OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, December 23, 2016

सौदीअरेब्याराष्ट्रेण करव्यवस्थां स्थापयितुं निश्चितम्।, प्रतिमासं ७०० रियाल्। 

रियाद् > प्रवासिजनानां सौदीअरेब्याराष्ट्रेण करव्यवस्थां स्थापयितुं निश्चितम्। सन्दर्भेऽस्मिन्  प्रवासि जनाः  प्रति मासं सप्तशतं रियाल् (७००) करं दातुं निर्बन्धिताः भवेयुः। आश्रित विसायां गतेभ्यः द्वि शतादारभ्य चतुश्शत पर्यन्तं (२००-४००) भवति करः। आगामि नूतनसंवत्सरस्य  आर्थिक-विनिमय-निर्देशे एव इमं निर्देशं अन्तर्भावयति। भारतात् बहवः जनाः तत्र कर्म कुर्वन्ति। तेषां अवस्था दुरितमया भविष्यति। स्वदेशवत्करणस्य अनुबन्धतया भवति अयं निर्देशः

सी.बी.एस्.सी विद्यालयेषु संस्कृतम् अनिवार्यम्, दशमी पर्यन्तं त्रिभाषासूत्रम्  – श्री प्रकाश जवेद्कर:
नवदिल्ली>सी.बी.यस्.सी विद्यालयेषु त्रिभाषासूत्रमचिरेण प्रारप्स्यते। षष्ठ-कक्ष्यादारभ्य दशमकक्ष्या पर्यन्तं त्रिभाषासूत्रमुद्घोषितम्। परन्तु पाठशालासु का पि भाषा समाहिता न भवति। संस्कृतभाषा दशम-पर्यन्तमनिवार्यं भविष्यतीति जवेद्कर: अवदत्। तमिलनाडुं त्यक्त्वा देशेषु  सर्वेषु राज्येषु एका अन्ताराष्ट्रियभाषा आङ्गलम् , अन्या देशीयभाषा हिन्दी , अपरा संस्कृतं अथवा एका प्रान्तीयभाषा भविष्यति। परन्तु येषां हिन्दी प्रान्तीयभाषा भवति तेषां तृतीयाभाषारूपेण संस्कृतमनिवार्यं भविष्यति । ये जना: पाश्चात्यभाषा-पठनार्थमुत्सुका: भवन्ति ते ऐच्छिकरूपेण चतुर्थभाषारूपेण पठितुमर्हन्तीति श्री जवेद्कर: अवदत्।
                     
 ८०००० शिशवः अनशनतया मृताः भविष्यन्ति -यू एन्।
लोगोस् (नैजीरिया ) >पोषकाहारस्य अभावेन आगामी संवत्सरे अशीति सहस्रं शिशवः मृत्युवशं गमिष्यति इति यू एन् संस्थायाः शिशुविभागेन सूचना दत्ता। चतुर्लक्षं शिशवः अनशनाः भविष्यन्ति। बोक्को हरां भीकराणां वर्धनेन राष्ट्रेषु महान् विघ्नाः जाताः। अस्य विघ्नस्य परिणाम-वशात् दुरन्तः भविष्यति इति युनिसेफ् दलस्य निर्वाहण निर्देशकः अन्टोणि लेक् अवदत्।

Thursday, December 22, 2016

विश्वसम्पद्व्यवस्था - भारतं षष्ठस्थाने।
वाषिङ्टण्> ब्रिटेन राष्ट्रं पृष्टतः कृत्वा भारतं विश्वस्य षष्ठं महदार्थिकव्यवस्थायुक्तं राष्ट्रं समजायत इति फोरिन् पोलिसि नामिकायाः मासिक्याः वृत्तान्तख्यातिः। शतसंवत्सराभ्यन्तरे प्रथमतया भवति ब्रिटेन राष्ट्रात् भारतस्य पुरतःप्राप्तिः।
      अतिशीघ्रः आर्थिकाभिवृद्धिः तथा यूरोप्यन् संगमात् ब्रिटनस्य बहिर्गमनेन  [ब्रक्सिट्] आर्थिकमण्डले सञ्जातम् अनिश्चितत्वं च भारतस्य प्रयोजनाय अभवताम्। पञ्चविंशतिसंवत्सराभ्यन्तरे भारतस्य सम्पूर्णाभ्यन्तर उत्पादने [जि डि पि] अभूतपूर्व अभिवृद्धिः सञ्जातः।तथा च संवत्सरैकाभ्यन्तरे ब्रिटिष्पौण्ट् मुद्रायाः मूल्यमपि बहुवारम् अधःपपात इत्येतच्च भारताय सहायकम् अभवदिति विज्ञप्तिपत्रेण ज्ञायते।

