । ऐ टी  बी टी स्थापनानि स्त्रिय:रात्रौ उद्योगेषु योजयन्ति इत्यत्र  सहमति:नास्ति तथा च ता:यावच्छीघ्रं दैनिक मध्यन्दिनकालान्तरेषु योजयेयुरिति च सभासमित्या: निर्देश: । नियमसभायां वनिताशिशुक्षेमसमित्या समर्पिते आवेदनपत्रे एव  निर्देशोयं वर्तते । एन् ए हारिसस्य नेतृत्वे वर्तमानसमित्या निर्देशोयं पुरस्कृत: सभायाम् । एतादृशसंस्थासु रात्रिकालान्तरे पुरुषोद्योगस्था: नियोजनीया:इत्यपि समित्या निर्दिश्यते । इनफोसिस्   बयोकोण्   संस्थासु सेवनरतैस्सह २०१६ सेप्टम्बर्मासे समित्या चर्चा कृता । तदाधारीकृत्यैव आवेदनपत्रं सज्जीकृतमपि । किन्तु गतवर्षे सर्वकारै:स्वीकृतचरित्रपरं  निर्णयम् उल्लङ्घ्यते अयमावेदनम् । रात्रिकालोद्योगस्थानां स्त्रीणामुपरि  विद्यमाननियन्त्रणं व्याक्षिप्तमासीत् गतवर्षे सर्वकारै: उद्योगमण्डलेषु स्त्रीपुरुषसमत्वं प्रदीयादिति उद्देश्येन एव तथा एकं पदं सर्वकारै: विन्यस्तमपि ।

मातुः सम्पत् असाधुरुप्यकपत्राणां विनिमयाय प्रधानमन्त्रिणे पुत्राणाम् आवेदनम्।
जयपुरम्>बन्धितात् गृहात् प्राप्तानि ९६,५०० रुप्यकस्य असाधुरुप्यकपत्राणां विनिमयाय साहाय्यम् अभ्यर्थ्य अनाथबालकानाम् आवेदनं प्रधानमन्त्रिणे प्रदत्तम्। कोट्टा जिल्लायां सरावाडा ग्रामे मृतायाः मातुः उपधानात् रुप्यकाणि प्राप्तानि।
 मातापित्रोः मरणानन्तरं बान्धवैः तिरस्कृतान् बालान् कोट्टायां सर्वकारस्य अनाथकेन्द्रे ग्रामीणाः अनयन्। अस्मिन् मासस्य सप्तमे दिने जेष्ठे बालके गृहस्य उद्घाटनं कृते सति रुप्यकाणि प्राप्तानि। पूर्णतया सहस्र पञ्चशतानां पत्राणि आसन्।
विनिमयाय रिसर्ववित्तकोशाय आवेदनं दत्तं चेदपि किमपि फलं नासीत्   अत एव प्रधानमन्त्रिणः साहाय्याय पत्रं प्रेषितम्।
Episode 39 - Sanskrit News
 Bhadra P Varma Class VII Kendiya Vidyalaya, AFS Akkulam, Thiruvanandapuram, Kerala.

Tuesday, March 28, 2017

 मलप्पुरम् उपनिर्वाचनव्यग्रतायाम् , स्थानाशिनः नव।
मलप्पुरम् > केरले मलप्पुरं लोकसभानियोजकक्षेत्रे उपनिर्वाचनव्यग्रता आरब्धा। ई. अहम्मदवर्यस्य निर्याणेन प्रख्यापिते उपनिर्वाचने नामनिर्देशपत्रिकाणां सूक्ष्मपरिशोधनायां समाप्तायां नवानां स्थानाशिनां पत्रिकाः  अङ्गीकृताः।
      तत्र त्रयः प्रमुखाः वर्तन्ते। यू डि एफ् दलीयः मुस्लींलीग् दलप्रतिनिधिः पी के कुञ्ञालिक्कुट्टिः , एल् डि एफ्  सख्यस्य सि पि एम् प्रतिनिधिः एम् बि फैसलः , एन् डि ए सख्यप्रतिनिधिः भाजपादलीयः एन् श्रीप्रकाशश्च परस्परं स्पर्धिष्यमाणाः प्रमुखाः।

