OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, January 15, 2017

भुमिः भग्नग्रहात् रक्षिता ।
पञ्चित्रिंशत् आणवायुध विस्फोटक तुल्यो दुरन्तः भूमेः समीपेन गतः
 जनुवरि मासस्य नवमदिनाङ्के एव घटनेयं सम्पन्ना । नासा नामिकायाः संस्थायाः Near Earth object(NEO) Observetion programme इति नाम याेजनायाः क्रान्तर्दशन विभागस्य दृष्टिपदे इयं घटना न आगता। योजनेयं तु एता दृश भग्न ग्रहाः उल्कादि विशेष वस्तुनां भूभ्रमणपद प्रवेशमधिकृत्य सूचनादानार्थमेवI शतोत्तरद्विसस्र २१००तम वर्ष पर्यन्तं भूमिः सुरक्षितम् इति नासया उक्तमासीत्। चेदपि दुर्घटना सम्पन्ना। भाग्यवशात् वयं रक्षिताः।

Saturday, January 14, 2017

 युमनातटस्य सौन्दर्यीकरणम् 
नवदिल्ली> यमुनानद्याः गीताघट्टे दिल्लीजलबोर्डद्वारा निर्मितायाः नक्षत्रवाटिकायाः  उद्घाटनं सामान्य जनान् उद्दिश्य कृतम्। अस्यां वाटिकायां नैकविधाः वृक्षाः समारोपिताः सन्ति। वाटिकायामस्यां  नक्षत्रोद्यानं,नवग्रहोद्यानम्, औषधोद्यानं, तुलसीवनं च  मुख्याकर्षकाः सन्ति। ध्यातव्यमिदं यत्  यमुनातटस्य सौंदर्यीकरणमिदं  मासद्वयावधौ कृतमस्ति।

Friday, January 13, 2017

"टाटा संस्था" चन्द्रशेखरेण नीयते। 
मुम्बई - भारतस्य बृहत्तमस्य टाटा ग्रूप् नामकस्य उद्योगसाम्राज्यस्य अध्यक्षरूपेण एन् चन्द्रशेखरः नियुक्तः। अस्याः संस्थायाः अधीनत्वे वर्तमानस्य ऐ टि नैगमस्य [टि सि एस्] अधिपो भवत्ययमिदानीम्। ५३ वयस्कः सः टाटा सण्स् नैगमस्य अध्यक्षरूपेण फिब्रवरिमासस्य २१तमे दिनाङ्के उत्तरदायित्वं स्वीकरिष्यति।
     गतदिने टाटाग्रूप् इत्यस्य मातृनैगमस्य टाटासण्स् नामकस्य  निदेशकसंघमेलने एव चन्द्रशेखरस्य नियुक्तिः। रत्तन् टाटा वर्यस्य अनन्तरगामित्वं प्राप्तः सैरस् मिस्त्री सार्धद्वयमासात्पूर्वम् अध्यक्षस्थानात् निष्कासित आसीत्। तदनन्तरम् इतःपर्यन्तं रत्तन्टाटा आसीत् अध्यक्षः।  

सेल्फिग्रहण-स्पर्धायां केरळस्य भूतपूर्वमुख्यमन्त्री।

एरणाकुळं रयिल् निस्थाने ह्यः सायं पञ्चवादने भूतपूर्व मुख्यमन्त्रिणा उम्मन् चाण्टिना सह  सेल्फि ग्रहणार्थं जनाः महान् सम्मर्दम् अकुर्वन्। काचित् नारी पुरुषान् पराजित्य सेल्फीफीग्रहणे प्रथमं सफलता प्राप्ततवती।

कोल्कत्ता आरक्षकैः अनुमतिः न दत्त: 
कोल्कत्ता अस्मिन् शनिवासरे १४ दिनांके मकरसंक्रान्तिपर्वण: उपलक्ष्ये पश्चिमबंगालस्य कोल्कत्ता नगरस्य ब्रिगेड परेड् ग्रौण्ड् मध्ये राष्ट्रीय-स्वयं- सेवकसड्घेन आयोजिताय कार्यक्रमाय कोल्कत्ता आरक्षकै: अनुमति न प्रदत्तः। अत्र "हिन्दू सम्मेलनं" इति नाम्ना सम्मेलनम् आयोजितमासीत् । इदानीं राष्ट्रियस्वयंसेवक संघेन उच्चन्यायालये दूषणम् कृतो वर्तते। कार्यक्रमेस्मिन् मुख्यतिथि रुपेण एवञ्च मुख्यवक्तारुपेण संघाध्यक्षानां मोहन् भागवतमहोदयानां आगमनमासीत्၊

Thursday, January 12, 2017

सहारा - बिर्ला उत्कोचविवादः - प्रधानमन्त्रिणं विरुध्य याचिका निरस्ता। 
नवदिल्ली >सहारा तथा बिर्ला नैगमाभ्यां प्रधानमन्त्री नरेन्द्रमोदी संवत्सरेभ्यः पूर्वम् उत्कोचं स्वीकृतवान् इत्यारोपणमधिकृत्य नीतिपीठस्य नियन्त्रणे विद्यमनेन संघेन अन्वेष्टव्यम् इति याचिका सर्वोच्चन्यायालयेन निरस्ता। पूर्वोक्ताभ्यां नैगमाभ्यां आपाते निग्रृहीताः लेखाः प्रमाणीकर्तुं न शक्यन्त इति न्याया. अरुण् मिश्रः , अमिताभ रोय् इत्येतयोः नीतिपीठेन स्पष्टीकृतम्।

