OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, February 22, 2017

चलनचित्रम् 'इति वार्ताः'

विजय् मल्यां भारताय दीयते- ब्रिट्टन्। आधारपत्राणि अपृच्छत्।
नवदेहली>नवसहस्रकोटि रुप्यकाणां र्णभारेण भारतात् पलायितं विवाद व्यवसायिं विजय् मल्यां भारताय दातुं सन्नद्धः इति ब्रिट्टन् राष्ट्रः।मल्या संबन्धि पत्राणि दातव्यानि इति सभारतं प्रति ब्रिट्टन् अपृच्छत्।धनदातॄन् अर्थालयान् वञ्चयित्वा २०१६ मार्च् मासे मल्या भारतात् अपलाययत्।
  भारत यूके परस्पर नियम सामान्य रीति(MLAT)भागत्वेन मल्यां भारतं आनयनं कार्यं इति इति निर्देशेन एण्डोर्स्मेण्ट् डयरक्ट्रेट्(ED)मुम्बाई विशिष्ट न्यायालये आवेदनं असमर्पयत्।न्यायालयेन अस्य अड्गीकारः अदात्।
 ब्रिट्टन् राष्ट्रात् पञ्च अड्गप्रतिनिधयः अस्मिन् विषये ह्यः अद्य च नवदेहल्यां चर्चांम् अनयन्।भारतस्य गृह नियम सचिवालय प्रतिनिधयः सीबीई इटी प्रतिनिधयः च चर्चायां भागम् अभजन्।
गत नवंबरमासे यूके प्रधानसचिवस्य तेरेसा मे महोदयस्य भारतागमनवेलायां अस्मिन् विषये चर्चां कर्तुं निर्णितमासीत्।मल्या सह षष्ठि जनान् दातव्यमिति भारतेन वाञ्चितमासीत्।भारतात् सप्तदशजनान् दातव्यमिति ब्रिट्टन् राष्ट्रेणापि निर्दिष्टमासीत्।

शबरिगिरिं महिलाप्रवेशः - निर्णयः शासनसंविधानपीठेन।
नवदिल्ली> दक्षिणभारते प्रशस्तं तीर्थाटनस्थानभूतं शबरिगिरिं महिनानां प्रवेशाय अनुज्ञा दातव्या न वेति विषये परमोन्नतनीतिपीठस्य शासनसंविधानविभागेन निर्णयः करिष्यतीति न्याया.दीपक् मिश्रा वर्यस्य आध्यक्ष्ये वर्तमानेन त्र्यङ्गनीतिपीठेन उक्तम्।
     शबरिगिरौ धर्मशास्तृसन्निधाने दशतः आरभ्य षष्टिवयःपर्यन्तानां महिलाजनानां प्रवेशः आचारानुष्ठानरीतिमनुसृत्य इदानीं निषिद्ध अस्ति। किन्तु भारतशासनानुसृतं वैयक्तिकस्वातन्त्र्यं पूर्वोक्तानां भक्तानामपि अधिकारः इति काचन याचिका अस्ति। तथा शबरिगितीर्थाटकानां अधिकारः संरक्षणीय इति प्रतिवादश्चास्ति। शासनानुसृतं वैयक्तिकस्वातन्त्र्यं आचारानुष्ठानैः तरणं कर्तुं शक्यते वेति शोधनीयमिति राज्यसर्वकारेणापि निर्दिष्टमस्ति। एवं स्थिते सति विषयः शासनसंविधानपीठेनैव निर्णेतव्य इति परमोच्चन्यायालयेन निर्णीतः।

ट्रम्पस्य एकमासस्य व्ययः = ओबामायाः एकस्य संवत्सरस्य व्ययः
वाषिङ्टण्>यू एस् राष्ट्रस्य राष्ट्रपतिः डोणाल्ड् ट्रम्पः  जीविनव्ययः अत्यधिकः भवति। अस्य तथा कुटुम्बस्य च एकस्य मासस्य यात्राव्ययः ६५ कोटि रुप्यकाणि अभवत्। किन्तु भूतपूर्वराष्ट्रपतेः एकस्य संवत्सरस्य यात्राव्यस्य तुल्यः एव। ट्रम्पं विहाय तस्य पुत्रस्य वाणिज्यसंबन्धयात्रायाः व्ययः अपि वैट्हौस् द्वारा प्रचलति इति श्रूयते।



Episode 34- Sanskrit News
Fathima Mundeth, Std 8, Brahmanandodayam HS, Kalady, Ernakulam, Kerala.