Wednesday, December 21, 2016

करुणस्य वीरत्वेन भारतं विजयपीठे।
चेन्नै> करुण् नायर् नामकस्य केरलीयक्रिक्कट् क्रीडकस्य लगुडेन लब्धानां त्र्यधिकत्रिशतं [३०३] धावनाङ्कानाम् अधीशत्वे इङ्लण्ट् सङ्घस्योपरि भारतस्य एक इन्निङ्स् तथा पञ्चसप्तति धावनाङ्कानां च समुज्वलविजयः।विरसा भवेदिति विचिन्तिता स्पर्धा एव करुणस्य अनितरसाधारणवैभवेन भारतानुकूला परिवर्तिता।अनेन विजयेन ४-० इत्यङ्कविन्यासे भारतं इङ्लन्टराष्ट्रं विरुध्य निकषस्पर्धापरम्परामपि स्वायत्तमकरोत्।
    प्रथम इन्निङ्स् क्रीडायाम् अतिथिराष्ट्रेण ४७७ धावनाङ्कानि, भारतेन ७कन्दुकताडकविनष्टे ७५९ धावनाङ्कानि च प्राप्तानि। द्वितीयेन्निङ्स्मध्ये इङ्लण्टदलं २०७ धावनाङ्कैः सर्वे ताडकाः बहिर्गताः। रवीन्द्र जडेजा नामकः चक्रगेन्दकः तस्य ऐन्द्रजालिकप्रकटनेन सप्त कन्दुकताडकान् बहिर्गमयितवान्। अतः आङ्गलेयानां समस्थितिप्रतीक्षा अपि अस्तंगता। चतस्रः स्पर्धाः अपि भारतेन स्वायत्तीकृताः।

जगन्नाथवर्मा दिवंगतः।
अनन्तपुरी> प्रशस्तः कैरलीचलच्चित्र-दूरदर्शनपरम्परानटः जगन्नाथवर्मा निर्यातः। सप्तसप्ततिवयस्कः आसीत्।
    केरलस्य आरक्षकविभागे उच्चस्थानमलंकृतवान् सः पञ्चशताधिकेषु चलनचित्रेषु स्वीयकलावैभवं प्रदर्शितवान्। शङ्कराभरणम् इति उत्कृष्टतेलुगुचलच्चित्रस्य कैरलीपाठान्तरे सोमयाजलुवर्येण अवतारितस्य शङ्करशास्त्रिणः शब्दः जगन्नाथवर्मणा कृतः आसीत्। कथाकेलिः चेण्टवाद्यम् इत्यादिषु कलारूपेषु अपि निपुणः आसीत्।

Tuesday, December 20, 2016

पाम्पोर् भीकराक्रमणे वीरमृत्युं प्राप्तवद्भ्यः राष्ट्रस्य हृदयाञ्जलिः। 
श्रीनगरम्> जम्मुकाश्मीरे पाम्पोर् मध्ये सञ्जाते भीकराक्रमणे वीरमृत्युं प्राप्तवद्भ्यः सैनिकेभ्यः राष्ट्रम् अन्त्याञ्जलिं समार्पयत्।
    शनिवासरे पाम्पोर् प्रदेशे श्रीनगर-जम्मु देशीयवीथ्यां सैनिकवाहनव्यूहं प्रति  सम्पन्नेन भीकराक्रमणेन त्रयः सैनिकाः मृताः आसन्। केरलीयः कण्णूर् स्वदेशीयः रतीशः[३५], महाराष्ट्रीयः पूणे प्रदेशस्थः सौरभ् नन्दकुमारः[३३], झार्खण्डे धन्बाद् स्वदेशीयः शशिकान्त् पाण्डे च वीरस्वर्गम् उपगताः सैनिकाः।
     सैनिकवृन्दस्य औद्योगिकश्रद्धाञ्जलिसमर्पणानन्तरं भौतिकशरीराणि स्वस्वराज्यं प्रति नीतानि।
 सर्वकार-कार्यकर्तृृऋणाम् अनधिकृत धनस्य पुनस्वीकरणाय विचारः
तिरुवनन्तपुरम्- सर्वकारकार्यकर्तृृऋणाम् अनधिकृत धनस्य पुनस्वीकरणाय नयनिर्माणाय विचारः। सेवाप्रवेशावसरे आयत्तस्य पूर्णं रूपं व्यक्तीकर्तव्यमिति निर्णयस्य पश्चादस्ति नयनिर्माणस्य आलोचना। आगामि फेब्रुवर्यां आयोक्ष्यमाणे सामाजिकानां मेलने परिगणयितुम् अस्य लघुरूपं निर्मातुं मुख्यसचिवः श्री.पिणराई विजयः प्रधान निर्देशकाय एस्.एम् विजयानन्द् महोदयाय निर्देशः अयच्छत्। सर्वकारीय तथा तद्देशसंस्थानां एकादशलक्षाः कार्यरताः च अस्मिन् नियमपरिधौ आगच्छन्ति।