Wednesday, January 11, 2017

एन्डोसळ्फान् दुरन्तः – नैगमैः निष्कृतिः दातव्या। 
नवदिल्ली> केरलस्य एन्डोसल्फान् दुरितबाधितानां कृते विहितां निष्कृतिं मासत्रयाभ्यन्तरे दातुं सर्वोच्चन्यायालयेन राज्यसर्वकारः आदिष्टः। दातव्यं निष्कृतिधनं कीटनाशिनिनिगमेभ्यः समाहर्तव्यमिति  मुख्यप्राड्विवाकस्य जे एस् खेहर् वर्यस्य आध्यक्ष्ये विद्यमानेन त्र्यङ्गनीतिपीठेन निर्दिष्टम्। दुरन्तविधेयेभ्यः आजीवनान्तपरिरक्षा अपि दातव्या। 

Episode 28, Meenakshi. N V,  Brahmanandodayam HSS Kalady.

Tuesday, January 10, 2017

चिटिका स्वीकृत्य धनं न प्रत्यर्पितं पट्टिकाशकटकारिभिः
जय्पूर्> केरले अङ्गमालि 
१०,१२ कक्षयो : बोर्डपरीक्षायाः परीक्षा-कार्यक्रमः
नवदिल्ली> केन्द्रीयमाध्यमिकपरिक्षाबोर्डस्य परीक्षा मार्चमासस्य नवमदिनांकात् प्रारप्स्यते, पञ्चराज्यानां विधानसभेयनिर्वाचनकारणेन परीक्षायोजने विलम्बः नैव भविष्यति। मार्चमासे ४,८,११ दिनांकेषु निर्वाचनकारणेन परीक्षा नैव भविष्यति। दशमकक्षायाः अन्तिमपरीक्षा अप्रैलमासस्य १० दिनांके द्वादशकक्षायाः अन्तिमपरीक्षा अप्रैलमासस्य ऊनत्रिंशे दिनांके आयोजयिष्यते।

यूरोप् भूखण्डे अतिशैत्यम्। विंशत्यधिकाः मृताः।
लण्टन्>अतिशैत्यात् स्तब्धायमाने यूरोप् भूखण्डे इतःपर्यन्तं विंशत्यधिकं जनाः मृताः। ग्रीक् द्वीपाः दक्षिणेट्टलीप्रदेशाश्च कठिनहिमैरावृताः।
     इट्टलीराष्ट्रे विमान-जलयानगतागतानि निरस्तानि। दक्षिणेट्टलीप्रदेशे विद्यालयानां सोमवासरादारभ्य  प्रवर्तनविरामः निर्दिष्टः। तुर्की राष्ट्रमपि शैत्यग्रस्तमभवत्। इस्ताम्बूल् प्रदेशे शक्तः शीतवायुः वातीत्यतः महानौकागतागतं स्थगितम्। पोलण्ट् देशे अतिशैत्येन उपशतं जनाः मृताः। रूस् राष्ट्रे तापः न्यूनं त्रिंशत् डिग्री परिमाणं [–३०] अभवत्।

मुद्रारूप्यकप्रतिसन्धिः - लघुतर - मध्यमोद्योगमण्डलेषु ६०% कर्मनष्टः भविष्यति। 
  नवदिल्ली>मुद्रारूप्यकाणां निर्मूल्यीकरणेन राष्ट्रस्य लघु-मध्यमस्तरीयेषु उद्योगमण्डलेषु इतःपर्यन्तं प्रतिशतं पञ्चत्रिंशत् कर्मकराणां कर्मविनष्टम् अभवदिति "ओल् इन्डिया मानुफाक्चरेर्स् ओर्गनैसेषन्" नामिकया संस्थया कृते समीक्षणे स्पष्टीकृतम्। मार्च् मासं तावत् प्रतिशतं षष्टिः इति क्रमेण कर्मकराः विनष्टकर्माणः  भविष्यन्ति। एषु मण्डलेषु आय अपि प्रतिशतं पञ्चाशत् परिमाणेन न्यूनीकृतः। मासत्रयाभ्यन्तरे न्यूनता ५% वर्धिष्यते।
समीक्षणे उपलब्धाः वृत्तान्ताः -
. महाराष्ट्रा तमिल् नाट् गुजरात् इत्येतानि राज्यानि नितरां क्षतिबाधितानि जातानि।
. उत्पादनमण्डलेषु विद्यमानेषु बृहदुद्योगेषु इतःपर्यन्तं कर्मविनष्टः ५% , समीपकाले १५% भविष्यति।
प्रतिसन्धेः कारणानि -
. मुद्रापत्रलभ्यतायाः महती न्यूनता, रूप्यकप्रतिसंहरणे अनुवर्तमानं नियन्त्रणं, धनसमाहरणस्य क्लेशः इत्यादयः।