Tuesday, February 21, 2017

 भारते विनिमयाय सहस्र कोटि रूप्यकाणां व्याजरूप्यक पत्राणि
 नव दिल्ली > भारतेषु निलीय विनिमयाय सहस्रकोटि रूप्यकाणां व्याजपत्ररूप्यकाणि पाकिस्थाने सज्जीकृतानि। रावल्पिण्ड्यां एव व्याजधनस्य मुद्रणं कृतम् । विविधानां चारकर्मकराणां विभागेन सह व्याजरुप्यक पत्राणां विनिमयः उद्दिश्यते इति भारतस्य बौद्धिक प्रमुखानां (IB)उल्लेखः वर्तते। व्याज रूप्यकद्वारा ग्रहीतौ अमानुल्ला खालिद् इत्येतौ प्रति कृते प्रतिभाषणे एव अभिज्ञानं लब्धम्।
व्याज मुद्रापत्राणि रावल्पिण्टीतः दुबाय् आनयति। ततः बंल्लादेशं ततः भारतं च । एतदर्थं पाकिस्थानस्य 'विसा' उपयुज्यते। एतदधिकृत्य पश्चिमबंगालस्य आरक्षकेभ्यः निर्देशः दत्तः आसीत् । तथापि अचित प्रतिक्रिया नासीत् इति रहस्यविज्ञानकेन्द्रेण (IB) उक्तम् ।

नागालान्ट् मुख्यमन्त्री टि आर् सेलियाङ् त्यागपत्रं समर्पितवान्।
कोहिमा> नागालान्ट् राज्यस्य शासनप्रतिसन्धिः समाप्यते इति सूचयित्वा मुख्यमन्त्री टि आर् सेलियाङ् स्वस्थानम् अत्यजत्। राज्यपालेन पि बि आचार्येण त्यागपत्रं स्वीकृतमिति औद्योगिकवृत्तैः सूचितम्। राज्यस्य एकैकः लोकसभाङ्गः नेय्फु रियो आगामी मुख्यमन्त्री भवेत्।

Monday, February 20, 2017

यू पि तृतीयपादं - मतदानं प्रतिशतम्  एकषष्टिः।
लख्नौ>उत्तरप्रदेशे विधानसभानिर्वाचनस्य तृतीयसोपानं समाप्तम्। प्रतिशतम् एकषष्ट्यधिकं  मतदातारः स्वाभिमतं कृतवन्तः। एकोनसप्ततिषु मण्डलेषु आसीत् तृतीयपादे निर्वाचनं संवृत्तम्। ८२६ स्थानाशिनः स्पर्धारङ्गे आसन्।

 न्याया. अल्त्तमास् कबीर् दिवंगतः।
कोल्कोत्ता> सर्वोच्चन्यायालयस्य भूतपूर्वः मुख्यन्यायाधिपः अल्त्तमास् कबीर् निर्यातः। अष्टषष्टिवयस्कः सः वृक्करोगबाधया कोल्क्कोत्तायाम् आतुरालये चिकित्साश्रितः आसीत्।
     द्वादशोत्तर द्विसहस्रतमे संवत्सरे भारतस्य नवत्रिंशत्तमः मुख्यन्यायाधिपरूपेण नियुक्तः सः मानवाधिकार निर्वाचनादि विषयेषु नीतियुक्ताः सुप्रधानविधयः प्रकाशितवान्।



उच्चन्यायालयेषु हिन्दी भाषा तथा आन्याःप्रान्तीयभाषाः अपि उपयोक्तव्याः - विधानसभा कार्यसमितिः ।
नव दिल्ली > हिन्दीभाषा तथा आन्याः  प्रान्तीयभाषा अपि उच्यन्यायालयेषु उपयोक्तव्याः इति विधानसभासमितिना निर्दिष्टः। नीतिसंविधानस्य अनुज्ञां विना कार्यनिर्वहणाय केन्द्रसर्वकारस्य अधिकारः आस्ति इति समित्या अभिप्रेतम्। इदानीं सर्वोच्च न्यायालयेषु तथा राष्ट्रस्य २४ उच्च न्यायालयेषु च आङ्गलेय भाषायामेव विधिन्यायाः प्रस्थाप्यन्ते| कोल्कत्त, मद्रास्, गुजरात्, छत्तीस्गढ् , कर्णाटक उच्च न्यायालयेषु प्रान्तीयभाषाः उपयोक्तव्याः इति आवेदनं सर्वकाराय लब्धमासीत्। किन्तु निवेदनानि सर्वाणि सर्वोच्चन्यायालयेन निरस्थानि। भारतसंविधानस्य ३ ४८ तम विभागानुसारं उच्च न्यायालयेषु पट्टिकायं अन्तर्गतभाषायाः उपयोगाय  न्यायाधीशेन सह चर्चा न आवश्यकी।

Sunday, February 19, 2017

विश्वासमतं प्राप्य पलानीस्वामी शपथ: ग्रहीतवान् ।
चेन्नै >दशदिनानि यावत् तमिलनाडु राज्ये राजनैतिक नाटकं प्राचलत् । दीर्घ नाटकानन्तरं ई पलानीस्वामी अद्य शनिवासरे विधानसभा परिसरे विश्वासमतं प्राप्य मुख्यमन्त्री  पदस्य शपथ: ग्रहीतवान् । पूर्व  मुख्यमंत्री ओ पन्नीरसेल्वमस्य समर्थक दलै: विधानसभा त: वॉक आउट कृतं । पलानीस्वामी पक्षे १२२ विधायका: मतदानं कृतवन्त: ।
बहुमत प्राप्त्यर्थं तमिलनाडु विधानसभायां ११७ विधायकानां मत प्राप्ति अपेक्षितं भवति परञ्च पलानीस्वामी पक्षे १२२ विधायका: मतदानं कृतवन्त: । तस्मिन समये विधानसभा परिसरे विपक्षजनै: बहु उत्पात: कृत: ।

