OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, September 21, 2016

 RN1 सार्क् मेलनं बहिष्कर्तुं पर्यालोचना।
   नवदहली > उरी भीकराक्रमणे पाकिस्तानस्य योगदानम् अस्तीति चिन्त्यमानेऽस्मिन् समये नवम्बर् मासे पाकिस्ताने इस्लामाबादे संपत्स्यमानं 'सार्क्' मेलनं बहिष्कर्तुं भारतस्य पर्यालोचना। भीकरवादाक्रमणाय पाकिस्तानेन साहाय्यं दीयतेत्यतः अन्ताराष्ट्रवेदिकासु पाकिस्तानस्य निराकरणमेव अस्य लक्ष्यं वर्तते। नवम्बर् ९,१० दिनाङ्कयोरेव इस्लामाबादे सार्क् राष्ट्राणां मेलनम्। भारतं प्रति सहयोगं प्रकटय्य बङ्गलादेश्, अफ्‌गानिस्तान् च सार्क् मेलनं बहिष्कुरुतः इत्यपि सूचना अस्ति। दक्षिणेष्यराष्ट्राणां संस्थायामस्यां ८ राष्ट्राणि सन्ति।
साधारणकक्षासु दीर्घदूरचिटिकाः न दीयन्ते!
कोच्ची> केरलतः उत्तर-पूर्वदिशः गच्छत्सु रेल् यानेषु अनारक्षितकक्ष्यासु दीर्घदूरयात्रार्थं चीटिकाः न दातव्याः इति रेल् यानमन्त्रालयस्य रहस्य निर्देशः! सामान्यचीटिकाप्राप्त्यनन्तरं आरक्षितकक्षाः अनधिकृतया प्रविशद्भ्यः यात्रिकेभ्यः जायमानान् अस्वारस्यान् अपाकर्तुमेव अयं निर्देशः कृतः। ह्रस्वदूरयात्राभ्यः चिटिकाः  केवलमधुना सामान्यकक्षाः उद्दिश्य लभन्ते। विशिष्य, मध्याह्नानन्तरम् अयं निर्देशः कर्कशेन पालनीयः इति वाचा आदेशः। षालिमार् एक्स्प्रेस् , गुरुदेव् एक्स्प्रेस्, गुहावत्ती - पाट्ना -बोक्कारो एक्स्प्रेस् आदिषु यानादिषु पूर्वोक्तनियन्त्रणं प्रवृत्तिपथमागतम्। केरलेतरराज्यीयान् कर्मकरान् अयं निर्देशः बाधते। ते पालक्काट् वा कोयम्पत्तूर् गत्वा सामान्यकक्षासु दीर्घदूरयात्राचीटिकाः सम्पादयन्ति। अतः केरलस्य रेल्याननिस्थानानां आयनष्टम् अपि जायते।

 सिरियायां यू एन् संघं प्रति व्योमाक्रमणं - २१ मरणानि।
अलेप्पो [सिरिया]> अत्र नगरसमीपं दुरिताश्वाससामग्रीभिः गम्यमानं ऐक्यराष्ट्रसभायाः वाहनव्यूहं प्रति संवृत्ते व्योमाक्रमणे एकविंशति जनाः मारिताः। तेषु २० तत्रत्याः जनाः अन्यः 'रेड् क्रसन्ट्' संस्थायाः वरिष्ठप्रवर्तकश्च । अतः सुरक्षाकारणेन सर्वाणि दुरिताश्वासप्रवर्तनानि अवस्तम्भितानि इति ऐक्यराष्ट्रसभया निगदितम्। ७८००० जनेभ्यः भक्षणसहितानि वस्तूनि वहन्तं वाहनव्यूहं प्रति आसीत् व्योमाक्रमणम्। गतदिने सिरियासैन्यैः आक्रमणं प्रत्यर्प्य होराणामाभ्यन्तरे आसीत् इदमाक्रमणम्।
सोपानम्-12 Meenakshy N V, BSUPS Kalady.