Monday, January 9, 2017

भारतीय भाषाणां विकसनार्थं शीघ्रमेव कालबद्धो कार्यक्रम: - प्रकाश् जावडेकर:
उडुपि> संस्कृतसहितानां सर्वासां भाषाणां  विकसनार्थं शीघ्रमेव कालबद्धो कार्यक्रम: केन्द्र सर्वकारेण आयोक्ष्यते इति मानवसंसाधनविकास मन्त्रिणा प्रकाशजावडेकरेण उद्घोषितम्।
कर्णाटकप्रान्ते उडुपीनगरे संस्कृतभारत्या: अखिलभारतीय अधिवेशने विशिष्टसत्रेsस्मिन् भाषमाणः आसीत् जावडेकरमहोदय:। पुट्टिगे मठस्य पीठाधीश: सुगुणेन्द्रतीर्थस्वामीन: कार्यक्रमस्य अध्यक्षतां अवहत्। पर्याय पेजावर अधोक्षजमठस्य पीठाधीश: श्री श्री विश्वेशतीर्थस्वामीन:, संस्कृत भारत्या: राष्ट्रिय अध्यक्ष: भक्तवत्सल-शर्मा, स्वागतसमित्या: प्रमुख-कार्यदर्शी एम. बी. पुराणिक: च मंञ्चस्योपरि आसन्।
अधिवेशनप्रसंगेन आयोजितां प्रदर्शिनीं मन्त्रिमहोदय: दृष्टवान्। अनन्तरम् अधिवेशने उपस्थिता: प्रतिनिधय: तेन साक्षात् संभाषितवन्त:। अवसरेsस्मिन् स: अवदत् यत् युष्माकं क्लेशानां परिहाराय उचितः कालः समागतः इत्यवधार्यताम्। "संस्कृतस्य संवर्धनाय प्रसाराय ये प्रयत्नान् कुर्वन्ति तान् संस्कृतभारती सम्मेलयति। तेषां प्रयत्ना: केवलं भाषार्थं न अपितु राष्ट्रार्थम्। युष्याकं प्रयत्ना: सर्वकारेण अपि समादृताः भविष्यन्ति।," एवं स: कथितवान्।
यावती कापि भाषा पाठ्यक्रमे न विद्यते तावती सा भाषा विकसितुम् न शक्नोति, इति स: उक्तवान्।
सुगुणेन्द्रतीर्थ: स्वामीन: उक्तवान् यत् संस्कृतं काचित् सुलभा सुन्दरा अपि भाषा वर्तते। "एकस्मिन् वैश्विकसम्मेलने मया संस्कृतेनैव व्याख्यानम् दत्तम्। ये विदेशीजना: तत्र उपस्थिता: सन्तः ते अकथयन् यत् ५० प्रतिशतम् यावत् ते अवगन्तुम् शक्नुवन्त:। सर्वाः भाषा: प्रादेशिकभाषा: सन्ति, केवलं संस्कृतभाषा एव वैश्विकभाषा: वर्तते। अतः संस्कृतं विश्वभाषा इति घोषितुमर्हते," इति स: अवदत्।

संस्कृत विद्वान् प्रो. रामानुज-देवनाथन् महाभागः दिवङ्गतः

संस्कृतक्षेत्रस्य ज्ञानसागरः परिशुष्यते
मुम्बै>संस्कृतक्षेत्रस्य ज्ञान पीयूषः विद्वान् प्रो. रामानुज देवनाथन् महाभागः आत्मानं संस्कृताय समर्प्य दिवङ्गतः। अयं राष्ट्रिय संस्कृत संस्थानस्य विभिन्न परिसरेषु प्राचार्यः
राष्ट्रिय-संस्कृत-संस्थानस्य कुलसचिवः तथा जगद्गुरु रामानन्दाचार्य नाम राजस्थानस्य संस्कृत विश्वविद्यालयस्य कुलपतिः आदि पदेषु अलंकृतः आसीत्। संस्कृतं, हिन्दी, आङ्‌गलेयं, तमिळ्, तेलुगू, कन्नड़, मलयाळम्, अयं महोदय: ओडिया, प्राकृतं आदिषु विभिन्नभाषासु पण्डितः आसीत्। व्याकरण, न्याय, वेदान्त,मीमांसा, दर्शन, शिक्षाशास्त्र्यादिविषयेषु पारंगतः आसीत्। तस्य लघिष्ठा, छन्दोमाला, शाब्दिकचिन्तामणिः तथा लिंगानुशासनस्य अक्षयः टिप्पणिःप्रभृतयः ग्रन्थाः, तथा सम्पादित ग्रन्थाः च प्रसिद्धाः। ज्ञानस्य गरिमा स्वस्य सरलतायां प्रकाश्य स्वस्य लोकान् सदा प्रकाशयन्नासीत् अयं महाभागः।
पान् कार्ड्पत्रम् वैष्टिकं करोति। 
नवदिल्ली > वित्तकोशलेखानां कृते शाश्वतिकलेखापत्रम् [पान् कार्ड्] अवश्यं कृत्वा केन्द्रवित्तमन्त्रालयेन आदेशः कृतः। विद्यमानानां लेखावाहकानां पान् संख्या फेब्रुवरि अष्टाविंशात् दिनाङ्कात् पूर्वं पान् संख्यायाः संग्रहणाय वित्तकोशाः निर्दिष्टाः। ये पान् कार्ड् रहिताः तैः फोम् ६० पत्रम् अवश्यं समर्पयितव्यम्। एतदधिकृत्य अायकरव्यवस्थां संशोधनं कृत्वा प्रत्यक्षकरविभागेन विज्ञप्तिपत्रं प्रकाशितम्। जन् धन् लेखासदृशानां लघुसंख्यानानां कृते अयं नूतननिर्देशः न बाधकः भविष्यति।

Sunday, January 8, 2017

धाक्का आक्रमणस्य सूत्रधारः हतः।
धाक्का>बङ्लादेश राष्ट्रे गुल्षन् कफे भीकराक्रमणस्य सूत्रधारः इति  उच्यमानः नूरुल् इस्लाम्मर्सान् इत्याख्यः बङ्लादेशस्य आरक्षकैः सह सम्पन्नेन संघट्टनेन हत इति आरक्षकवृन्दैः उक्तम्। बहुषु हत्याव्वहारेषु अपराधित्वमापन्नः सद्दाम् होसैन् नामकः अपि संघट्टने मृतः।
    गते जूलाई प्रथमदिनाङ्के आसीत् होली आर्टिसान् कफे इति भोजनालये भीकराक्रमणं सम्पन्नम्। भारतीयासहिता एकोनत्रिंशत् जनाः अस्यां घटनायां मृताः आसन्।