     एप्रिल् मासस्य द्वादशे दिनाङ्के एव निर्वाचनं भविष्यति।
सन्तोष् ट्रोफी वंगेन प्राप्तम्।
पनजी> एकसप्ततितमः सन्तोष् ट्रोफी नामकः पादकन्दुकक्रीडाविजयस्तम्भः वंगराज्येन प्राप्तः। प्रतियोगिनं गोवादलं प्रत्युत्तररहितेन एकेनैव कन्दुकलक्ष्येन पराजित्य विजयस्तम्भे वंगदलस्य  द्वात्रिंशत्तमं चुम्बनार्पणम्! निश्चिते समये दलद्वयेनापि विना लक्ष्यकन्दुकं समस्थितौ जाते स्पर्धा अधिकसमयं समुपगता। मत्सरसमापनाय एकनिमिषे अवशिष्टे मन्वीरसिंहस्य लक्ष्यकन्दुकेन वंगराज्यं विजयतीरं संप्राप।

Kanakadharayajnam


Kanaka Dhara Sthothram is re-recited for all of us at the temple of Lakshmy Pathy, with the current successor of the blessed fortunes from family of Swarnath Mana, decorating 'Agrasthanam'.  Successors of Pazhoor Mana, the family of Sree Sankara's maternal uncles, Thalayattumpilly and Kapilly Manas the only 2 out of 10 Namboothiri families now existing at Kalady, also are participating.
A chosen group of 32 Archakas representing 32 years of life of Sankara will be reciting the Kanaka Dhara Sthothram with due 'vruthasudhi' and 'thantric nistha'.  Devotees could get the Kanaka Dhara Sthothram recited in their name and nakshatra before merciful Thrikaladyappan - Kula Deva of Adi Sankara.  The Thanthri for the Yajnam would be Brahmasree Avanaparambu Pradeep Namboothiripad.  

A talisman of Kanaka Dhara Yanthra or Elass will be delivered as prasadam marking your fortunate participation.  Those who already participated in the Yajnam of 2005 were offered a Punarpooja of their Yanthra after two years and can get it done during this time.  The Yanthra is made as per the Yanthra Vidhi instructions of Kanipayyoor Namboothiripad and as per Kerala thantric rituals.  Keeping of the Yanthra in the pooja room / place of business with dhooma (agarbathi) and neyvilakku (ghee lamp) on Fridays are considered best for the enhancing of powers of the Yanthra.        

This year Kanaka Dhara Yajnam is being concluded on the Akshaya Tridiya Day, the best time of the year to get blessed Gold.  The Crystal charged with Kanaka Dhara Sthothram chants covered with Gold is called the Golden Amalka and is available for those blessed devotees.  One could wear this as a locket in their chain or can keep in the pooja room.
Your presence and darshan of the unique holy event, hearing of the hymns and darshan of merciful Thrikaladyappan, Sri Krishna is the greatest of fortune and punyam. All are invited to have blessings of fortune of this Kanakadhara.

Monday, March 27, 2017

संस्कृताध्ययनेन वार्धाक्यं विस्मृत्य अनन्तपुरी।
अनन्तपुरी > केरळेषु अनन्तपुर्यां प्रचालिते संस्कृतभारत्याः जनपदस्तरीयवार्षिकमेलने प्रमाणपत्र वितरण सन्दर्भः आसीत् अयं मोदस्य निमेषः। संस्कृतभारत्याः पत्रालयशिक्षणे वृद्धजनाः बहवः सामोदं परीक्षां लिखितवन्तः। उत्तीर्णनां कृते केरलभाषा इन्स्टिट्यूट् संस्थायाः उप-निदेशकेन डॉ के एन् जयकृणन् महोदयेन प्रमाणपत्राणि वितीर्णानि। गृहिण्यः, कर्मकराः उद्योगिनः निवृत्ताः यून वृद्धभेदंविना बहवः जनाः इदानीं पत्रालयशिक्षणद्वारा संस्कृत-भाषाध्ययनं सम्पादयन्ति। कामपि भेदभावनां विना सर्वेषां संस्कृतपठनं  सुसाध्यं इति एतत् प्रमाणीक्रियन्ते इति आमुखभाषाणे डॉ ई एन्‌ ईश्वरन् अवदत्। संस्कृतभारत्याः शिक्षण प्रमुखः तथा सम्प्रतिवार्ता पत्रिकायाः सम्पादक-समित्यङ्गं च भवति एषः।