Tuesday, September 20, 2016

 उपभोक्तॄन् आकर्षयितुं नूतनोपायान् अवतार्य बि एस् एन् एल्।
    
 नवदहली > उपभोक्तॄन् आकर्षयितुं नूतनोपायान् अवतार्य सेवनम् अभिवर्धयितुं बिएस्एन्एल्। तदर्थम्‌ आविष्कृतायाः"सेर्वीस् वित् ए स्मैल् (स्वास्)" इति पद्धत्याः अनुबन्धतया श्वः १२ वादने बिएस्एन्एल् सि एम् डि अनुपं श्रीवास्तवेन केरलीयैः उपभोक्तृभिः सह संवद्यते। सामूहिकमाध्यमेन ट्विट्टर् द्वारा एव एकघण्टात्मकः संवादः आयोजितः वर्तते। स्वाभिप्रायान् निर्देशान् च प्रस्तौतुम् उपभोक्तॄणां कृते सन्दर्भः अपि लप्स्यते। तदर्थं "टाक्‌टुबिएस्एन्एल्सिएम्डि (Talk ToBSNLCMD)" इति हाष्टाग् अपि सज्जीकृतमस्ति।
ऋग्वेदग्रन्थे संस्पृश्य ब्रिटीष्‌ सामाजिकस्य सत्यप्रतिज्ञा।
  ब्रिटण् > १६७ वर्षाणां पुरातनत्वम् अनुमीयन्तं संस्कृतग्रन्थं हौस् ओफ्‌ लोर्ड्स् कृते समर्प्य भारतवंशजः युवसामाजिकः। ब्रिटणस्य विधानसभायां युवसामाजिकः जितेष् किषोर् कुमार् एव व्यत्यस्तशैल्यां सत्यप्रतिज्ञाम् अकरोत्। माक्स् मुल्लर् महोदयेन १७४९ तमे वर्षे सम्पादितं संस्कृतभाषायां लिखितं ऋग्वेदग्रन्थं संस्पर्श्य आसीत् जितेष् किषोर् कुमारस्य सत्यप्रतिज्ञा ।
 
संस्कृतेन जन्मदिनामाशंसयन्- आप्पिल् संस्थायाः CEO

नव देहली >आप्पिलस्य स्वामी टिम् कुक्कः नरेन्द्रमोदिनः जन्मदिने संस्कृतेन शुभाशयाः प्रेषिताः। संस्कृतभाषा लोकभाषायाः गुरुस्थाने पुनरागच्छति इति वदन्ति संस्कृतप्रेमिणः। नरेन्द्रमोदिनः जन्मदिने टिट्वर् द्वारा आसीत् टिम् कुक्कस्य  आशंसा प्रकाशनम्। 'वसुधैव कुटुम्बकम्' (भवतु आवयोः) इति उक्त्वा सः मोदिनं मुदितवान् । नरेन्द्रमोदिनः सप्तषष्टितमं जन्मदिनमासीदिमम्। राष्ट्रान्तरात् सन्देशप्रलयाः आसन् अस्माकं प्रधानमन्त्रिणे।

 RN5  तमिल्नाडु कृते जलं दातव्यम् - कावेरी पर्यवेक्षणसमितिः।
     नवदहली > कावेरी नद्याः जलं तमिल्नाडु कृते अपि दातव्यम् इति कावेरी पर्यवेक्षणसमित्याः आदेशः। कावेरी नद्या: प्रतिदिनं ३००० क्यूबिक्स् जलं दातुमेव समित्याः नूतननिर्देशः। अस्य मासस्य ३० दिनाङ्कपर्यन्तं जलं दातव्यमस्ति। समित्‍याः नूतननिर्देशेन कर्णाटके तमिल्नाडु मध्ये च आक्रमणप्रवर्तनाय उपपत्तिरस्तीत्यतः सुरक्षाक्रमीकरणादिकं शक्तं कर्तुं राज्यसर्वकारयोः केन्द्रसर्वकारेण निर्देश: दत्तः वर्तते।