समर्थम् चारित्र्यवानमञ्च भारतम् विश्वस्य आवश्यकता - सुरेश सोनी
उडुपी> भारतम् शाश्वतराष्ट्रमस्ति। मानवतायां आत्मा अस्ति। भारतम् पुनः समर्थम् चारित्र्यवानञ्च कर्तुम् विश्वस्य आवश्यकता अस्ति। हिंदू धर्मस्य मूलतत्त्वानि पुनः जनानाम् बोधयित्वा एव एतद् संभाव्यते अपि च संस्कृतम् अस्य परिवर्तनस्य वाहकत्वेन स्थास्यति, इति राष्ट्रिय स्वयंसेवक संघस्य सह सरकार्यवाहः सुरेश सोनी अद्य अत्र निवेदितवान्।
संस्कृत भारत्या उडुप्याम् आयोजिते अखिलभारतीयाधिवने बौद्धिकसत्रस्य मुख्य वक्तृरुपेण सोनीमहोदयः अभाषयत्। उडुपिक्षेत्रस्य पर्याय-श्री-पेजावर अधोक्षज-मठाधीशाः श्रीश्रीविश्वेशतीर्थ स्वामीनः, आदि चुंचुगिरी महासंस्थान मठस्य श्री विद्यासागर तीर्थ महाराजः, शाखा मठस्य श्री धर्मपालनाथ स्वामीनः, संस्कृतभारत्या नवनियुक्तः राष्ट्रिय अध्यक्षः भक्तवत्सलशर्मा तथा च समित्या प्रमुखः कार्यदर्शीः  एम. बी. पुराणिकः प्रसङ्गेस्मिन मंचस्योपरि उपस्थिताः। 
'संस्कृत भारतम् - समर्थ भारतम्' विषयं धृत्वा श्री. सोनीवर्यः मार्गदर्शनम् कृतवान्। आङ्गलेखकस्य विलड्युरांटस्य उक्तीं उद्धृत्वा सः अवदत्, “भारतं सर्वस्यापि माता एव वर्तते। सहस्रवर्षस्य यात्रायाम् केचित् आंदोलनानि भवितव्यानि एव। अधुना भारतम् द्वेप्रवाहसंगमरुपेण वर्तते। एकस्मिन् प्रवाहे दुर्बलः अपि जीवन्त अध्यात्मपरंपरा अस्ति तथा अन्यस्मिन् प्रवाहे वयं केचन् रूढ्याः श्रद्धाश्च गृहितवन्तः ये सहस्रशः वर्षानि आक्रमकाभ्याम् दत्तानि। राष्ट्रियवृत्तिः धारयन् नागरिकाः आध्यात्मिकनागरिकाः च सज्जीकर्तुमेव समर्थभारतस्य प्रथमा आवश्यकता वर्तते।”
भारतम् एकम् दुर्भाग्यशालीन् राष्ट्रमस्ति, यतः अत्र केचन् जनाः सन्ति ये राष्ट्रीयतां एव प्रश्नाः कुर्वन्ति, एवं सः खेदः प्रकटितवान्। "वेदादी साहित्यानि अस्मानम् राष्ट्रस्य व्याख्या यच्छन्ति। पुरातने वाङ्गमये यत्किमपि अस्ति, तत् अस्मानम् प्रतिपदं मार्गदर्शनं करोति। समर्थभारतम् चारित्र्यवानभारतञ्च अधुनां आवश्यकमेव, अपि जगद्गुरुभारतम् महान् आवश्यकता अस्ति," इत्यपि सः कथितवान्।
प्रतिकूल घटनाया कारणात् नैराश्यं न धारयेत्, एवं कथयन् सः अधिवेशनेsस्मिन् उपस्थितानाम् २००० तः अधिकानाम् कार्यकर्तृणाम् प्रेरणाम् अददात्।

 राष्ट्रिय विद्यालयकायिकक्रीडा - केरलाय किरीटम्।
पूने>भारतस्य विद्यालयछात्राणां कालज्येष्ठकायिकक्रीडायां केरलस्य किरीटप्राप्तिः अनुस्यूततया सप्तमवारमेव अस्यां स्पर्धायां केरलस्य सर्वाधिपत्यम्। एकादश सुवर्णपतकानि, त्रयोदश रजतपतकानि, सप्त कांस्यपतकानि च प्राप्य आहत्य ११४ अङ्कैरेव केरलस्य किराटधारणम्।
       आतिथेयराज्यं महाराष्ट्रा   द्वितीयस्थानं प्राप्तवत्। तमिळनाट् राज्येन तृतीयस्थानं प्राप्तम्। प्राप्ताङ्कानां गणनां विहाय प्राप्तपतकानां संख्यामनुसृत्य स्थाननिर्णयं कृतमित्यनेन तमिल् नाट् राज्यस्य प्रतिषेधः संवृत्तः। अङ्कगणनायां तमिळनाट् ६०, महाराष्ट्रा ४५ इति क्रमेण आस्ताम्।