Sunday, March 26, 2017

सुरक्षा भीषां  प्रतिरोद्धुं भारत-अमेरिका सौहृदं दृढं जायते।
वाषिड्टण् > सुरक्षा क्षेत्रे भारत-अमेरिका सौहृदं दृढं जायते।भीकरकार्याणि तथा समुद्रेण आगताः भीषाः च प्रतिरोद्धुं द्वयोः राष्ट्रयोः मध्ये धारणा सञ्जाता। भारतस्य राष्ट्रीयसुरक्षा उपदेष्टा अजित् डोवेल् अमेरिकायाः उन्नतप्रतिरोध कार्यकर्तृभिः जातायां चर्चायाम् अस्ति निर्णयम्। चर्चां इयम् अतीव फलप्रदमासीदिति भारतस्य प्रतिनिधः अवदत्। राष्ट्रपतेः डोणाल्ट् ट्रंपस्य शासनकाले द्वतीयवारमस्ति डोवलस्य अमेरिका सन्दर्शनम्।भारतस्य आर्थिकपरिष्काराः तथा पद्धत्यः चर्चायाम् आगताः इति सूचना अस्ति। भारतस्य विकासशीलौ आर्थिकस्थितौ अमेरिकायाः रुचिः चर्चायाम् अस्यां व्यक्तीकृतम्।


छात्र आरक्षकयोजना अधिकं विद्यालयेषु आयोजयिष्यते - केरलस्य मुख्यमन्त्री ।
अनन्तपुरी> केरलेषु विद्यालयेषु आयोजिता छात्रारक्षकयोजना [Students Police Cadet project]आगामिनि संवत्सरे अधिकं विद्यालयेषु व्यापयिष्यते इति मुख्यमनत्रिणा पिणरायि विजयेन प्रोक्तम्। छात्रारक्षकाणां राज्यस्तरीयशिबिरस्य समापनसम्मेलनम् उद्घाटनं कुर्वन् भाषमाणः आसीत् मुख्यमन्त्री।
     अस्याः योजनायाः गुणफलानि यावच्छक्यं छात्रेषु प्रापयितुमेव लक्ष्यः। इदानीं ५७४ विद्यालयैः ५०,००० आरक्षकावरजाः अनया योजनया परिशीलनं प्राप्तवन्तः सन्ति। देशाय स्वास्थ्यसम्पूर्णा प्रवर्तनक्षमा च परम्परा आवश्यकी, तदेव एतादृशी योजना लक्ष्यीकरोति।
 एस् एस् एल् सि -गणित परीक्षा निरस्ता , पुनः  ३०तमे दिनाङ्के। 
अनन्तपुरी > गते विंशद्दिनाङ्के संवृत्ता केरलस्य दशमकक्ष्यायाः गणितमूल्यनिर्णयः सर्वकारेण निरस्ता। न केवलं प्रश्नपत्रिकायाः प्रामाण्यराहित्यं किन्तु प्रश्नपत्रिकानिर्माणे संवृत्तः व्यतिक्रमश्च परीक्षानिरासस्य हेतुः भवति।
    प्रश्नपत्रिकानिर्माणाय उत्तरदायित्वं विहितः अध्यापकः स्वसुहृदः अध्यापकात् प्रश्नान् स्वीकृतवान्। स सुहृदपि मलबार् एज्यूक्केषन् एजन्सि इति संस्थया प्रसिद्धीकृतस्य मार्गदर्शकग्रन्थस्य कृते अपि एतान् प्रश्नान् दत्तवानासीत्। किञ्च एते प्रश्नाः कस्यांचित् वार्तापत्रिकायामपि दृष्टाः। अतः प्रश्नपरिस्रवणमभवदिति कारणेन कारिता परीक्षा निरस्ता।


सन्तोष् ट्रोफी - वंग-गोवा अन्तिमस्पर्धा अद्य। 
पनजी >एकसप्ततितमायाः सन्तोष् ट्रोफि पादकन्दुकक्रीडायाः अन्तिमचरणस्पर्धायाम् अद्य वंगराज्यं गोवाराज्येन सह स्पर्धिष्यते। पनजिसमीपे जि एम् जि बोम्बालिन् क्रीडाङ्कणे सायं षड्वादने स्पर्धा भविष्यति।
      वंगः इतःपर्यन्तम् एकत्रिंशद्वारं विजेता अभवत्। द्वादशसु अन्तिमस्पर्धासु पराजितश्च। पञ्चवारं प्राप्तकिरीटं गोवादलं सप्तवारं द्वितीयस्थानम् अलङ्कृतवत्।

Saturday, March 25, 2017

सर्वकारकार्यकर्तॄणां समाजमाध्यमेषु हस्ताक्षेपे तीव्रं नियन्त्रणम्।
तिरुवनन्तपुरम्>समाजमाध्यमेषु हस्ताक्षेपे सर्वकारकार्यकरतॄणां नियन्त्रणम्। सर्वकार नीतिषु अनुमतिं विना अभिप्रायप्रकटनं न कुर्यात्। निर्देशस्सास्य लंघने वर्य कार्यकर्तारः दण्डनादिकं स्वीकुर्युः। नो चेत् तत् गुरुतरः प्रमादः भवेदिति शासनपरिष्करणविभागेन विज्ञापितम्।
 यु डी एफ् सर्वकारस्य शासनकाले अपि समाजमाध्यमेषु मतिप्रकटनाय रोधनं कृतमासीत्। साहित्यकृतयः अपि न कुर्यादिति निर्देशे बहु विमर्शाः आगताः आसन्।