डो.धर्मराज् अटाट् संस्कृतविश्वविद्यालयस्य सहोपकुलपतिः।

कोच्ची - कालट्यां श्री शङ्कराचार्य संस्कृतसर्वकलाशालायाः सहोपकुलपतिरूपेण डो. धर्मराज् अटाट् [पि के धर्मराजः] कुलपतिना राज्यपालेन नियुक्तः। इदानीं तत्रैव संस्कृतसाहित्यविभागाध्यक्षः वरिष्ठ प्राचार्यश्च सः सहोपकुलपतिस्थानं तात्कालिकेन निर्वहन् अस्ति।

Monday, December 19, 2016

ऐ एस् एल् पादकन्दुकस्पर्धा - कोल्कोत्तायै किरीटम्। 
कोच्ची> ऐ एस् एल् पादकन्दुकस्पर्धा - कोल्कोत्तायै किरीटम्।
कोच्ची - गर्जन्तं पीतसागरं निश्शेषं पीत्वा अत्लटिको डि कोल्कोत्ता सङ्घः ऐ एस् एल् पादकन्दुककिरीटं शिरसि धृतवान्। कोच्ची जवहर् लाल् नेहरू अन्ताराष्ट्रक्रीडाङ्कणे सम्पन्नायां अन्तिमस्पर्धायां पञ्चाशत्सहस्राधिकैः पीतवस्त्रधारिभिः केरला ब्लास्टेर्स् आराधकैः सम्पूर्णसहयोगे कृते अपि अन्तिमविजयः कोल्कोत्तादलं प्राप्तवान्।
      निश्चितसमये एकैकं लक्ष्यकन्दुकं प्राप्य दलद्वयमपि समस्थितौ आसीत्। ततः अर्धहोरायाः अधिकसमये अपि तत्स्थितिम् अनुवर्त्य शरव्यप्रक्षेपणं [Shoot out] नीतम्। तत्र ४-३ इति लक्ष्यकन्दुकविन्यासेन केरल ब्लास्टेर्स् दलं पराजित्य अत्लटिको डि कोल्कोत्ता दलेन विजयकिरीटं प्राप्तम्।

कनिष्ठवर्गीया विश्वहॉकीचषकस्पर्धा
नवदिल्ली >भारतेन 15 वर्षानन्तरं जूनियर इति  कनिष्ठवर्गीया विश्वहॉकीचषकस्पर्धा विजिता । लखनऊ-नगरस्य मेजरध्यानचंदराष्ट्रियक्रीडांगणे निर्णायकस्पर्धायां भारतेन बेल्जियम: एकांकं विरुध्य अंकद्वयेेन पराभूय विजयश्रीरधिगता। भारतेन स्पर्धायाः अंकद्वयं क्रीडायाः प्रथमार्धभागे समर्जितम् । प्रथमगोलांकः गुरजंतसिंहेन द्वतीयश्च सिमरनजीतसिंहेन समर्जितः । इतः प्राक् 2001तमे वर्षे भारतीयक्रीडकदलेन अर्जेंटीनादेशं पराजित्य स्पर्धेयं विजितासीत् । 

Sunday, December 18, 2016

वर्धा प्रचण्डवातानन्तरं चेन्नै नगरं पुनःपुष्टिं प्राप्स्यते।
चेन्नै>विगते सोमवासरे प्रचण्डवातेन भग्नं चेन्नै नगरं प्रत्यागमनाय प्रयतते। वर्धा नामकेन प्रचण्डवातेन वर्षया च इतःपर्यन्तं अष्टादश जनाः मृताः आसन्। वाहनानि बहूनि विनष्टाः।  रेल् राजमार्गाः वार्ताविनिमय-सुविधाः वैद्युती, सर्वमपि स्थगिताः किन्तु एते मन्दमन्दं प्रवर्तनक्षमतां यान्ति। सर्वे जनाः सर्वकार सेवकेभ्यः साकं नगर निर्माणाय प्रयत्नं कुर्वन्ति। विभिन्न राजनैतिक दलस्थाः विभिन्न धर्मानुयायिनः च विभिन्नतां विस्मृत्या यत्नं कुर्वन्ति।