Saturday, February 18, 2017

एस् बि ऐ - एस् बि टि विलयनम् एप्रिल् मासे सम्पूर्णं भविष्यति।
अनन्तपुरी> केरळे वर्तमानाः स्टेट् बैंक् आफ् ट्रावन्कूर् [एस् बि टि] नामकाः वित्तकोशाः चत्वारः अन्ये वित्तकोशाश्च भारतीय स्टेट् बैङ्के लाययितुं पदक्षेपाःएप्रिल् मासे पूर्ण भविष्यन्ति। लयनानन्तरं कालक्रमेण केरले पञ्चानाम् अनुबन्धबैङ्कानां चतुश्शतं शाखाःपिहितव्याः भवेयुः।
    केरळे एस् बि टि संस्थायाः ८५१ शाखासु २०४परिमितानां संख्यकानां पिधानं भविष्यतीति सूच्यते। तमिल् नाट् राज्ये ५९ संख्यकानां च। वित्तकोशसेवाकराणां राज्यसर्वकारस्य च विमतं विगणय्य गतदिने एव केन्द्रसर्वकारेण निमज्जनाङ्गीकारः कृतः। मैसूर् राज्यकीयवित्तकोशः तथा हैदराबाद्, पाट्याला, बिक्कानीर् आन्ड् जय्पूर्  वित्तकॊशाः लयनविधेयाः भविष्यन्ति।

 विश्वस्य बृहत्तरं पृथ्वी-जलविमानं चैना राष्ट्रे।
बीजिंग्>पृथिव्यां जले च अवरोढुम् आरोढुं सक्षमं बृहत्तरं विमानं चैना राष्ट्रे निर्मितम्।एतत् विमानं अस्मिन् वर्षे एव प्राथमिक डयनं करिष्यति।
 एजी ६०० नाम्ना प्रथितं एतत् विमानं गत जूलाई मासे चैनायाः दक्षिणनगरे सुहायां निर्माणम् आरभत।विमानस्य३७ मीट्टर दीर्घमस्ति ।
 उभयविमानानि अतिशीघ्ररक्षा प्रवर्तनेषु उपयुज्यते।५३.५ डण् भारं वोढुं शक्यते।२० सेकण्ट् समयेन १२ डण् जलं स्वीकर्तुं शक्यते।७० जनाः सप्तवर्षेण अस्य निर्माणं कृतम्।

डोनल्डट्रम्पस्य आव्रजनादेशोद्घोषणा
अमेरिकीयेन राष्ट्राध्यक्षेण डोनल्डट्रंपेण आगामिसप्ताहे नवीन-आव्रजनादेशोद्घोषणायाः निश्चयो विहितः।  तदीयेन प्रशासनेन न्यायालये प्रदत्तप्रपत्रेषु प्रतिपादितं यदसौ सप्तमुस्लिमराष्ट्राणां  प्रतिबन्धप्रकरणे परिवर्तनं करिष्यति।

विश्वमानांकने पी. वी. सिन्धु: पञ्चमस्थानं प्राप्तवती
रियो-ओलम्पिकस्पर्धायां रजतपदकविजेतृ-भारतीय-बैडमिंटनक्रीडिका पी.वी. सिन्धु: विश्वमानांकने पञ्चमस्थानमधिगतवती। एतद् हि सिन्धोः क्रीडाप्रदर्शनस्य  सर्वश्रेष्ठं मानाकनं  विद्यते ।।

Friday, February 17, 2017

उसैन् बोल्ट् श्रेष्ठतमं पुंस्कायिकतारम्,
स्त्री तु सिमोणा।
मोणाक्को> विश्वस्य श्रेष्ठतमाय पुरुषकायिकताराय दीयमाना लोरस् पुरस्काराय जमैक्कादेशस्य कायिकेतिहासः उसैन् बोल्ट् वर्यः अर्हति। महिलाताराय पुरस्कारस्तु अमेरिक्कायाः जिंनास्टिक् निपुणा सिमोणा बैल्स् महाभागायै प्राप्नोति।
    गतदिने फ्रान्स् देशस्य मोणाक्को नगरे एव पुरस्कारः विज्ञापितः। लोरस् स्पोर्ट्स फौण्टेषन् संस्थया एव पुरस्कारः दीयते।