लघुजीवन-व्ययेन भारते चत्वारि नगराणि।
नवदिल्यां सुप्रभातम्।
नव दिल्ली > विश्वस्य नगरेषु लघु जीविका व्ययेन चिनुतेषु नगर दशमेषु भारतरत् चत्वारि नगराणि। बंगलूरु (तृतीय स्थाने) चेन्नै (षष्ट) मुंबै(सप्तम) नव दिल्ली (दशम) इति पट्टिकायां प्रकाशितम्। 'इक्कणोमिक् इन्ट लिजन्स् यूणिट्ट् (ElU) नाम समित्या एव पट्टिका प्रकाशिता । कसख्-स्थानराष्ट्रस्य अल्माट्टी एव प्रथम स्थाने विराजते। नैजीरियाः लोगोस् द्वितीय स्थानमावहति सिंगपूर् एव अधिक -जीवनव्यय-युक्तं नगरम् । होङ्कोङ् सुरिकि च द्वितीयतृतीय स्थानयोः तिष्ठतः ।

Friday, March 24, 2017

ब्रिट्टीष पारलमेण्ड् मन्दिरं प्रति भीकराक्रमणम्। चत्वारः मृताः। भीकरः अग्निगोलेन हतः।
लण्डन्> ह्यः सायं ब्रिट्टन् राष्ट्रं प्रकम्बयन् पारलमेण्ड् मन्दिरं प्रति शक्तं भीकराक्रमणम् अभवत्। आक्रमणे तस्मिन् भीकरेण सह चत्वारः हताः। त्रय आरक्षजनैः सह विंशतिजनाः व्रणबाधिताः अभवन्।
 ह्यः सायं चत्वारिशत् निमेषाधिक द्विवादने आसीत् भीकराक्रमणस्य प्रारंभम्। अतिशीघ्रम् आगतं एकं कारयानं पारलमेण्ड् मन्दिरस्य पार्श्वे वर्तमाने वेस्ट् मिनिस्टर सेतौ चलतः जनान् ताडयित्वा पारलमेण्ड् मन्दिरस्य कवाटम् अताडयत्।पुनः यानमवरुह्य मन्दरं धावितं भीकरं आरक्षकाः अरोधयन्। सः आरक्षकं कुठारेण अपातयत्।तदा अन्यः आरक्षकः तं अग्निगोलेन अपातयत्। पारलमेण्ड् मन्दिरे तदानीं सभाद्वययोः सम्मेलनं चलद् आसीत् ।

प्रपञ्चरहस्यमधिकृत्य केरलीयशास्त्रज्ञस्य नूतनं भारतीयदर्शनम्। 
कोच्ची > प्रपञ्चस्य आधारनिगूढताः अधिकृत्य भारतीयं दार्शनिकपारम्पर्यम् उपपाद्य केनचन केरलीयशास्त्रज्ञेन उपस्थापितं नूतनं दर्शनं शास्त्रलोके चर्च्यते। प्रसिद्धः कैरलीसाहित्यकारः तथा विख्यातशास्त्रज्ञः सि. राधाकृष्णः भवति अस्य नूतनदर्शनस्य उपज्ञाता।
    एतदधिकृत्य प्री स्पेस् टैम् जेर्णल् (pre- space time journal) नामकमासिकीद्वारा राधाकृष्णेन तस्य पुत्रेण के आर् गोपालेन च प्रसिद्धीकृतं अव्यक्तः दि फाब्रिक् ओफ् स्पेस् (Avyaktah the fabrics of space) नामकं लेखनं पठनार्हमिति केरला शास्त्र-साङ्केतिक सङ्घस्य(Kerala Science And Technology society) धुरन्धरैः उक्तम्।
     द्रव्यम् आधारीकृत्य प्रपञ्चं व्याख्यायमानं साधारणं भौतिकशास्त्रदर्शनात् व्यतिरिच्य स्पेस् अथवा स्थानम् इति सङ्कल्पनम् आश्रित्य एव सि राधाकृष्णः स्वदर्शनमवतारयति। स्थल-काल-द्रव्य-ऊर्जादीन् आश्रियमानानि इदानीन्तनतत्वशास्त्राणि एतद्दर्शनं परिवर्तयति।
  अव्यक्तादीनि भूतानि
   व्यक्तमध्यानि भारत।
   अव्यक्तनिधनान्येव
   तत्र का परिदेवना।। इति भगवद्गीताश्लोक एव आत्मानम् एतादृशीं चिन्ताधारामनयदिति तेनोक्तम्।