 नवदिल्ल्यां राज्यस्तरीया संस्कृत-वाद-विवाद-प्रतियोगिता

नवदिल्ल्यां  17.12.2016 तमे दिनांके बक्करवालास्थिले श्रीवेदव्यासगुरुकुले दिल्ली-संस्कृत-अकादम्या दिल्ली-प्रशासनद्वारा राज्यस्तरीया संस्कृत-वाद-विवाद-प्रतियोगिता समायोजिता । यस्यां राजधान्याः गुरुकुलीय छात्रैः सहाभागिता विहिता, प्रतियोगितायं  केवलं संस्कृतभाषायामेव वाद-विवादः समाचरितः।

Saturday, December 17, 2016

संस्कृतविद्वांस: एव संस्कृतस्य महत्त्वम् ज्ञापनीया: -राजस्थानस्य राज्यपाल:।

जयपुरम्> राजस्थानराज्यस्य राज्यपाल: श्री कल्याणसिंह: शुक्रवासरे राजस्थानसंस्कृतविश्वविद्यालयस्य स्नातकोत्सवे भागं गृहीतवान्। अस्मिन् अवसरे विदुष: पृष्टवान् यत् विद्वांस: एव संस्कृतस्य महत्त्वम्, आवश्यकता च ज्ञापनीया: खलु? इति। विदेशीया: अपि संस्कृतभाषायां शोध: कुर्वन्ति। पाश्चात्यदेशा: बहुविस्तारेण संस्कृतस्य उपयोगं कुर्वन्ति । अमेरिका, इंग्लाण्ड, जपान् देशेषु वैदिकगणितं पाठ्यक्रमस्य भाग: भवति, नासा अपि संस्कृतस्य उपयोगं कुर्वन्ति पाठयन्ति च इति राज्यपाल: अवदत्। इतोsपि कर्णाटकराज्ये मत्तूर् ग्रामस्य जना: दैनंदिनजीवने संस्कृतेन एव सम्भाषणं क्रियते, विश्वविद्यालयस्य छात्रसमूह: मत्तूर् ग्रामं द्रष्टव्यमिति सोsवदत्। अस्मिन् स्नातकोत्सव-कार्यक्रमे विश्वविद्यालयस्य  उपकुलपति: विनोदकुमार:, संस्कृतविभागाध्यक्ष: सञ्जयदीक्षित: अन्ये आचार्या: च, भागं गृहीतवन्त:।

Friday, December 16, 2016

शुल्कविभागेन सहस्रकोटिरूप्यकाणि सङ्गृहीतानि।
नवदिल्ली> राष्ट्रे मुद्रापत्रनिर्मूल्यीकरणानन्तरम् इतःपर्यन्तं सम्पन्नैः उपचत्वारिंशत्  प्रत्यवेक्षणैः सहस्रकोट्यधिकमूल्ययुक्तानि मुद्रारूप्यकाणि वशीकृतानि इति आयकरविभागेन निवेदितम्। राष्ट्रे सर्वत्र आयकरविभागस्य अवेक्षणं तीव्रेण अनुवर्तते।
     कर्णाटक-गोवा प्रदेशेभ्यः इतःपर्यन्तम् अनधिकृतानि त्रिंशत् कोटिरूप्यकाणि संगृहीतानि। दिल्लीतः चतुष्कोटि रूप्यकाणां निर्मूल्यवत्कृतमुद्रापत्राणि गृहीतानि। चण्डीगढ्तः २.२०कोटिः, मुम्बई तः सपादैककोटिः, पूणैतः६७लक्षं, छत्तीस्गढ्तः १४लक्षं ,असम राज्यात् २५लक्षं राजस्थानतः११लक्षं   रूप्यकाणि च संगृहीतानि।
    सि बि ऐ संस्थया सिऐएस् एफ् संस्थया च विमानपत्तनेषु अपि अन्वीक्षणं क्रियते च।

धनपत्र निर्मूल्यीकरणं -जनपद-सहयोग वित्तकोशेभ्यः दयाचेतः नास्ति।
 नवदिल्ली>धनपत्रस्य निर्मूल्यीकरणस्य अनुबन्धतया जनपद साह्य वित्तकोशेभ्यः सुविधा दातुं नशक्यते इति सर्वोच्च-न्यायालयेन उक्तम्। धन-विनिमयाय शीघ्रतरनिर्देशाय कृतमावेदनं न्यायालयेन निरस्तम्। नवम्बर् मासस्य दशमदिनाङ्कतः चतुर्दश दिन पर्यन्तं स्वीकृतं धनम् रिज़र्व् बैंक मध्ये पूरयितुमनुज्ञा सर्वकारेण दत्तमस्ति।जनपद सहयोग वित्तकोशेभ्यः वारद्वयं प्रतिपाल्य स्थातुं शक्यते वा इति च न्यायालयः अपृच्छत्।  दिसंबर् ३० तः सर्वकारेण नियमेषु दयाचेतः भविष्यति तदा निवेदनं पुनरालोकयिष्ये इति च न्यायालयेन उक्तम्।