स्वामि निर्मालानन्दगिरि महाराजः शिवपदमगात्।
पालक्काट्>  निर्मलः संन्यासि श्रेष्ठः मिर्मलानन्दगिरिः महाराजः समाधिस्थः अभवत्। ९१ वयस्क: एषः वार्धक्यसहजेन रोगोण श्रान्तः आसीत्। शिवानन्दमार्गस्य प्रयोक्ता आसीत्। आयुर्वेद वैद्यः च आरसीदयं महात्मा । संस्कृतं वैद्यं, मर्म चिकित्सा आदिषु निष्णादः अस्य गीता-ज्ञानयज्ञादयः दक्षिण भारते सुप्रसिद्धा एव।
गीताचार्यः, चिकित्सकः , प्रभाषकः, पणडितः इत्यादि रूपेण तेन समाजः सेवितः। रोगिभ्यः औषधं उपदेशं च युगपद् दत्वा कृतः चिकित्सारीतिः सर्वान् आकर्षयत्। दक्षिणभारते विशेषतया केरले सर्वत्र जनपदेषु यात्रां कृत्वा चिकित्सां अकरोत् इति भवति तस्य संन्यासकौशलम् ।

ड्यन्तं कार्-यानं विक्रयणाय सुसज्जम्।
आम्स्टर् डाम् > वाणिज्याय निर्मितं विश्वस्य प्रप्रथमं कार् यानं विक्रयणाय सज्जम् अभवत् । पि ए एल् वि नाम डच् कम्पनि द्वारा निर्मितस्य कार् यानस्य नाम लिबर्टी इत्यस्ति। लिबर्टी स्पोर्ट, लिबर्टी पयनियर् इति द्वे निर्मितिः (Model) स्तः।

        लिबर्टी स्पोर्ट् कार्-यानस्य ३,९९,००० डोलर् (२.६६ कोटि रुण्यकाणि) पयनियर् निर्मितेः ५.९९ लक्षं डोलर् च मूल्यम्। भूमौ आकाशे च उपयुज्यमानं कार् यानं ३५०० मीट्टर् उपरि डयितुं प्रभवति। आकाशवेगः प्रतिघण्टं११२ किलोमीट्टर् एव। भूमौ१०० च ।

        त्रिचक्रयुत-यानस्य यूरोप्यन् एवियेषन् सेफ्टी संघस्य तथा यू एस् फेडरल् एवियेषन् शासनविभागस्य च मानदण्डानुसारमेव निर्माणमिति निर्मातारः वदन्ति। कार् चालनाय चालनानुमतिपत्रं तथा डयनानुमतिपत्रं च आवश्यके। एकवारं इन्धनपूरितं चेत् १३१४ किलोमीट्टर् दूरं यावत् डयितुं शक्यते।

पाकिस्थानस्य सिन्ध् प्रविश्यायां माहम्मदीये देवालये विस्फोटः।
८० जनाः  मृताः।
कराच्ची > पाकिस्थानस्य सिन्ध् प्रविश्याया: सूफि देवालये बोंब् उपयुज्य कृतेन विस्फोटनेन ८० जनाः कालकवलीभूताः। शताधिकाः व्रणिताः। सेह् वान् नगरस्य लल्षाबास् खलन्दर् सूफि देवालये एव विस्फोट: जातः। विस्फोटस्य उत्तरदायित्वम् इस्लामिक्‌स्टेट् नाम भीकर सङ्खटनया स्वीकृतः। अस्मिन् सप्ताहे क्रियमाणः पञ्चमः विस्फोटः भवति अयम्।

Thursday, February 16, 2017

ISRO -राष्ट्रपतिना प्रधानमन्त्रिणा च अभिनन्दितः।
नवदिल्ली > बाह्याकाशा-नुसन्धान-मण्डलेषु ऐतिहासिक पदन्यासेन श्रद्धा बिन्दुः अभवत् एकस्मिन् विक्षेपणे १०४ उपग्रहाः भ्रमणपथं सन्निवेश्य भारतस्य  स्वाभिमानः विश्वखिलं पूरिताः वैज्ञानिकाः इति राष्ट्रपतिना प्रणाब् मुखर्जीना उक्तम्। प्रधानमन्त्रिणा नरेन्द्रमोदिना च वैज्ञानिकाः अभिनन्दिताः। बाह्यकाशानुसन्धान -मण्डले सुव्यक्तः सुवर्ण दिनत्वेन अद्यतनंदिनं प्रमाणीक्रियते इति च राष्ट्रपतिना उक्तम्। प्रधानमन्त्रिणा ट्विटर् द्वारा वैज्ञानिकाः प्रकीर्तिताः ।

एस् बी ऐ वित्तकोशलयनाय केन्द्र मन्त्रिसभायाः अङ्‌गीकारः।
नवदिल्ली > त्रावण्कोर् राज्य स्तरीयवित्तकोशेन सह(SBT) अन्ये चत्वारान् अनुबन्धवित्तको शान् च भारतीय वित्तकोशे (SBI) लयनाय केन्द्रमन्त्रिसभया अनुमतिः दत्तः। बिक्कानीर् राज्यस्थरीय वित्तकोशः, मैसूर् राज्यवित्तकोश: (SBM), पाड्याला राज्यवित्तकोशः(SBP) हैदराबाद् राज्यवित्तकोशः (एस् बीएच्) एते लयनाय सन्नद्धाः वित्तकोशाः सन्ति। केरळेन लयनाय असहिष्णुता प्रकटिता आसीत्)
अधुना १६५०० शाखाः एस् बी ऐ वित्तकोशाय सन्ति। ३६ राज्येषु १९१ कार्यालयाश्च। लयनेन तस्य स्थावरसम्पदः ३७ लक्षं कोटिरुप्यकाणि भवेत्। २२५०० शाखाः ५८००० ATM केन्द्राणि च भवेयुः। उपभोक्तृृऋणां संख्या ५० कोटिःच। एवं एष्यायाः बृहत्तमः वित्तकोशः इति ख्यातिः भारतीय स्टेट्बैंकाय भविष्यति।