क्रूरकृत्येषु दण्ड्यमानानाम् आजीवनान्तरोध: भवेत् ।
नवदिल्ली > क्रूरकृत्येषु  अत्याचारेषु वा दण्डितानां नेतृणां निर्वाचनेभ्य:आजीवनान्तनिरोध: कल्पनीय: इति निर्वाचनसमित्या  परमोन्नतनीतिपीठस्य पुरत:केस्  समर्पितम् । एतस्मिन् विषये भी जे पी नेत्रा अश्विनी उपाध्यायेन दत्तायां सामान्यतात्पर्यहरजी मध्ये एव समित्यापि स्वीयाभिमतं व्यक्तीकृत्य सत्यवाड्मूलं दत्तम् । 

Thursday, March 23, 2017

सि बि एस् सि परीक्षासंविधानेषु  एकीकृता व्यवस्था भविष्यति।
नवदिल्ली > नूतन संवत्सरादारभ्य (२०१७-१८) केन्द्रीय माध्यमिक शिक्षा आयोगास्य (CBSE) परीक्षा संविधानेषु परिष्कारः भविष्यति। षष्टकक्ष्यातः आरभ्य नवम कक्ष्या पर्यन्तं एकीकृत-मूल्यनिर्णयरीतिः आयोक्ष्यते। अध्ययन संवत्सरं द्विधा विभज्य अर्धवार्षिक वार्षिक परीक्षा इति रूपेण प्रचाल्यते । दशम कक्ष्यायाः परीक्षायाम् आत्मविश्वासेन अभिमुखीकर्तुमुद्दिश्य भवति अयं परिवर्तनम्  इति आयोगस्य अध्यक्षेण आर् के चतुर्वेदिना उक्तम्। इतःपर्यन्तं सी बी एस् ई प्रणाली उपयुज्यते चेदपि विद्यालयाधिकारिणः स्वेच्छाया परीक्षां कुर्वन्तः आसन् । दशाङ्कानां समयबन्धितया परीक्षा (Terminal Evaluation)  अपि स्यात्। A1स्थानात् (91-100) E (35तः अधः) ग्रेड् पर्यन्तं भवति मूल्याङ्कन-सूची। २०१८ तमस्य परीक्षायां नूतन संविधानस्य प्रकाशात्मक फलानि द्रष्टुं शक्यते इति च चतुर्वेदीमहोदयेन उक्तम्।

Wednesday, March 22, 2017

शास्त्रगणित-स्पर्धायां भारतवंशजा सम्मानिता ।
वाषिङ्टण्> अमेरिक्कायां सम्पन्नायां शास्त्रगणित स्पर्धायां भारतवंशजा बालिका सार्द्ध द्विलक्षं डोलर्धनेन [पञ्चषष्टिलक्षाधिकैककोटि रूप्यकैः ] पुरस्कृता। मस्तिष्काघातेन रोगबाधया वा न्यूरोण् इत्यस्य संभूतं मरणं निवारयितुं कृताय गवेषणाय एव न्यूजेष़्सीस्था  इन्द्राणी दास्[१७ ] उन्नतपुरस्कारं प्राप्तवती ।  शास्त्रप्रतिभाणां चयनाय आयोजितेषु वार्षिकशास्त्रकौशलान्वेषणपरस्कारेषु आदिमेषु दशपुरस्कारेषु चतुरः पुरस्कारान् भारतीयवंशजा : छात्रा: एव स्वायत्तीकृतवन्त: I सङ्गणकयन्त्रप्रक्रमसम्बन्धिनः गणितग्राफ्सिद्धान्तस्य विकासाय एव इन्त्यानादेशस्थ: अर्जुन् रमणिः [१८] तृतीयस्थानेन सार्धलक्षडोलरमितेन पुरस्कारधनेन पुरस्कृतः । न्यूयोर्क् देशस्था अर्चना वर्मा [१७ ] सौरोर्जगवेषणविषये पञ्चमस्थानेन नवतिसहस्रं डोलर्मितेन धनेन पुरस्कृता। प्रतीक् नायिडुः [१७ ] अर्बुदं पारम्पर्यगुणघटकं च अधिकृत्य पठनसहायिने तंत्राम्शाय सप्तमस्थानेन सप्ततिसहस्रं डोलर्मितेन धनेन पुरस्कृतः । मलेरिया चिकित्सामधिकृत्य कृतपठना वृन्दा मदन् [१७ ] नवमस्थानेन पञ्चाशत् सहस्रं  डोलर्मितेन धनेन पुरस्कृता। अमेरिक्कायां सप्तशताधिकसहस्रं वरिष्ठविद्यालयीयछात्रा: एव अस्यां स्पर्धायां भागभाञ्जः आसन् ।