अङ्कीयधनविनिमयाय पुरस्कार: कोटिरूप्यकाणि
 नवदिल्ली>धनपत्रसमस्या करणत: अङ्कीयधनविनिमयाय प्रोत्साहं दातुं केन्द्रियसर्वकार: द्वे योजने प्रारभ्स्यते । पञ्चविंशति दिसेम्बर् दिनाङ्कादारभ्य एप्रिल् चतुर्दश दिनाङ्कपर्यन्तं धनरूपेण प्रोत्साहका: दास्यन्ति। लक्कीग्राहक नाम एका योजना क्रेतॄणाम्, वणिजानां कृते डिजिधनव्यापारी योजना इति च नीति आयोगस्य सी.ई.ओ श्री अमिताब् कान्त: उद्घोषितवान् ।
लक्की ग्राहक योजना द्वारा प्रतिदिनं पञ्चसहस्र-ग्राहकाणां सहस्ररूप्यकाणि, सप्ताहे सप्तसहस्र जनानां लक्षं रूप्यकाणि च दास्यन्ति। ’डिजिव्यापारीयोजना’ द्वारा सप्तसहस्र वणिजानां पञ्चाशत् सहस्ररूप्यकाणि दास्यन्ति । अन्तिमे लक्कीग्राहकयोजनायां त्रयाणां भाग्यजेतॄणां प्रथमस्य पञ्चाशत् लक्षं रूप्यकाणि,द्वितीयस्य कृते पञ्चविंशतिलक्षं रूप्यकाणि, तृतीयाय पञ्चलक्षं रूप्यकाणि च पुरस्कारवत् दास्यते।

राजवीथिनां पार्श्वे मदिराशालाः निरुद्धाः। 
नवदिल्ली >राष्ट्रिय-राज्यकीयराजवीथिनां पार्श्वे अर्धकिलोमीटर् परिधौ मदिराविक्रयणशालानां प्रवर्तनं निरुध्य सर्वोच्चन्यायालयस्य आदेशः। आगामि संवत्सरस्य एप्रिल् प्रथमदिनाङ्कादारभ्य अनुशासितव्यम्।
      मार्गेषु मदिराशालानां प्रवर्तनं मार्गदुर्घटनावर्धकम् इत्यनेन कारणेनैव मुख्यन्यायमूर्तिः टि एस् ठक्कुरः, न्याय. डि वै चन्द्रचूडः, एल् नागेश्वर रावः इत्येतेषां खण्डपीठस्य आदेशः।

Thursday, December 15, 2016

रेक्स् टिलेर्सन् नूतनः यू एस् स्टेट् सेक्रट्टरी।
वाषिङ्टण् > विश्वस्य बृहत्मासु मृत्तैल-संस्थासु एका भवति मोबिल्। अस्याः प्रधान-कार्य नियन्ता रेक्स् टिलेर्सन् इदानीं यू एस् स्टेट्सेक्रटरी पदे नियुक्तः भविष्यति। रष्यायाः राष्ट्रपतेः व्लाटिमिर् पुटिनस्य मित्रभावेन वर्तितस्य टिलेर्सनस्य नियुक्ति निर्देशेन डोणाल्ड् ट्रम्पः विवादस्य अग्नेः ज्वालनंकृतवान्। अधिकार-श्रेण्यां द्वितीयं स्थानंभवति सेक्रटरी पदम्। राष्ट्रपतेः निर्वाचन-समये ट्रम्पम् अनुकूल्य रष्यायाः निलीन प्रयत्नः आसीत् इति दुरारोपणम् अधुनापि शक्तया तिष्ठन् अस्ति। किन्तु वस्तुतया टिलेर्सः  जेब्बुष् नामकाय अनुकूलतया तिष्ठन् आसीत् इति हास्यमुद्पादयति।

केरलाब्लास्टेर्स् अन्तिमपादे।
नवदिल्ली> ऐ एस् एल् पादकन्दुकस्पर्धायाम् अत्लटिको डि कोल्कत्तां विरुध्य केरला ब्लास्टेर्स् अन्तिमस्पर्धां करिष्यति। नवदिल्ल्यां सम्पन्ने उपान्त्यस्पर्धायाः द्वितीयपादे दिल्ली डैनामोस् दलं शरव्यप्रक्षेपद्वारा [Shoot out ] ३-० इति लक्ष्यकन्दुकविन्यासेन पराजित्य एव ब्लास्टेर्स् दलम् अन्तिमपादं प्राविशत्।
   रविवासरे कोच्ची मध्ये अन्तिमस्पर्धा भविष्यति।