चलनचित्ररङ्गं कल्पयित्वा विद्यालये शूलक्षेपः। विद्यार्थिनी अक्ष्णा काणा जाता।
आलप्पुष़ा > 'पुलिमुरुकन्'‘ नाम प्रथितः चलनचित्रस्य भागं अनुकृत्य अयोर्मितेन शूलेन क्षिप्त्वा बालिकायाः नेत्रं विनष्टम्I दशमकक्ष्यायाः छात्रेण एव शूलं विक्षिप्तम्I कोट्टयं जनपदस्य वैद्यकलाशालायां प्रविष्टाबालिकायाः नेत्रे २२ सीवनानि सन्ति। कोर्णिय, रेट्टिन आदि भागेषु रन्ध्रः जातः। 

Wednesday, February 15, 2017

इतिहासं विरचय्य ISRO.१०४ उपग्रहाः भ्रमणपथे।

चेन्नै> एकेन विक्षेपणेन१०४ उपग्रहाः भ्रमणपथं प्रापिताः। भारत-बाह्याकाशसंघेन कृतस्य परिश्रमस्य फलप्राप्तिः अभवत्। पि एस् एल् वि सि-३७ नाम उपग्रहविक्षेपण्या अद्य प्रातः ९: २८ वादने हरिकोट्टानाम भारतस्य स्वाभिमानभूमीतः विक्षिप्ताः। उपग्रहाः आहत्य१३७८ किलो मिताः भवन्ति । अस्मिन्विशेषत्वं ७१४ किलोमितानां कार्टोसाट् द्वे इत्यस्य भवति। अन्ये ९६ उपग्रहाः यू एस् साम्राज्यस्थानां विविध-संस्थायाः भवन्ति। इस्रायेल्, कसख्स्थान्, नेतर् लान्ट्, स्विस्वर लान्ट्,यूए ई राष्ट्राणामेव।
    पूर्वस्मिन् काले रष्यायाः बाह्याकाश-संस्थया अनेन प्रकारेण ३७ अन्ये उपग्रहाः विक्षिप्ताः आसन् इति प्रमाणिताः। अद्य भारतेन नूतनं प्रमाणं विरचितम्। भारतस्य राष्ट्रपतिः तथा प्रधानमन्त्री च सर्वान् वैज्ञानिकान् अभिनन्दितवन्तौ।
भारतपाकिस्थानयोः सीमायां सैनिकैः सुरङ्गः दृष्टः।
काश्मीरम् > भारत-पाकिस्थानयोः सीमायां निलीय गमनाय निर्मितः सुरङ्गः दृष्टः। सांबा जनपदे रांघर् सेक्टरतः सीमायां भटैः सुरङ्गः दृष्टः। भारतं प्रति निलीय प्रवेशनम् अनेन मार्गेण सुकरं भवति।  अपूर्णः निर्मितिः भवति अयम्। रविवासरे 'परितः सञ्चाराय' गताः सङ्घाः एव सुरङ्गः दृष्टवन्तः। २० मीट्टर् दैर्घ्यमितायाः अस्याः व्यासः सार्धद्विपादपरिमितः। पाकिस्थानस्य भूप्रदेशतः आरब्धः सुरङ्गः भारतसीमां अतिक्रम्य तिष्ठति।
जम्मूप्रदेशस्य राष्ट्रान्तरसीमायाः सुरक्षाविषयं परिगण्य वदति चेत्‌ उत्तमकार्यक्रमाणि बी एस् एफ् द्वारा कृतानि सन्ति। चतुस्संवत्सराभ्यन्तरेण दृष्टः चतुर्थः सुरङ्गः भवति अयम् ।

शशिकला अपराधिनी इति परमोन्नतनीतिपीठम्।
दिल्ली>अनधिकृतसम्पदार्जनेन अण्णा डी एम् के अध्यक्षा वी के शशिकला अपराधिनी इति  सर्वोच्चन्यायालयेन स्थिरीकृतम्। कर्णाटका उच्चन्यायालयस्य विधिः परमोन्नत नीतिपीठेन निरोधितः। पी सी घोष्,अमिताव रोई च विधिः प्रास्तौताम्।