 उरी भीकराक्रमणम् अपलप्य बान् कि मूण्।
युणैटड् नेषन्स् > उरी भूसेनास्थानं प्रति जातं भीकराक्रमणम् अपलप्य यु.एन् अध्यक्षः बान् कि मूण्। आक्रमणस्य दायित्वां वहतां भीकराणां दण्डनव्यवहारः नियमानुसृतं करणीयः इत्यपि तेन अभिप्रेतम्। काश्मीरदेशवासिनां जीवनावस्थायाः उपरि यु एन् संस्थायाः आशङ्का अनुदिनं वर्धत एव इति तेन सूचितम्। आक्रमणेन मृतानां सैनिकानां कुटुम्बाङ्गेभ्यः भारतसर्वकाराय च बान्‌ कि मूण् महोदयेन अनुशोचनं निवेदितम्।

पाकिस्तान् युद्धम् इच्छति चेत् वयं सज्जाः एव - विजेन्दरः।
  नवदहली > जम्मुकाश्मीरे उरी मण्डले गतदिने जातं भीकराक्रमणं सम्बन्ध्य पाकिस्तानस्योपरि रूक्षविमर्शनेन सह भारतीय: मुष्टियुद्धक्रीडकः विजेन्दरसिंहः। पाकिस्तानराष्ट्रं युद्धमेव इच्छति चेत् वयं भारतीयाः तदर्थं सज्जाः इति सः ट्विटर् द्वारा असूचयत्। मृतेभ्यः १७ सैनिकेभ्यः स्वानुशाेचननिवेदनवेलायामेव विजेन्दरेण एवम् अभिप्रेतम्‌।


उरी भीकराक्रमणम् - मरणसंख्या २० ।  
श्रीनगर् > जम्मू काश्मीरे उरीमध्ये जाते भीकराक्रमणे वीरमृत्‍युं प्राप्तानां सैनिकानां संख्या विंशति: अभवत्। सैनिककेन्द्रं प्रति गतदिने जाते आक्रमणे १७ सैनिकाः हताः आसन्। व्रणितेषु सैनिकेषु ३ अपि ह्यः मृत्युं प्राप्ता:। अपि च आक्रमणस्य सूत्रधारेषु एकस्य चित्रं बहिरागतं वर्तते।भीकरेभ्यः प्राप्तानाम् आयुधानाम् आक्रमणस्थलस्य च चित्राणि वार्तसंघः ए.एन्.ऐ प्रसिद्धीकृतानि।


उरी आक्रमणं - भारतस्य प्रत्याक्रमणं प्रतिरोद्धुं पाकिस्तानराष्ट्रं सज्जम्। 
इस्लामाबाद् > जम्मुकाश्मीरे उरी मण्डले जातं भीकराक्रमणं सम्बन्ध्य वादप्रतिवाद: न पर्यवसति। प्रत्याक्रमणाय भारतसेना सज्जा इति वार्तायाः सन्दर्भे, भारतस्य प्रत्याक्रमणं प्रतिरोद्धुं पाकिस्तानस्य सेना अपि शक्ता एवेति पाक् सैनिकाध्यक्षः रहील् षरीफेण अभिप्रेतम्‌। आक्रमणात्परं मण्डलेषु जायमानानि सविशेषकार्याणि निरीक्षितुम् आवश्यकः व्यवहारः पाकिस्तानेन स्वीकृतः इति तेन सूचितम्। रावल्पिण्डी मध्ये सैनिकास्थाने जाते सैनिकोद्योगस्थानां योगे एव तेन एवमभिप्रेतम्‌। काश्मीर् विषयात् व्यतिचलनाय एव भारतेन एतादृशम् आरोपणादिकम् उन्नीयते इत्यपि तेन उक्तम्।

केरळेषु रयिल् गातागतः भग्नः।
कोल्लम् > करुनागप्पिल्ली रयिल् निस्थानस्य समीपे कल्लुकटवु परिसरे रात्रौ १२:३० वादने एव दुर्धटना। रासोर्वरकाणि वहत् यानमेव अपघाते पतितम्। गमनमार्गे रयिल् पट्टायां संभूतं छिद्रं दुर्घटनायाः कारणम् । 'पासञ्चर्' यानानां यात्रा अवसिता । केरळेषु रयिलस्य पट्टयां भग्नता दृश्यन्ते इति गतमासे जातापघातस्य कारणमन्विष्यमाणेन समितिना सूचितम् आसीत् ।