आगामि संवत्सरे नीट्  परीक्षा प्रादेशिक भाषासु अपि ।
नवदिल्ली > आङ्गल-हिन्दीभाषाभ्यां विना षट्सु प्रादेशिकभाषासु अपि आगामिसंवत्सरादारभ्य देशीयसाङ्केतिकविज्ञानप्रवेशपरीक्षा [नीट्] चालयिष्यतीति केन्द्रमन्त्रिणा प्रकाश् जावदेक्करेण उक्तम्। इदानीम् आङ्गल- हिन्दीभाषयोः परीक्षा प्रचाल्यते।
    प्रादेशिकभाषासु अपि परीक्षा चालनीया इति राज्यसर्वकाराणां निवेदनमनुसृत्यैव अयं निर्णयः इति सूच्यते। तमिळ् तेलुगु मराठी असमीस् बङ्गाल गुजराती इत्येतासु भाषास्वपि परीक्षा भविष्यन्ति।
दिव्याङ्गानां सार्वत्रिक-परिचयपत्रम् – प्रधानमन्त्री
नवदिल्ली> भारतेदेशे २.७ कोटिजना: दिव्याङ्गजना: सन्ति। दिव्याङ्गेभ्यः सर्वेभ्यः विविधानि प्रयोजनानि प्राप्तुं ऐदम्प्राथम्येन  सार्वत्रिक परिचयपत्रं दातुं सर्वकारेण निर्णय: स्वीकृत:। आगामि जनवरि मासे प्रधानमन्त्रिणा नरेन्द्रमोदिना अयं कार्यक्रम: प्रारप्स्यते। परिचय पत्रे अस्मिन् अष्टादश सङ्ख्या: भवन्ति। सङ्ख्यायां जन्मदिनाङ्क:, राज्य:, जनपद:, वैकल्याङ्गानुसारेण सङ्केत-सङ्ख्या च अन्तर्भवन्ति । प्रतिशतं चत्वारिंशत् संख्यातः (४०%) न्यूनं वैकल्यं भवति चेत् श्वेतवर्णपत्रं, चत्वारिंशत् संख्यातः अघिकं वैकल्यं भवति चेत् पीतवर्णपत्रं,  अशीत्यधिकं (८०%) भवति चेत् धूम्रवर्णपत्रं च यच्छति । आधार-पत्रस्य आधारेण एव इमानि पत्राणि यच्छन्ति।

 संस्कृत-भाषायाः रक्षाकर्तृत्वं जर्मनी राष्ट्राय भविष्यति।
बेर्लिन्>यद्यपि भारतीयैः त्यक्तं तथापि जर्मन् राष्ट्रे संस्कृतस्य अतीव स्वीकारः। विना विलम्बमेव भाषायाः अस्याःरक्षाकर्तृत्वं जर्मनी राष्ट्रे एव भविष्यतीति भाषाशात्रज्ञानां मतम्। जर्मनी राष्ट्रे चतुर्दश सर्वकारेतर विश्वविद्यालयेषु संस्कृतं पाठयति। पाठ्यक्रमेषु छात्राणां सम्मर्दाधिक्येन हेय्डलबर्ग् विश्वविद्यालयस्य स्वौत् एषिया संस्थया स्विट्सर्लण्ड् इट्टली किमधिकं भारते अपि संभाषणसंस्कृतपाठनाय विद्यालयाः आवश्यकाः इति दशा संजाता। भारतीय उपभूखण्डस्य संस्कृतिः पैतृकं भाषा इत्यादीन् पाठयतस्य इण्डोलजी इति पाठ्यक्रमस्य जर्मनी राष्ट्रे अतीव स्वीकारः वर्तते। पञ्चदशवर्षात् पूर्वं अस्याः संस्थायाः आरंभे यद्यपि वर्षद्वयाभ्यन्तरे बन्धनाय निर्णीतः तथापि इदानीं यूरोप्यन् राष्ट्रेषु अपि पाठ्यक्रमाणां व्यापनमावश्कमिति विश्वविद्यालयस्य प्रो.डो.अलक्स् मैक्लक्स् वदति। संस्कृतभाषां धर्मेण तथा राजनैतिकविचिन्तनैः सह योजनं विवेकशून्यं तथा अस्याः समृद्धं पैतृकं गणनीयमित्यपि सः अभिप्रैति।