नाटकान्तं कारागारे। शशिकला अपराधिनी इति  सर्वोच्चन्यायालयेन स्थिरीकृतम्।

नवदिल्ली > कथञ्चिदपि तमिल्नाट् राज्यस्य मुख्यमन्त्रिपदम् अभिलषितवत्याः शशिकलायाः मोहः अस्तंगतः।  अविहितद्रव्यसम्पादनविषये बेङ्गलुरु अधोमण्डलनीतिपीठस्य विधिं  साधूकृत्य कर्णाटक उच्चन्यायालयस्य विधिं निरुध्य च सर्वोच्चन्यायालयस्य  अन्तिमनिर्णयः विहितः  इत्यनेन चतुस्संवत्सरपर्यन्तं कारागृहवासः दशकोटिरूप्यकाणां शुल्कदण्डनं च शशिकलया अनुभवितव्या। दशसंवत्सराणि यावत् निर्वाचनेभ्यः निवारिता च।
   न केवलं  शशिकला किन्तु बान्धवौ वि एन् सुधाकरः , इळवरशी इत्येतौ तथा दिवंगता भूतपूर्वमुख्यमन्त्रिणी जयललिता अपि दण्डनीयाः भवन्ति।  किन्तु देहवियोगत्वात् जयललितां प्रति कार्यक्रमाः समापिताः। १९९१- ९६ काले ६६.६५ कोटिरूप्यकाणां द्रव्यं सम्पादितवन्तः इत्यासीत् अपराधपत्रम्।
Episode 33- Sanskrit News
Archana ER, Saraswati Vidyaniketan HS, Chengamanad, Ernakulam, Kerala.

Tuesday, February 14, 2017

मदिरा,बियर्,वैन् इत्यादीनि मद्यमिति न व्यवहर्तव्यानि इति केरलराज्यम्।
नवदेहली >राजवीथीपार्श्वस्थाः मद्यशालाः मार्च् ३१ पूर्वमेव बन्धनीयाः इति सर्वोच्चन्यायालयःविधिमयच्छत्। तस्मिन् केचन भेदाः राज्यसर्वकारेण आवेदयत्। तेन सह बियर्,वैन्,इत्यादीनि मद्यरूपेण न व्यवहर्तव्यानि इति सर्वकारः न्यवेदयत्। मद्यशालानां रोधनं २०१८ एप्रिल् प्रथम दिनपर्यन्तं न भवेदिति राज्यसर्वकारः अवेदनमदात्।
शशिकलायाः शिबिरात् पुनरपि बहिर्गमनम्। द्वाै अपि पनीर् सेल्वस्य पक्षे लग्नौ।
चेन्नै > अनियमेन धनसम्पादन -व्यवहारे विधिप्रस्तावः समागते सति शशिकलायाः पक्षतः द्वाै अपि पुनरपिनिर्गतौ। मधुर एम् पी गोपालकृष्णः दक्षिणमधुरायाः एम् एल् ए शरवणः च एतौ अनुकूलिनौ। तौ स्वयमेव अनुकूलतांवक्तुं मुख्यमन्त्रिणः पनीर् सेल्वस्य गृहं प्राप्तौआस्ताम्। एवं अष्टविधानसभाङ्गाः पनीर्सेल्वस्य पार्श्वे सन्ति। अण्णा डि एम् के दलस्य पञ्चाशत् विधानसभाङ्गेषु त्रयोदशः पनीर्सेल्वम् अनुगच्छन्ति। दलस्य ३७ संसदङ्गेषु ४/१ अङ्गाः विरुद्धपक्षे स्थिताः इत्यनेन शशिकलायाः पक्षे भयाशङ्काः उद्पाद्यन्ते ।

यू पि, उत्तराखण्ड् - प्रचारणं समाप्तं, श्वः मतदानप्रक्रिया। 
लख्नौ >यू पि राज्ये द्वितीयसोपानस्य तथा उत्तराखण्डे च निर्वाचनप्रचारणस्य समाप्तिः। बुधवासरे मतदानप्रक्रिया भविष्यति। उत्तराखण्ड राज्ये एकोनसप्ततिषु प्रविश्यासु निर्वाचनं भविष्यति।बि एस् पि दलस्य स्थानाशी मार्गदुर्घटनायां हत इत्यतः  एकस्याः प्रविश्यायाः निर्वाचनं परवर्तितम्।
      उत्तरप्रदेशे तु एकादशजनपदस्थासु सप्तषष्टिप्रविश्यासु विधिनिर्णयः भविष्यति।

Monday, February 13, 2017

इन्टर् सेप्टर् बाणः- परीक्षणे विजयः।
बालसोर्(ओडीषा)> द्वितल बालिस्टिक् मिसैल् प्रतिरोध संविधानस्य विकासदशायां सुप्रधान केन्द्रशिला रूपेण भारतस्य युद्धबाणस्य परीक्षणविजयः। ओडीषातीरस्प समीपे विद्यमाने अब्दुल्कलां द्वीपतः ह्यः प्रातः ७.४५ वादने  आसीत् बाणस्य प्रयोगः तीरं प्रति समागतं प्रतीकात्मकं शत्रुबाणं भौमान्तरीक्षात् बहिः एव भञ्ज्य  परीक्षणे विजयं अवाप।  भारतस्य पृथ्वी नाम बाणवेधायुध दौत्यस्य भागः आसीत् परीक्षणम्।  २००० कि.मी दूरतः शत्रु राज्य स्य इति कल्पयित्वा वङ्ग समुद्रस्थ महानौकातः बाणस्य प्रयोगः कृतः। स्वयं नियन्त्रित प्रतिध्वनिग्राहि(RADAR)द्वारा शत्रुबाणं संवीक्ष्य सञ्चार-पथमधिकृत्य सज्ञा स्वीकृत्य शत्रु बाणे लक्ष्यं निधाय बाणः प्रेषितः आसीत्।