संयुक्तराष्ट्रमानवाधिकारपरिषदि भारतेन पाकिस्तानराष्ट्रं तर्जितम्। 
भारतेन संयुक्तराष्ट्रमानवाधिकारपरिषदि  आतंकवादप्रकरणम् उत्थापितम् । जम्मू-काश्मीरे आतंक्याक्रमणे अष्टादशसैन्यकर्मिणां वीरगतेरनन्तरं भारतेन अन्ताराष्ट्रियपरिवेशे आतंकवादं विरुद्ध्य (ज़ीरो टालरेंस) इति शून्यसहिष्णुता नीतेः क्रियान्वयनम् अभियाचितम्  । परिषदः त्रयस्त्रिंशततमे सत्रे भारतेन परिषदः अध्यर्थितः यत् पाकिस्तानः निजदेशात् जायमानानं आतंकिगतिविधीनां प्रवर्तम् अथ च आतंकवादिगुल्मानां समर्थनं न कुर्यादिति ।

Monday, September 19, 2016

मार्बल-संगमरमर-ग्रेनाइट-चेति प्रतलकुट्टिमप्रस्तराणां क्रयणाय नूतना आयाता नीतिः

नव दिल्ली >केन्द्रप्रशासनेन निर्माणोद्योगं सम्वर्धयितुं सौविध्यपूर्ण-आवासान् च केन्द्रीकृत्य  मार्बल-संगमरमर-ग्रेनाइट-चेति प्रतलकुट्टिमप्रस्तराणां क्रयणाय नूतना आयाता नीतिः प्रारब्धा, इयं हि अक्टूबरमासात्  प्रभावमायास्यति।

Sunday, September 18, 2016

RN1 जम्मू-काश्मीरे सैनिककेन्द्रं प्रति भीकराक्रमणम्‌ -१७ सैनिकाः हताः।
  श्रीनगरम् > जम्मू-काश्मीरे उरीमण्डले सैनिककेन्द्रं प्रति भीकराक्रमणम्‌। आक्रमणे १७ सैनिकाः हताः ८ व्रणिताः च। प्रत्याक्रमणे ४ भीकराः अपि हताः। प्रातः चतुर्वादनकाले आसीत् भीकराक्रमणम्‌। आयुधधारिणः भीकराः सैनिककेन्द्रं प्रति अनुस्यूततया गोलिकाप्रहारम् अकुर्वन्। सप्तघण्टात्मकं दीर्घतमं प्रत्याक्रमणं कृत्वा सैनिकैः मण्डलस्य नियन्त्रणं प्राप्तं वर्तते। विदेशयात्रादिकम् उपेक्ष्य आभ्यन्तरसचिवः राजनाथसिंहः जम्मू-काश्मीरं संद्रक्ष्यते। देशीयमार्गस्य तथा नियन्त्रणरेखायाश्च समीपस्थः प्रदेशःभवति उरी।
स्वदेशी क्षेपणायुध-नशीकरण-महानौका सज्जा।
 मुम्बई > भारतनाविकसेनायाः शक्तिवर्धनाय अत्याधुनिकसज्जीकरणैः सह क्षेपणायुधनशीकरणक्षमा 'मोर्मुगावो' नामिका महानौका प्रवर्तनसज्जा जाता। भारतेन स्वशीया निर्मिता भवति इयं महानौका। मुंबई मध्ये अद्य प्रातः द्वादशवादने समुद्रे नाविकसेनाध्यक्षस्य सुनिल् लाम्बस्य सान्निध्ये परीक्षणतया महानौकायाः प्रवर्तनमारब्धम्। किन्तु वर्षद्वयानन्तरमेव एव मोर्मुगावो भारतनाविकसेनाया: नियन्त्रणे भविष्यति। ततः परम् ऐ एन् एस् मोर्मुगावो इत्येव महानौकेयं व्यवह्रियते।