Wednesday, December 14, 2016

वेनस्वेलराष्ट्रे आपि धनपत्रस्य निर्मूल्यीकरणम् - अतिमूल्यधनपत्रं प्रतिनिवर्तितम्।
कराक्कस् > वेनस्वेलराष्ट्रस्य सामूहिकाशयस्य प्रवक्ता इति सुज्ञातः राष्ट्रपतिः भवति निकोलास् मडुरो। तेन महोदयेनापि स्वस्य राष्ट्रस्य अतिमूल्यधनपत्रं शतं बोलीवर् निर्मूल्यीकृतम् । अलीकधन-सञ्चयने उत्सुकानं दण्डनमुद्दिश्य एवायं निशिदादेशः इति राष्ट्रपतिना उक्तम्। निर्मूल्यीकृतानां धनपत्राणां द्विशत गुणितं मूल्ययुक्तं नाणकानि धनपत्राणि च विलम्बं विना वितीर्यन्ते इति च मडुरो महोदयेन उक्तम्। अन्ताराष्ट्रमुल्य-निर्णये शतं बोलिवर् इत्यस्य त्रीणि यू एस् सेन्टस्य अधः एवमूल्यम् । राष्ट्रपतेः दूरदर्शन-कार्यक्रमे आसीत् अस्याः प्रख्यापनम्। राष्ट्रस्य आर्थिक समस्या परिहाराय एव अयं मार्गः स्वीकृतवान् इति च तेनोक्तम्।

 वर्धा प्रचंडवातेन हतानां संख्या अष्टादश अभवत्।
केन्द्रसर्वकारस्य आर्थिकसहायं संप्रार्थ्य मुख्यमंत्री पनीर् सेल्वम्।
चन्नै> मृतानां कुटुम्बाय लक्षचतुष्टयं दस्यते इति तमिळ् नाटुमुख्यमन्त्रिणा ओ पनिर् सेल्वेन उक्तम्। वर्धा प्रचंडवातस्य ताण्डवेन अष्टादश जनाः इतःपर्यन्तं मृताः।

Tuesday, December 13, 2016

 वार्धा चक्रवातस्य कुप्रभावः। 
नवदेहली >आंध्रप्रदेशे तमिलनाडुराज्ये च वार्धा चक्रवातकारणेन  यावत् न्यूनान्नयूनं दशजनाः कालकवलीभूताः, विविध स्थलेषु भूरिशो वृक्षाः भूमौ निपतिताः अपि च राज्यद्वये विद्युत् प्रवाहः अपि अवरुद्धः वर्तते  | राज्यद्वयस्य तटीय क्षेत्रेषु प्रचण्ड-वर्षा प्रवर्तते, आदौ चक्रवातस्यास्य गतिः प्रतिहोरा १४० किलोमीटरमिता अवर्तत, परं कालानन्तरं प्रवाहे शिथिलतावशात् अस्य गतिः ७० तः ८० मिता उटंकिता |
 प्रशासनेन प्रभावित क्षेत्राणां निवासिनः अध्यर्थिताः यत् ते गृहाद् बहिः मा आगच्छेयुः | हैदराबादस्य ऋतुविज्ञानविभागस्य निदेशक: डॉ. वाई.के.रेड्डी प्रावोचत् यत् अनेन चक्रवातेन यातायातः दुष्प्रभावितः | अपि च सुरक्षादृशा शिक्षणसंस्थानानि पिहितानि सन्ति |
Episode 24-Parvati J, Govt. Girl's H S, Ernkulam.

Monday, December 12, 2016

वार्धा चक्रवातः तमिल्नाटु तीरं प्रति।
चेन्नै >वंगसमुद्रे न्यूनमर्देन रूपमापन्नः वार्धा चक्रवातः वर्धितवीर्यः संहारमूर्तिरूपेण चेन्नैतीरं प्राप्नोति। अतः चेन्नै नगरं भीत्या निमेषान् गणयति। तीरप्राप्यनुसारं वातस्य वेगः वरीवर्धते इति वायुगणनिरीक्षणकेन्द्रस्य निगमनम्।
मध्याह्ने द्विवादनादारभ्य सायं पञ्चवादनाभ्यन्तरे चेन्नै मच्चिलिपट्टण तीरमार्गेण चक्रवातः भारततीरं प्राप्स्यति। चेन्नै विमानपत्तनं पिहितम्। विमानसेवनानि स्थगितानि, कानिचन दिशान्तरं नीतानि। नगरान्तररेल्यानसेवनमपि स्थगितम्। राष्ट्रियदुरन्तनिवारणसेना तीरदेशे विन्यस्ता। प्रतिहोरं १००-११५ कि.मी. भवेत् वातस्य वेगः। चेन्नैयां प्रान्तप्रदेशेषु च वातेन सह कठिना वृष्टिरपि भविता।