सीमा सैनिकेभ्यः व्याजपत्ररुप्यकाणां प्रत्यभिज्ञानाय परिशीलनम्।
कोल्क्कत्त >२००० मूल्यकानां पत्ररुप्यकाणां व्याजपत्राणि प्रत्यभिज्ञानाय सीमारक्षा-भटानां प्रतिज्ञानं दातुं आलोच्यते।
एतदर्थं केन्द्र वित्तकोशधिकारिणा साकम् उपवेशनम् आरब्धम्।
भारत बङ्गलादेशयोः सीमाद्वारा एवा व्याजपत्ररुप्यकाणि आगच्छन्ति इति ज्ञायन्ते। अर्धसैनिकेभ्यः बौद्धिक दलेभ्यः च द्विसहस्रकमूल्यस्य रूप्यकाणि  निन्द्राभङ्गं प्रदास्यन्ति। सुरक्षा संविधानयुक्तंभवति नूतनं रुप्यकपत्रम्। सप्तदशविध विशेषताः सन्ति अस्मिन्। किन्तु अस्याः अर्धांशः अपि सम्पूर्या अगताः भवन्ति नूतनानि पत्ररुप्यकाणि। अतः सत्यं तत्यं च प्रत्यभिज्ञातुं क्लेशः भवति । गतसप्ताहे २००० पत्ररुप्यकाणां ४० व्याजरुप्यकाणि बंगलादेशस्य मुर्षिदाबाद् जनपदात् एकस्य युवकस्य पार्श्वतः गृहीतानि सन्ति।

 काश्मीरे संघट्टनं - चत्वारः भीकराः हताः, द्वयोः सैनिकयोः वीरमृत्युः।
श्रीनगरम्> जम्मु काश्मीरस्य कुल्हाम् जनपदे भीकरैः सह रविवासरे उषसि संवृत्ते संघट्टने चत्वारः हिस्बुल् मुजाहिदीन् भीकराः मृताः। द्वौ सैनिकौ वीरमृत्युं प्राप्तवन्तौ। द्वौ प्रदेशवासिनौ च मृतौ।
     कुल्हाम् जनपदे नगबाल् ग्रामे कस्मिंश्चित् भवने भीकराः निलीयमानाः वर्तन्ते इति सूचनानुसारं सैन्य-अर्धसैन्य-रक्षिपुरुषविभागानां संयुक्तान्वेषणस्य अन्ते भुषुण्डिप्रयोगः कृतः।

 दृष्टिबाधितजनानां २०-२०
विश्वक्रिकेट्चषकक्रिडायां भारतेन जय: प्राप्त:
दृष्टिबाधितजनानां विंशति-प्रतिविंशति क्षेपचक्रीय विश्वक्रिकेटचषकस्पर्धायां भारतीय क्रीडकदलेन पाक्किस्थानं विरुद्ध्य द्वितीयवारं विजयोSधिगत:। पाक्किस्थानस्य नवक्रीडकाणां हानिपुरस्सरं सप्तनवत्युत्तरैकशतं धावनांकानां लक्ष्यमनुसरता भारतेन नवक्रीडकाणां सुरक्षापूर्वकं स्पर्धेयं विजिता। भारतस्य प्रकाशजयरमैया इत्यनेन  ९९ धावनांकाः समार्जिताः।


Sunday, February 12, 2017

अष्टवयस्का ऑण्लैन् वार्तावतारिका समादृता।
कोच्‍ची >अल्पवयस्का वार्तावतारिका अहल्या मरोहरः ५०० रुप्यकाणां धनपारितोषिकत्वेन सम्मानिता । एषा तृतीयकक्ष्यायां छात्रा एव। वाग्भटसरण्या आयोजिते शास्त्रमथनं नाम राष्ट्रियकार्यक्रमे आसीत् एतादृशम् अनुमोदनम्। अनया सुव्यक्तया रीत्या कृतं वार्तावाचनं दृष्ट्वा प्रेक्षकाः अद्‌भुतस्तब्धाः अभवन्। तदा सम्प्रीतेन डॉ जे आर् प्रसाद् वर्येण मुद्रापत्रद्वारा बालिका समादृता आसीत्। हैदराबाद् विश्वविद्यालयस्य संस्कृतविभागस्य अध्यक्षः भवति प्रसाद् वर्यः। सम्प्रतिवार्तायाः वार्तावतारकेषु लघुतमा बालिका भवति अहल्या। ऑण्लैन् वार्तामाध्यमेषु विद्यालय-छात्राणां वार्तावतरणम्  विश्वे प्रप्रथममेव। आयुर्वेदभिषग्भिः आयुर्वेदसरण्याः प्रचाराय आयोज्यमानं दलं भवति वाग्भटसरणी।