Saturday, January 7, 2017

ओम् पुरिः कालयवनिकां गतः।
मुम्बई> अभिनयस्य परुषसौन्दर्यं  प्रेक्षकान् प्रति संक्रमितवान् विख्यातनटः ओम् पुरिः[६६] मृत्युवशं गतः। ह्यः प्रभाते अन्धेरिस्थे स्वभवने हृदयाघातेनैव अन्त्यमभवत्।
   हरियानायां अम्बालाप्रदेशे कस्मिंश्चित् पञ्चाबीपरिवारे १९५० ओक्टोबर् मासे १८ तमदिनाङ्के  भूजातः ओं प्रकाश् पुरिः कतिपयैः हिन्दीचलच्चित्रैः प्रोक्षकमनस्सु स्थानं प्राप्तवान्। चतुर्दशकदैर्घ्ये तस्य अभिनयजीवने समान्तरचलनचित्रैः सह मुख्यधाराचित्रेषु नाटकेषु दूरदर्शनकार्यक्रमेषु च भागभागित्वमावहत्। हिन्दीं विहाय मराठी तेलुगु कन्नटा पञ्चाबी मलयालं भाषाचलच्चित्रेषु अपि स्वस्य नटनवैभवं प्रदर्शितवान्। होलिवुड् ब्रिटिशचित्रेषु भारतीयसान्निध्यम् अभवत्।
     १९८१ , १९८३ संवत्सरयोः द्विवारं श्रेष्ठतमनटस्य देशीयपुरस्कारं लब्धवान्। १९९० तमे वर्षे राष्ट्रस्य  पद्मश्रीपुरस्कारेणापि समादृतः आसीत्।
   ओम् पुरिवर्यस्य निर्याणे प्रधानमन्त्री नरेन्द्रमोदी कोण्ग्रस् अध्यक्षा सोणियागान्धी चलच्चित्रमण्डलस्य प्रमुखाश्च अनुशोचनं प्रकाशितवन्तः।

एष्यायाः बृहत्तमस्य विद्यालय-कलोत्सवस्य जनपदस्तरेषु स्पर्धा आरब्धा
एरणाकुळम् > एष्यायाः बृहत्तमः कलाेत्सवः इति प्रसिद्धः केरळस्य विद्यालय-कलोत्सवः जनपदस्तरेषु आरब्धः। कोट्टयम् जनपदे संस्कृत-स्पर्धायां नाटक विभागे सत्यकामजाबालः इति नाटकावतरणेन वेळ्ळावूर् नाम ग्रामस्य एस्.एन. वि प्राथमिक विद्यालयः प्रथमस्थानं प्राप्तम्। राज्यस्तरीय-स्पर्धा अस्मिन् मासस्य षोडशदिनाङ्गात् आरभ्य द्वाविंशति-दिनाङ्कपर्यन्तम् भविष्यति।                         ऐषमः सप्तपञ्चाशत्तमः महोत्‍सवः भवति। राज्यस्तरीयस्पर्धा माध्यमिक स्तरीय उच्चस्तरीययोः एव। विशेषतया एकोनविंशतिः स्पर्धाः संस्कृतभाषायामपि भवन्ति।

संस्कृतं भारतस्य श्वासः - सुमित्रा महाजन्।
संस्कृतभारत्याः अखिलभारतीयस्य अधिवेशनस्य उडुप्यां प्रारम्भः।।
उडुपि> संस्कृतं भारतस्य श्वासः अस्ति अपि च संस्कृतभाषायाः अध्ययनं चरित्रनिर्माणे सहायकारि भवति इति लोकसभाध्यक्षा श्रीमती सुमित्रा महाजनमहाभागा प्रत्यपादयत्।
      संस्कृतभारत्या कर्णाटके उडुप्याम् आयोजितस्य अखिलभारतीयस्य अधिवेशनस्य उद्घाटनं  श्रीमती महाजनवर्या अकरोत्। उडुपिक्षेत्रस्य पर्यायः श्री - पेजावर - अधोक्षज- मठाधीशाः श्रीश्रीविश्वेशतीर्थस्वामिनः अपि च महाजनमहाभागा इत्यनयोः करकमलाभ्याम् अधिवेशनस्य उद्घाटनम् अभवत्। प्रसङ्गेsस्मिन् कृष्णापुरमठाधीशाः श्रीश्रीविद्यासागरतीर्थस्वामिनः, उडुपिक्षेत्रस्य सांसदा सुश्रा शोभा करंदलाजेमहोदया, कर्णाटकस्य मत्स्यव्यवसाय तथा युवसक्षमीकरणमन्त्री प्रमोद मध्वराजमहोदयः, संस्कृतभारत्याः अखिलभारतीयः अध्यक्षः डा. चॉंदकिरण सलूजामहोदयः, महामन्त्री डा. नन्दकुमारमहोदयः च उपस्थिताः आसन्।
     त्रिदिनात्मकस्य  अधिवेशनस्यास्य अङ्गत्वेन विभिन्नविषयेषु  चर्चा, परिसंवादाः, यक्षगानादयः सांस्कृतिककार्यक्रमाः च आयोजिताः विद्यन्ते। 'परम्परा' नाम्नी आकर्षकी प्रदर्शनी अपि अत्र आयोजिता अस्ति। कार्यक्रमस्य विशेषत्वं नाम  लोकसभाध्यक्षामहोदयाsपि सम्पूर्णम् उदबोधनं संस्कृतेनेव अकार्षीत्।