निर्माणे स्थितः सेतुः पतितश्च। हन्त! कर्मकराः रक्षां प्राप्तवन्तः I
रणाकुलं जिल्लायां मुलवुकाट् प्रदेशे निर्माणे स्थितः सेतुः भग्न : अधः पतितश्च। पिष़ल - मूलंपिल्लिसम्बन्धिसेतुरयं । सायं पञ्चवादने एव निर्माणे स्थितस्य सेतोः एकः स्तंभ : अधः पतितः । सेतुनिर्मातृषु  कर्मकरेषु चायपानार्थं गतेषु एव इयं दुर्घटना सम्पन्ना इत्यतः महती विपत्तिः न जाता। अस्मिन् समये सेतुस्थः वैद्युतिक: नद्यां कूर्दित्वा  स्वयं रक्षति स्म। एतस्याः दुर्घटनायाः कारणं अव्यक्तमेव। निर्माणसभायाः आश्रयत्वेन षडशीतिकोटि रूप्यकाणां निर्णयेन च समाप्तप्रायः सेतु: एव पतितः आसीत् । कटमक्कटि द्वीपवासिनां चिरकालस्वप्नः आसीत् एषः सेतुः।

रुप्यकपत्राणां विनिमयम्- सर्वकाराय रिसर्ववित्तकोशाय च उच्चतरन्यायालयस्यस्य पत्रिका।
नवदेहली- असाधूनां रुप्यकपत्राणां विनिमयाय डिसंबर त्रिंशत् दिनाड्कात् परं अनुमतिनिषेधाय केन्द्रसर्वकारः तथा रिसर्ववित्तकोशश्च विशदीकरणं दातव्यमिति उच्चतरन्यायालयः।
असाधूनां सहस्र पञ्चशत रुप्यकपत्राणां विनिमयाय डिसंबर त्रिंशत् दिनाड्कात् परं केन्द्रसर्वकारः अनुमतिः न अदात्। रुप्यकपत्राणां विनिमयाय  मार्च् ३१ दिनाड्कपर्यन्तम् अवकाशः अस्तीति प्रधानसचिवेन पूर्वम् उक्तमासीत्।प्रधानसचिवेन उद्घोषिते प्रस्तावे ईदृशं व्यतिचलनं न समीचीनमिति न्यायालयः अवदत्।
 मुख्यन्यायाधिपः जे एस् खेहार निवेदनोपरि निर्देशः अयच्छत्।

मेघालये अध्ययनविघ्निताः एकलक्षं बालकाः
 षिल्लोङ् - मेघालयराज्ये अध्ययनविघ्निताः विद्यालयाप्रविष्टाश्च एकलक्षं बालकाः सन्तीति राज्य शिक्षामन्त्री डबोरा सि मनाक् उक्तवान्। गते संवत्सरचतुष्टये राज्यस्य एकादशेषु जनपदेषु बालकाः बालिकाश्च सहिताः ९७,०८९ छात्राः स्तम्भिताध्येताः वर्तन्ते। गार्हिकसम्पद्समस्याः सर्वकारविद्यालयेषु भौतिकसुविधाभावश्च अस्य कारणमिति सूच्यते।

वार्तामुक्तकानि
राञ्ची - भारत-आस्त्रेलिययोः तृतीया निकषस्पर्धा समस्थितिं प्राप्ता। भारताय युगतशतकप्राप्तः चेतेश्वरपूजारा वरिष्ठक्रीडकः अभवत्।

 गोवा - सन्तोष् ट्रोफी पादकन्दुकस्पर्धायाः गुरुवासरे प्रवर्तमाने  द्वितीये उपान्त्यचक्रे  केरलं गोवया सह स्पर्धिष्यते।

 चेन्नै - तमिल्नाट् राज्ये कटलूर् प्रदेशे  पुरुषरन्ध्रशुचीकरणाय.  उद्युक्ताः  त्रयः मलिनकुल्याशुचीकरणकर्मकराः मृताः। पञ्चदशपादपरिमिते गर्ते अवतीर्णाः एते त्रयः विषवायुश्वसनेन एव यमपुरिं प्राप्ताः ।