जि एस् टि क्रियाविधौ अनुरञ्जनं न सम्प्राप्तम्। 
नवदिल्ली >जि एस् टि नामके पण्यवस्तु सेवनकरविषये संवृत्ता केन्द्रसर्वकारेण सह राज्यवित्तमन्त्रिणां  चर्चा अनुरञ्जनाभावात् विफला जाता।
     पण्यवस्तु सेवनकरसमाहरणं शासननिर्वहणम् इत्यादिविषयानधिकृत्य चर्चायाम् अनुरञ्जनं न सम्प्राप्तम्। अतः अद्यतनमेलनमपि परित्यक्तम्। अनेन, लोकसभायाः प्रवृत्तमाने शीतकालसम्मेलने एतदधिकृत्य देयकावतरणमपि परिवर्तितम्।
जनैः उपेक्षितवन्ताः विधानसभायां विघ्नं कुर्वन्ति। - भारतस्य प्रथानमन्त्री नरेन्द्रमोदिः।
 लक्नौ (लक्ष्मणनगरम्) > निर्वाचने जनैःये त्यक्तवन्ताः ते इदानीं विधानसभायाः प्रवर्तनेषु विघ्नं कुर्वन्ति। व्याजधनिकानां बन्धनम् एव सर्वकारस्य लक्ष्यम् । तथा सामान्यजनानां संरक्षणञ्च सर्वकारस्य कर्तव्यमेव । राष्ट्रपुरोगतिमुद्दिश्य कियमाणेषु प्रवर्तनेषु भूरिजनाः सर्वकारेण सह वर्तन्ते इति प्रधानमन्त्रिणा नरेन्द्रमोदिना उक्तम्। उत्तर प्रदेशास्य बह्राय् सागरतीरे भाजपा-दलस्य परिवर्तन-पथ-सञ्चलने भाषमाणः आसीत् सः। उत्तरप्रदेशस्य पुरोगत्यै दुष्टेभ्यः रक्षायै आसन्ने निर्वाचने भाजपादलं निर्वाचनीयम् इति च तेन उक्तम्। हिमबाष्पकणानाम् आधिक्येन व्यजनघटितविमानस्य भूमौ अवतरितुं न शाक्यत। अतः आकाशात् दूरवाणी द्वारा आसीत् एतस्य महाभागास्य भाषणम्।


 पुस्तकं मस्तकौषधम्।  
विजयवाटिका> जनवरि प्रथमदिनाङ्क त: एकादशदिनाङ्क पर्यन्तं  विजयवाटिकायां  पुस्तकमहोत्सव: भविष्यति। विजयवाटिका- पुस्तकोत्सवसंस्था एतस्याः कृते सन्नद्घा भविष्यति। गतसंवत्सरे २३५ सङ्ख्यकाः विपणनप्रकोष्टाः सज्जीकृतवन्त:। अस्मिन् संवत्सरे इतोsपि अधिकतया ३००सङ्ख्यामिताः प्रकोष्टाः स्थापयिष्यन्ति। अस्मिन् पुस्तकमहोत्सवे समग्रभारतात् अनेके पुस्तकप्रकाशनसंस्था: भागं ग्रहिष्यन्ति। स्वराज् मैदाने एव पुस्तक प्रदर्शनं भविष्यति। एतस्य कृते आन्ध्रप्रदेशस्य सर्वकारेण अनुज्ञा दत्ता। अस्मिन् पुस्तकप्रदर्शनशालायाः सर्वासु भाषासु पुस्तकानि लप्स्यन्ते इति आयोजकैः अवदत्।

Sunday, December 11, 2016

तपस्य-कला-साहित्य-वेद्याः ४० तमं राज्यस्थरीय विचारसत्रम् समारब्धम्।
तपस्य -कला साहित्य-वेद्याः राजस्थरीय-विचारोपस्थितिः एरणाकुळं जनपदे समारब्धः। चत्वारिंशत् तम संवत्सरस्य वार्षिक-विचार-सभायां भारतस्य सांस्कृतिक-साहित्यं तथा राष्ट्रियमानबिन्दूनाम् प्रति क्रियमाणः उपहासः च अस्मिन् विचार्यते। तपस्य तत्वं प्रयोगं च इति विषयमधिकृत्य श्री. एम् सतीश महोदयेन उपस्थापनं कृतम्। सांस्कृतिकदलस्य अस्य पूर्व चरितं पि बालकृणमहोदयेन न्यवेदितं च ।