RN2. केन्द्र-स्वास्थ्यमन्त्रिणं प्रति मशीप्रयोग:।
         भोप्पाल् > भोपाल् एयिंस् कलालये केन्द्र-आरोग्यमन्त्रिणं जे पि नड्डां प्रति छात्राणां पक्षतः मशीप्रयोग:। एयिंस् अधिकृतान्‌ सन्दर्श्य प्रतिगमनवेलायामेव वैद्यबिरुदछात्राणां प्रतिकरणम् अभवत्। एयिंस् आतुरालयस्य सौकर्यादिकं वर्धितव्यम् इति उन्नीय समरं कुर्वन्तः पञ्चाशदधिकाः छात्राः एव लेखनद्रावकप्रयोगम् अकुर्वन्।समस्यापरिहाराय चर्चां कर्तुमपि मन्त्रिणा सन्नद्धता न कृता इत्यपि छात्रैः आरोपितम्।


RN3. मोहन् एम् शान्तनगौडर् केरलस्य उच्चन्यायालयस्य अध्यक्षः। 
नवदहली >  केरलस्य उच्चन्यायालयस्य अध्यक्षस्थाने न्यायाघिपः मोहन् एम् शान्तनगौडर् महोदय : नियमितः।राष्ट्रपतिना प्रणब् मुखर्जी महोदयेन तस्य नियमनं कृतम्‌। उच्चन्यायालयस्य आक्टिङ् चीफ् जस्टिस् आसीत् मोहन् एम् शान्तनगौडर्। एतेन साकं कोल्कत्ता, सिक्कीं, त्रिपुरा, मणिप्पूर् इत्यादिषु राज्येष्वपि उच्चन्यायालयेषु अध्यक्षानां नियमनमभवत्।।

 14 गोमातरं परिगण्य गूगिलस्य आदर्श-दर्शनम्।

लन्टन् > गूगिलस्य 'स्ट्रीट् व्यू' नाम आप् सङ्केतमुपयुज्य नगरस्य राजमार्गस्य दर्शनसमये सामान्येन मनुष्याणां मुखं द्रष्टुं न शक्यते। इदानीं मनुष्यसम-स्थान -मानानि गाम् प्रति दत्वा गूगिलः तस्य आदर्शं प्रदर्शितवान्। तस्मिन् आप्‌ मध्ये केम् ब्रिट्ज् परिसरस्थं को फैन् नामकं  पन्थानं  अन्विष्य गच्छति चेत्‌  तत्रत्याः केम् नद्याः तीरे चरन्तीं गां द्रष्टुं शक्यते। इतोsपि दृष्टिं विस्तार्य  (Zoom) वीक्ष्यते चेत्  मुखं मनुष्याणामिव अव्यक्तं भविष्यति। चित्रमिदम् इदानीं सामूहिक माध्यमेषु प्रसृतम् (virol) अभवत्। गवां व्यष्टि रूपेण लब्धः अङ्गीकारः एव अनेन प्रदर्श्यते इति बीबीसिना न्यवेदयत्। नव-सहस्राधिकैः जनैः विषयमिदं ट्विटर् द्वारा विचारितम्। द्विसहस्राधिक-लक्षं जनैः तत् स्नेहमयेन संस्थापितं च । ब्रिट्टनस्य पत्रपत्रिकाभिः गोमात्रे लब्धमानुकूल्यं साघोषं प्रकाशितम्।