Episode 38- Sanskrit News
V Vyshnav, Std.7, St. Francis U P School, Amballooor, Ernakulam, Kerala.
>

Tuesday, March 21, 2017

कणिका परीक्षणशालायै अनुज्ञा निरस्ता। 
चेनै >केरलसीमासमीपे तमिल् नाट् राज्ये तेनिप्रदेशे सिद्धतां प्राप्यमाणायाः कणिकापरीक्षणशालायाः कृते केन्द्रपरिस्थितिमन्त्रालयेन दत्ता प्रवर्तनानुमतिः राष्ट्रिय हरितन्यायासनस्य  चेन्नैपीठेन निरस्ता।
      परीक्षणाय पारिस्थितिकान्वीक्षणं कृतवतः नियोजितसंस्थायाः आवेदनानि न्यायासनेन नाङ्गीकृतानि। अङ्गीकारयुक्तया नूतनसंस्थया  अन्वीक्षणं कारयितव्यमिति न्याया.  पि ज्योतिमणि वर्यस्य अध्यक्षत्वेन नीतिपीठेन निर्दिष्टम्।


भारतीयमहिलाबैङ्कस्य विलयः
    महिलाभ्यः सरलसुलभबैंक सौविध्यमुद्दिश्य प्रशासनेन भारतीयमहिलाबैंकस्य स्टेटबैंकआफइंडिया इत्यस्मिन् समावेशः अनुमतः । अनुमीयते यदनेन महिलाभ्यः बैंकसौविध्य प्रदानाय साहाय्यं भविष्यति।

मणिपुरे भाजपादलेन बहुमतं प्रामाणीकृतम्
   मणिपुरविधानसभायां मुख्यमंत्रिणा बिरेनसिंहेन बहुमतं प्रामाणीकृतम् । भाजपासंयुत्या कांग्रेसदलस्येकं विधायकं समेत्य द्वात्रिंशत् विधायकानां समर्थनमधिगतम् । प्रधानमन्त्रिणः आर्थिकगतिरोधस्य समापनोद्देश्यं पूर्णतां गतम् । अपि च राज्यस्य  विकासपथि नूतन पदक्षेपः समुत्थापितः |


उत्तरप्रदेशे सम्पत्तेः विवरणप्रकरणे योगिनः वक्तव्यम् 
   उत्तरप्रदेशस्य नूतनमुख्यमंत्रिणः योगी-आदित्यनाथस्य निर्देशानुसारेण मंत्रिभिः सह अधिकारिभिः अपि संपत्तेः विवरणं प्रदातव्यमस्ति । अधिकारिभिः सह संजातोपवेशने मुख्यमन्त्रिणा विधिव्यवस्थायाः सुदृढीकरणं प्राशासनिकनियुक्तिषु पारदर्शिता आरक्षि-प्रशासने राजनीतिकव्यवधानस्य समापनं शीर्ष-प्राथमिकतारूपेण प्रतिपादितम् |


उत्तराखण्डस्य मुख्यमन्त्रिणः प्राथमिकताः 
   उत्तराखण्डस्य मुख्यमन्त्रिणा त्रिवेन्द्ररावतेन भणितं यत् पर्वतेभ्यः पलायनमवरोधयितुं  पिहितोद्योगानाम् प्रारम्भः विधातव्यः| कुमाऊँगढ़वालयोर्मिथः सुदृढसम्पर्कस्यावश्यकता विद्यते तदर्थं च  पूर्वस्थापितायां  विधिव्यवस्थायाम् परिवर्तनमपि करणीयम्  ।