Friday, January 6, 2017

केन्द्रसर्वकारस्य आर्थिक-विनिमयानि मुद्रापत्रकरहितानि भविष्यति।
नवदेहली > सर्वकारीय आर्थिक-विनिमयानि मार्च् मासस्य एकत्रिंशत् दिनाङ्कात् पूर्वं मुद्रापत्रकरहितं भविष्यति। एतदर्थं सर्वान् मन्त्रालयान् प्रति निर्देशः दत्तः। विनिमयानि मुद्रापत्रकरहितया कर्तुं कृतानि सज्जीकरणानि सप्ताहान्तरेण पूर्णताम् प्राप्स्यते इति केन्द्र IT निदेशकया कविता भाट्यया उक्तम्। नूतनः भीं आप् सङ्केतः सर्वैः वित्तकोशैः सह आयोक्ष्यते इति च तया उक्तम्। सांख्यक विनिमयानां वर्धनेन सेवा शुल्कः सार्धरूप्यकात् अर्धरूप्यकत्वेन न्यूनीकृतः इति निदर्शनत्वेन तया प्रकाश्यते। (Credit- photo. Matrubhumi News)


 अध्ययनरीतिः समग्रं परिष्क्रियते।
अनन्तपुरी> केरले विद्यालयाध्ययनसम्प्रदायस्य पादादिकेशान्तपरिवर्तनाय अन्तिमरूपं  कृतम्। शैक्षिकसम्प्रदायस्य परिष्करणेन सह भौतिकान्तरिक्षस्य च समग्रं परिवर्तनं भविष्यति। आगामि अध्ययनवर्षादारभ्य केरलेषु सार्वजनीनविद्यालयाः नूतनसम्प्रदाये भविष्यन्ति। अध्यापककेन्द्रीकृताध्ययनस्य स्थाने छात्रकेन्द्रीकृताध्ययनस्य प्राधान्यम् इत्यस्ति परिष्करणस्य सारः। (Credit- photo. Matrubhumi News)



Wednesday, January 4, 2017

निर्वाचनं जाति-धर्मातीतं भवितव्यम् - सर्वोच्चन्यायालयः।
नवदिल्ली >जात्याः धर्मस्य च आधारे सम्मतिदानग्रहणं न आशास्यमिति सर्वोच्चन्यायालयस्य धर्मसंहितापीठेन आदेशः कृतः। मानवानां धर्मः ,वर्गः , जातिः ,भाषा इत्यादीनामाधारेण क्रियमाणं मतदानसङ्ग्रहणं निर्वाचनभ्रष्टाचार इति न्यायपीठेन निगदितम्। मुख्यप्राड्विवाकस्य टि एस् ठाक्कुरवर्यस्य अाध्यक्ष्ययुक्तेन सप्ताङ्गयुक्तेन शासनधर्मसंहितापीठेनैव एषः सुप्रधानः निर्णयः कृतः।
     जनप्रातिनिध्यनियमे १२३[३] विभागे सूच्यमानं "तस्य धर्मः " इत्यत्र स्थानाशिनः, प्रतिनिधेः, सम्मतिदातॄणां च जाति धर्मादयः अन्तर्भूताः इति न्यायपीठस्य भूरिपक्षनिर्णये स्पष्टीकृतम्।

भारत-वंशीयः शेख रफीक: किर्गिस्ताने "मेजर् जनरल्"।
नवदिल्ली> भारतीयमूलस्य निवासी शेख रफीक मोहम्म: नाम भारतवंशजः किर्गिस्तान देशे रक्षा विभागे "मेजर् जनरल्" इत्यस्मिन् पदे नियुक्त: अभवत्। सुचनानुसारेण कुत्रापि कस्यचित् देशस्य वैदेशिक नागरिकस्य अन्यस्मिन् देशे एतादृशरुपेण रक्षा विभागस्य उच्चपद अलंकरणस्य दुर्लभ एवञ्च प्रप्रथमम् उदाहरणमस्ति। भारतदेशस्य केरलराज्यस्य मूल निवासी रफीक: इत:पूर्वमपि किर्गिस्तान-देशस्य भूतपूर्व राष्ट्रपतिः कुर्मानबेक सेलियेविच बेकियेवस्य मुख्य सलाहकार पदे आसीत्।

पञ्चराज्यानां विधानसभेयनिर्वाचनानि
निर्वाचनायोगेन पञ्चराज्यानां विधानसभानिर्वाचनेभ्यः मतदानेभ्यः तिथयः समुद्घुष्टाः उत्तरप्रदेशे सप्तचरणेषु मणिपुरे चरणद्वये उत्तराखण्डगोवापञ्जाबराज्येषु एकस्मिन्नेव चरणे मतदानं भविष्यति |

१- उत्तरप्रदेशस्य
प्रथमचरणमतदानम् - ११/०२/२०१७
द्वितीयचरणमतदानम् -१५/०२/२०१७
 तृतीयचरणमतदानम् - १९/०२/२०१७
चतुर्थचरणमतदानम् - २३/०२/२०१७
 पञ्चमचरणमतदानम् - २७/०२/२०१७
 षष्ठचरणमतदानम् - ०४/०३/२०१७
 सप्तमान्तिम् चरणमतदानञ्च -०८/०३/२०१७
२- मणिपुरस्य
प्रथमचरणमतदानम् ०४/०३/२०१७
द्वितीयचरणमतदानम् ०८/०३/२०१७
३,४,५- उत्तराखण्ड-गोवा-पञ्जाबराज्येषु च  १५/०२/२०१७ दिनानि विनिर्धारितानि |