सौम्यावधविषये विदग्धनीतिज्ञः नियोजयिष्यते।
पालक्काट्> सौम्यावधविषये गोविन्दच्चामिनः मृत्युदण्डने निरुद्धे सर्वोच्चन्यायालये सर्वकारेण  पुनःपरिगणनाभियाचना   समर्पयिष्यति इति केरलनीतिमन्त्रिणा ए के बालन् वर्येण उक्तम्। तदर्थं विदग्धं नीतिज्ञं नियोजयिष्यति।  तथा च प्रगत्भैः व्यवहारपण्डितैः सह चर्चित्वा सौम्यायाः नीतिलब्धये यतिष्यतेति केरलानां प्रतिपालकपतिः(Advocate General) सि पि सुधाकरप्रसादःअपि न्यगादीत्। अस्मिन् प्रकरणे सर्वकारस्य पुरतः विद्यमानः एक एव मार्गः भवति पुनःपरिगणना अभियाचना।

 R3 राष्ट्रियभक्ष्यसुरक्षाविधिः एतावत्पर्यन्तं केरल-तमिल्नाट् राज्याभ्यां न प्रतिष्ठापितः।
नवदिल्ली> केन्द्रसर्वकारेण आविष्कृतः राष्ट्रियभक्ष्यसुरक्षानियमः केरलेन तमिलनाटुना च यावच्छीघ्रं प्रवृत्तिपथमानेतव्य इति केन्द्रभक्ष्यमन्त्रिणा राम विलासपास्वानेन निर्दिष्टम्। भारते २७ राज्येषु ७ केन्द्रशासनप्रदेशेषु च एषः नियमः प्रावर्तिकः अभवदिति सः अवदत्। भूतपूर्वेण यू पि ए सर्वकारेणैव  जनोपकारप्रदा एषा पद्धतिः २०१३ संवत्सरे आविष्कृता। केरले तु एतदर्थं संगणकयन्त्रवत्करणस्य कालविलम्बः, गुणभोक्तृृृजनानां पट्टिकाकरणे अपाकः इत्यादिभिः कारणैः पद्धत्याः प्रस्तुतिः एतावत्पर्यन्तं नाभवत्। षण्मासाभ्यन्तरे पद्धत्याः प्रतिष्ठापनं कर्तुं शक्यतेति केरलानां भक्ष्यसचिवोत्तमया मिनि आन्टणि वर्यया न्यवेदितम्।


कावेरी जल विवाद:- स्टालिन-कनिमोषियो: बन्धनम्
 बाङ्गलूरु> कर्नाटक राज्ये तमिलजनानामुपरि जातान् आक्रमणान् विरुद्ध्य तमिलनाडु राज्यस्य वणिक कृषकसंघटनैः कृतकार्यावरोधस्य प्रभाव: दृष्ट:। कार्यावरोधस्य पक्षे डीएमके-एमडीएमके-सीपीआई-सीपीएम कर्तार: मिलितवन्त:। तथापि राज्ये  शासने आरूढा: एआईएडीएमके जना: कार्यावरोधात्  पराड़्मुखाः आसन्।
चेन्नै मध्ये डीएमके नेता एम के स्टालिनस्य नेतृत्वे राजारथीनम स्टेडियम त: एग्मोर रेल निस्थानं यावत् तस्यानुगामिनः संयुक्तप्रतिरोधप्रर्दशनम् उद्दिष्टिवन्तः। तत्रैव कनिमोषि बन्धिता तस्या: याचना वर्तते कावेरी जलविषये सर्वदलीयसभा भवतु इति।   

Saturday, September 17, 2016

मुख्यमन्त्रिणा सह द्विचत्वारिंशत् (४२)सामाजिकाः दलं त्यक्तवन्तः , अरुणाचलप्रदेशे कोण्ग्रस् दलस्य शासनं विनष्टम्। 
इट्टानगरम् > अरुणाचलप्रदेशराज्ये मुख्यमन्त्रिणः पेम खण्डोः नेतृत्वे त्रिचत्वारिंशत् विधानसभासामाजिकाः कोण्ग्रस्दलं त्यक्त्वा पीपिल्स् पार्टी आफ् अरुणाचलप्रदेश् नामकं राजनैतिकदलं प्राप्तवन्तः। अखिलभारतीयकोण्ग्रस् दलस्य महान् आघातः भवत्ययं विषयः। केवलं भूतपूर्वमुख्यमन्त्री नबां तुक्की कोण्ग्रस् दले अवशिष्टः एकः सामाजिकः।