महाराष्‍ट्रे चिकित्सकानां सामूहिकावकाशः
  मुंबईं समेत्य महाराष्ट्रस्य विविधक्षेत्रेषु  सोमवारे प्राशासनिकचिकित्सालयानां चिकित्सकैः स्वीय सहकर्मिणामुपरि दुराचारं विरुद्ध्य सामूहिकावकाशः कृतः, येन राज्‍ये रोगिणां समस्‍यायाः संवर्धिताः |
आभारतं अप्राप्तकार्यरताः अभियान्त्रिकज्ञाः षष्ठि प्रतिशतम्।
 नवदेहली> राष्ट्रे प्रतिसंवत्सरं अभियान्त्रिक स्नातकोत्तीर्णेषु षष्टि प्रतिशतं अप्राप्तकर्यरताः सन्ति इति प्राविधिकशिक्षाविभागस्य सूचना। प्रति संवत्सरं अष्ट लक्षं छात्राः विविधेभ्यः प्राविधिकमहाविद्यालयेभ्यः बहिरागच्छन्ति। तेषु पञ्च लक्षं छात्राणां कार्यमेव न लभ्यते। एवं प्रति संवत्सरं विंशति लक्षं कर्यदिनानि राष्ट्रस्य नष्टं भवति।
प्राविधिकमहाविद्यालयानां मूल्यच्युतिः परिहर्तुं केन्द्रसर्वकारः प्रयत्नम् आरभत।तानि-
*२००८ जनवरि आरभ्य आराष्ट्रम् एक एव प्रवेशनपरीक्षा।
* शिक्षकाणां कृते वार्षिकप्रशिक्षणम्। न करोति चेत् संस्थायाः अड्गीकारः नष्टः भविष्यति।
*प्रतिसंवत्सरं पाठ्यक्रमस्य नवीकरणम्।
*छात्राणाम् अनिवार्यप्रशिक्षणम्।
*राष्ट्रीय परीक्षा सेवा द्वारा प्रवेशनपरीक्षा स्यात्। परीक्षायाः नाम स्यात् एन इ इ टी ऐ। नीट् परीक्षा अपि एषा संस्था एव करोति।
* प्रथमा परीक्षा २०१७ डिसंबर मासे अथवा २०१८ जनवरि मासे वा।
२०२२ तमेन प्राविधिकमहाविद्यालयेषु अर्धानां कृते राष्ट्रीय अड्गीकारपरिषदा अड्गीकारः दास्यति।
* छात्राणाम् स्तरोन्नतिः न भविष्यति चेत् संस्थायाः अड्गीकारः नष्टः भविष्यति।

भारते विद्यमाना: २३ विश्वविद्यालयाः व्याजा:, अधिकाश्च प्रवर्तते देहल्याम् ।।
नवदेहली> भारते प्रवर्तमानासु तन्त्रयन्त्रसाड्केतिककलाशालासु अधिका: अपि व्याजा: । देहल्यामेव ६६ कलालयानाम् अनुमति: नास्ति । साड्केतिककलालयेषु २७९अपि व्याजा:। बिरुददानाय एतेषाम् अधिकार: न भवति । इत: स्वीक्रियमाणबिरुदस्यापि मूल्यं केवलं पत्रमात्रं स्यात् । इतोपि २३ व्याज-विश्वविद्यालयेषु  ७ देहल्यामेव प्रवर्तते। गतमासे यु जी सी तथा ए ऐ सी टी च तासां व्याजानां  तेषाम् नामानि अन्तर्जालशृड्खलासु  प्रसिद्धीकृतवन्त:। तेषां विशदांशानि  तत्तद्राज्याणि च सूचितानि इति अधिकारिभि: व्यक्तीकृतम् । तेलड्काना पश्चियबड्गाल: उत्तरप्रदेश: महाराष्ट्रा एतेष्वपि व्याजविश्वविद्यालयाः न विरला:। आगामिनी संवत्सरे एतेषु प्रवेशनं न दीयादिति एतेभ्य: ए ऐ सी टी ना निर्देशोपि दत्त:। प्रवेशनं एतेषु  निषिद्धमिति संसूच्य पत्रमाध्यमेषु  च वार्ता: दत्ता:। व्याजविश्वविद्यालयानां प्रवर्तनानि आधारीकृत्य अन्वेषणं कृत्वा विधिनिर्णयाय  राज्याणां कृते निर्देश: दत्त: इति मानवशेषिविकसनमन्त्रालयेन राज्यसभायां व्यक्तीकृतम् ।

Monday, March 20, 2017

 उत्तरप्रदेशमन्त्रिमण्डलस्य शपथग्रहणसमारोहः
भाजपादलस्य योगी आदित्‍यनाथ: लखनऊ नगरे  कांशीरामस्‍मृत्युवने समायोजिते शपथग्रहणसमारोहे  उत्‍तरप्रदेशस्य मुख्‍यमंत्री पदस्य गोपनीयतायै प्रतिज्ञापितः । राज्‍यपालेन रामनाईकेन तस्मै पदगोपनीयतायाः शपथं प्रतिज्ञापितम् । दलस्य प्रदेशाध्‍यक्षः केशवप्रसादमौर्यः राष्‍ट्रीयोपाध्‍यक्षः दिनेशशर्मा च उपमुख्‍यमन्त्रित्वेन शपथवचनं स्वीकृतवन्तौ । स्रोतोभिः विज्ञापितं यत् अनेन सहैव द्वाविंशतिः मन्त्रिमण्डलस्तरीय नवस्वतन्त्र त्रयोदशराज्यमन्त्रिभिश्च शपथवचनमभिस्वीकृतम् ।