केरल-क्रिकेट् संघात् त्यागपत्रम्।
कोच्ची>सोमवासरे क्रिकेट संघस्य(केसीए)अध्यक्षस्य टी० सी० मात्यू इत्यस्य नेतृत्वे सर्वेsपि अधिकारिणा: स्व-स्व पदात् त्यागपत्रं दत्तवन्त:। तेषां वक्तव्यमासीत् यद् सर्वोच्च न्यायालयेन गठित लोढा समिते: अनुशंसानां केसीए मध्ये आरम्भ: भवतु एतदर्थं त्यागपत्रं दत्तवन्त:। सर्वोच्चन्यायालयस्य आदेशानुसारं ते सर्वेsपि अधिकारिणा: ये नव(९)वर्षात्मकं कार्यकालं पूरितवन्त: ते सर्वेsपि त्यागपत्रं दास्यन्ति । टी० सी० मात्यू अनुसारेण केसीए संस्थाया: वरिष्ठ-सदस्या: बी० विनोद: नूतन संघाध्यक्ष: जयेश जोर्ज: नूतन: सचिव: च भविष्यति। व्यवसायेन वाकील: टी० सी० मात्यू १९९७ त: २००५ पर्यन्तं केसीए संस्थाया: कोषाध्यक्ष-पदे तत: परं २०१४ पर्यन्तं सचिव-पदे २०१४ त: अध्यक्ष-पदे च आसीत्।

तिरुवैराणिक्कुलं देवालयस्य आर्द्रा-महोत्सवः जनुवरिमासस्य एकादश-दिनाङ्कतः
कोच्ची> माङ्गल्य देवता इति प्रसिद्धा तिरुवैराणिक्कुलं नाम देशास्य श्रीपार्वती देव्याः आलयस्य संवत्सरीयः कवाटोद्घाटन-महोत्सवः ज नुवरिमासस्य एकादश दिनाङ्के आरप्स्यते। आर्द्रा महोत्सवस्य अनुबन्धतया भवति अयम् उत्सवः। आलुवानगरस्य तथा कालट्याः च मध्यभागे विद्यमानः प्रदेशः भवति अयम् । संवत्सरे एक वारं आलय -कवाटम् उद्‌घाट्य द्वादशदिन पर्यन्तं पिधानं नास्ति इति आस्य आलयस्य विशेषता। कन्यकानां यूनां च शीघ्रमाङ्गल्य-प्राप्तये अत्रत्याः देव्याः दर्शनम् उत्तममिति प्रथा अस्ति।
Episod 27 Sreeranjini K, Govt:HS Thachangad, Kasaragod, Kerala.
छात्राणां कृते संस्कृत-स्पर्धा
-प्रथम स्थानं प्राप्तवतां पारितोषिकत्वेन १०,००० रुप्यकाणि ।
कोच्ची > वाक्भटसरणिः नाम स्वयंसेवक-दलेन आयुर्वेदस्य सुप्रचाराय आयोक्ष्यमाणा योजनेयम् । अष्टमकक्ष्या-छात्रादारभ्य अनुसन्धान-छात्रपर्यन्तेभ्यः विभिन्नाः स्पर्धाः आयोक्ष्यन्ते । प्रबन्धावतारणं, पद्योच्चारणं च अस्यां स्पर्धायां प्रमुखौ (विषयौ) भवतः। आगामि फेब्रुवरि मासस्य दशमदिनाङ्गादारभ्य द्वादशदिनाङ्गपर्यन्तं स्पर्धा प्रचलिष्यति । केरळे एरणाकुलं टौण्  रयिल् निस्थानस्य परिसरे चावर-कल्चरल् सेन्टर् मध्ये एव स्पर्धाः प्रचाल्यन्ते ।  आयुर्वेदपठनेन सह संस्कृतभाषायाः आदरः भवतु इति कार्यक्रमस्य लक्ष्यम् । आरोग्यकवचं नाम अष्टाङ्गहृदये विद्यमानानां ललित श्लोकानां आलापनमेव  अष्टमकक्ष्यादारभ्य द्वादश पर्यन्तेभ्यः स्पर्धा । श्लोकालापनं  ध्वनिमुद्रिकायां विलिख्य प्रेषणीयः ध्वनिमुद्रिकाश्रवणेन स्थानार्हता परिगण्यते इति आयोजकेन डाँ.पि.गौरीशङ्करेण उक्तम्। आवेदनपत्रस्य अन्तिमतिथिः जनुवरिमासस्य दशमदिनाङ्कः। अन्यां स्पर्धाम् अधिकृत्य अधिक ज्ञानाय अन्तर्जालपुटं पश्यतु । www.samprativartah.in

Tuesday, January 3, 2017

न्यायाधिपस्य अधीनतायां क्रिक्कट् क्रीडा वर्धयते चेत् सर्वविधाशंसाः - अनुराग्‌ ठाकुरः।

नवदिल्ली > भारतस्य क्रिक्कट् नियन्त्रक आयोगं (BCCI) नेतुं सेवानिवृत्तेन न्यायाधिपेन शाक्यते इति सर्वोच्च न्यायालयस्य अभिमतः चेत् शुभाशंसा वदामि इति बहिर् गतः BCCI अध्यक्षेण अनुराग्‌ ठाकुरेण उक्तम्। सर्वोच्च न्यायालयस्य आदेशस्य प्रतिस्पन्दवत् टिट्वर् मध्ये वीटडियो द्वारा आसीत् तस्य भाषणम्।