 पृष्ठासनस्थैरपि शिरस्त्राणं धर्तव्यम्!
हरिप्पाट् > केरले द्विचक्रिकायानेषु पृष्ठासनस्थानां यात्रिकाणामपि शिरस्त्राणधारणम् आवश्यकमिति यन्त्रयानाधिकारिणां निर्देशः। शिरस्त्राणं विना यात्रायै यन्त्रयाननियमम् १२८अनुसृत्य यानचालकं  शतरूप्यकाण्येव दण्डनम्।
      द्विचक्रिकाचालकैः पृष्ठभागस्थितैश्च शिरस्त्राणं धर्तव्यमिति व्यवस्था अस्त्यपि प्रायोगिकदुष्करेण कर्कशा नासीत्। किन्तु द्विचक्रिकादुर्घटनानाम् आधिक्यः पुनर्विचिन्तनाय अधिकृतान् प्रेरयति स्मः।

Saturday, February 11, 2017

 उत्तरप्रदेशे निर्वाचनस्य प्रथमचरणम् अद्य।
लख्नौ> उत्तरप्रदेशराज्ये विधानसभानिर्वाचनस्य प्रथमचरणे त्रिसप्ततीनां नियोजकस्थानानां जननिर्णयः शनिवासरे भविष्यति। राज्यस्य पश्चिममण्डलान्तर्गतेषु पञ्चदशजनपदेष्वेव अद्य मतदानं प्रचलति। तत्र धर्मसंघर्षैः कुप्रसिद्धिमार्जितौ मुसाफिर् षंलि जनपदे च अन्तर्भवतः।
   प्रथमसोपाने २.५९कोटि जनाः विधिकर्तारः भविष्यन्ति। तेषु २४ लक्षं मतदातारः प्रप्रथमतया एव मतविनियोगं कुर्वन्ति। आहत्य चरणसप्तकेनैव यू पि राज्ये निर्वाचनं पूर्णताम् प्राप्स्यति।

 मङ्गलयानस्य भ्रमणपथः परिवर्तितः, आयुरपि वर्धितम्।
मङ्गलुरु> भारतस्य प्रथममङ्गलग्रहपर्यवेषणोपग्रहस्य मङ्गलयानस्य प्रवर्तनं सजीवं कर्तुं भ्रमणपथः परिवर्तितः। अनेन अस्य आयुरपि संवत्सरत्रयं वर्धितम्।
    जनुवरि १७तमे दिनाङ्के मङ्गलयानं नवीनं भ्रमणपथं प्राप्तम्।



राज्यपालस्य समक्षं मुख्यमन्त्रिस्थानाय अर्हतां समर्पितवती शशिकला
चेन्नै >गुरुवासरे AIADMK दलस्य महासचिव पदे आरुढा शशिकला नटराजन् तमिलनाडु राज्यस्य राज्यपालेन सी विद्यासागर रावु महोदयेन सह मिथो भाषणं कृतवती। परं राज्यपाल महोदयेन अस्मिन् विषये स्पष्टरुपेण नोक्तम्। वर्तमान मुख्यमंत्री ओ पनीरसेल्वम् महोदयेनोक्तं जना: शशिकलायै विश्वासघातस्य फलं अवश्यमेव यच्छन्ति। अनन्तरं तेनोक्तं शशिकला दिवंगतया: मुख्यमंत्रीण्या: जयललिताया: साकमपि विश्वासघातं कृतवति इति। तस्मिन् सन्दर्भे ओ पनीरसेल्वम् कश्चन् पुरातनं पत्रमपि वाचितवान्। राज्यपाल सी विद्यासागर राव महोदयेनोक्तं यत् अस्मिन सन्दर्भे अहं विधि विशेषज्ञानां परामर्शानन्तरमेव अग्रे किमपि वदामि।

Friday, February 10, 2017

दूरवाणी उपयोगिनां प्रत्यभिज्ञानमावश्यकम् इति नीतिपीठम्।
एकवर्षाभ्यन्तरे कर्यान्वयनमिति सर्वकारः।
नवदेहली-राष्ट्रस्य १०० कोटि दूरवाणी उपयोगिनां तथा तथा भाविनि उपयोगिनां चअभिज्ञानानि संशोधयितुं सफला उपाधिः एकवर्षाभ्यन्तरे निर्मातव्या इति परमोन्नत नीतिपीठं केन्द्रसर्वकारं निरदिशत्।
 आधाराधिष्ठित के वै सी उपाधिना एतत् शक्यते इति केन्द्रसर्वकारः अवदत्।इदानीं उपयोगिषु ९० प्रतिशतं पूर्वव्ययीनः(prepaid)सन्ति।
  दूरवाणी पुनःपूरणाय  (recharge)आगमनावसरे अभिज्ञानानि स्वीकर्तुं शक्यतेति नीतिपीठं अभिप्रैति।