Monday, January 2, 2017

जापनीयछात्राय संस्कृते पञ्च-सुवर्णपतकानि

वारणासी> सम्पूर्णानन्द-संस्कृत-विश्वविद्यालयस्य चतुस्त्रिंशदीय-स्नातकोत्सवे जापनीय-छात्रया तोषिको इडावया संस्कृताघ्ययनात् पञ्च-सुवर्णपतकानि प्राप्तानि। तया सम्पूर्णानन्द-संस्कृतविश्वविद्यालयस्य सुवर्णपतकं,रामकुवार् सुवर्णपतकं, चन्द्रवदन् माधवसिंह सुवर्णपतकं , माधवाचार्य सुवर्णपतकं, प्रसादमुखर्जी सुवर्णपतकं च प्राप्तम्। अष्टवर्षेभ्य: पूर्वं काट्मण्डूतः आगतवती तस्मिन् समये नेपाली भाषामधिगतवती। संस्कृतमेव नेपालभाषाया: मूलमिति ज्ञात्वा संस्कृतभाषा-पठनाय संस्कृते प्रामाणपत्रप्रणालीं कृतवती। तत: प्रेरिता भूत्वा संस्कृते शास्त्री, आचार्य बिरुदौ च कृतवती। अस्मिन् स्नातकोत्सवे बनारस् हिन्दूविश्वविद्यालयस्य उपकुलपति: श्री गिरीश चन्द्रत्रिपाठी, काशीविद्यापीठस्य उपकुलपति: श्री पृथ्वी नागः, राज्यपाल: श्री राम् नायक् च भागं ग्रहीतवन्त:।

 तुर्कीराष्ट्रे भीकराक्रमणम् - एकोनचत्वारिंशत् जनाः मारिताः।
इस्ताम्बूल्> तुर्कीराष्ट्रस्य राजनगर्याम् इस्ताम्बूले कस्मिंश्चित् निशामेलनकेन्द्रे नववत्सराघोषाणां मध्ये भीकरैः कृतेन भुषुण्डिप्रयोगेन एकोनचत्वारिंशत् जनाः मृताः। तेषु द्वौ भारतीयौ स्तः। प्रादेशिकसमयानुसारं रात्रौ सपादैकवादने आसीत् रेय्ना नामके निशाकेन्द्रे भीकराक्रमणं सञ्जातम्।
   उपसप्तशतं जनाः आघोषोत्सुकाः सन्तः उपस्थिताः आसन्!सान्ताक्लोसस्य वेषं धृत्वा प्राप्तः भीकरः द्वारपालकम् आरक्षिपुरुषं प्रति गोलिकाशस्त्रप्रयोगं कृत्वा अन्तः प्रविश्य आघोषकान् प्रति भुषुण्डिप्रयोगं कृतवान्। मृतेषु २० जनाः प्रत्यभिज्ञाताः।

यू एन् सेक्रटरि जनरल् पदे अन्टोणियो गुट्टरसः प्रविष्टवान्।
न्यूयोर्क् > अस्मिन् आङ्कलीय-नववत्सरे ऐक्यराष्ट्रसभयाः आधिपत्ये अन्टोणियो गुट्टरसः प्रविष्टः। प्रतिसन्धयः दूरीकृत्य शान्तिं प्राप्नुयामः इति तेन स्वस्य प्रथमभाषणे उद्घोषितम्। व्यक्तयः राष्ट्राणि च शान्तिवर्धनाय राष्ट्राभिमतभिन्नता परिहाराय च प्रथमस्थानं दद्युः। लोकराष्ट्राणां सर्वकाराः तथा नूतनं यू एस् संविधानं च साह्येन वर्तिष्यन्ते इत्यपि तेन प्रत्याशां प्रकाशितवान्।

Sunday, January 1, 2017

क्षेमपद्धतीनां घोषणया नवसंवत्सरं स्वागतीकृत्य प्रधानमन्त्री; मुद्राप्रतिसन्धिमधिकृत्य मौनम् !।
नवदिल्ली> मुद्रानिर्मूल्यीकरणानन्तरम्  आभारतं प्रतीक्ष्यमाणानि वचांसि प्रधानमन्त्रिणः नरेन्द्रमोदिवर्यात् अद्य बहिरागतानि। नववत्सरं पुरस्कृत्य राष्ट्रं प्रति कृते प्रभाषणे अनेकाः क्षेमपद्धतयः प्रख्यापिताः।
      निर्धनानां भवननिर्माणाय नवीनं पद्धतिद्वयम् उद्घुष्टम्। मध्यवर्गीयेभ्यः जनेभ्यः नवलक्षपर्यन्तानाम् ऋणानां वृद्धौ  प्रतिशतं चतुर्णां रूप्यकाणाम् अवहारः लभते। द्वादशपर्यन्तम् ऋणावधौ ३% अवहारस्य अर्हता अस्ति! कार्षिकर्णानां प्रथममासद्वयपर्यन्तं वृद्धिः नास्ति।

 विश्वप्रसिद्धः अत्युन्नतः सेतुः चीनाराष्ट्रे
बैजिंङ् >  अत्युन्नतम् अचलद्वयं संयोज्य निर्मितः सेतुः गतागताय उद्घाटितं चीनाराष्ट्रे । विश्वे स्थितेषु सेतुषु अत्युन्नतम् इति
प्रसिद्धस्य बैपाञ्चियाङ् सेतोः उद्घाटनेन द्वयोः प्रविश्ययोर्मध्ये सञ्चारदैर्घ्यं चतुर्वारं परिमितं भवेत् ।
नदीतलात् 565 मीटर् (1854 f )   उन्नतौ विद्यमानोऽयं सेतुःयुनान् ग्विसा  प्रविश्ये मिथःयोजयति ।अनेन मार्गेण यात्रां करोति  चेत् चतुर्घण्टादैर्घ्यं  एकघण्टापरिमितं भवेत् ।