Friday, September 16, 2016

 मानव-संसाधन-विकास-मन्त्रालयेन एक-दिवसीया परिचर्चा-संगोष्ठी
नवदेहली >राष्ट्रिय-पुस्तक-न्यासेन, मानव-संसाधन-विकास-मन्त्रालयेन, इण्डिया-एक्सपो-सेन्टर- इत्यनेन च संभूय एक-दिवसीया परिचर्चा-संगोष्ठी १६-सितम्बरे ग्रेटरनोएडा-स्थले आयोजिता । "संस्कृतभाषा भारतीय-संस्कृति: च" इति विषयाधृताया: संगोष्ठ्या: अध्यक्ष-पदं आचार्येण डॉ.रवीन्द्रनागरेण अलंकृतम् । न्यासनिदेशिका डॉ.रीता-चौधरी एतादृश्या: संगोष्ठ्या: आयोजन-प्रासंगिकत्वं ख्यापितवती। डॉ.बलराम-शुक्ल: डॉ.मनोजकुमारमिश्र: च संस्कृति-संस्कृतयो: इतिहास-प्रभाव-परम्परादि-विश्लेषण-पुरस्सरं विषयमेनं परिशीलितवन्तौ । डॉ.बलदेवानन्द-सागर: स्वीय-सुदीर्घानुभवान् विवर्णयन् संस्कृतस्य ध्वनि-विज्ञानात्मकं स्वरूपम् उपस्थापितवान् । गुजरातीभाषाया: सुख्यात: लेखक: श्रीभाग्येन्द्रपटेल: अस्य सुमहत:  सारस्वतानुष्ठानस्य संयोजनदायित्वं निरवहत्।
September 16- अद्य सम्प्रतिवार्तायाः जन्मदिनम्
www.samprativartah.in
samprativartah@gmail.com
WhatsApp-9400417084
काश्मीर् सन्दर्शनम् आवश्यकमिति यू एन् मानवाधिकारसमितिः , नेति भारतम्। 

जनीव >जम्मु काश्मीरे इदानींतनसंघर्षस्थितेः पश्चात्तले तत्र सन्दर्शनाय अनुमतिः दातव्येति ऐक्यराष्ट्रमानवाधिकारसमित्याः निर्देशः भारतेन निरस्तः। काश्मीरे संघर्षः पाकिस्तानस्य सृष्टिरिति भारतेन प्रत्युदीरितम्।
        किन्तु पाकिस्तानस्य बलूचिस्ताने प्रचलितं मनुष्याधिकारलंघनं भारतेन समित्याम् उन्नीतम्। पाक् अधीने काश्मीरे जनाः महत्पारतन्त्र्यम् अनुभवन्तीति भारतेनोक्तम्। तथा च भारताधीनकाश्मीर इति पाकिस्तानस्य परामर्शमपि भारतं रूक्षया भाषया व्यमर्शयत्। काश्मीरः भारतस्य अविभाज्यघटक इति भारतेनोक्तम्।

सौम्यावधः - गोविन्दच्चामिनः मृत्युदण्डः निरुद्धः। 
नवदिल्ली > २०११तमे संवत्सरे रेल् याने अतिनिष्ठुरतया बलात्कारेण पीडितायाः अनन्तरं मृत्युं प्राप्तायाः सौम्यायाः हत्याविषये  अपराधिनः गोविन्दच्चामी इत्यस्य मृत्युदण्डः  सर्वोच्चन्यायालयेन निरुद्धः। बलात्कारापराधाय उच्चन्यायालयेन विहितः जीवनपर्यन्तं  कारागारवासः सर्वोच्चनीतिपीठेनापि साधूकृतः।
    अपराधारोपितेनैव हननं कृतमिति उपपादयितुं सर्वकाराभिभाषकेण न साधितमिति त्रयाङ्गनीतिपीठेन निरीक्षितम्।

Thursday, September 15, 2016

भीकरान् विरुध्य- भारत-अफ्गानयोः सन्धि:।
 नवदेहली > भारतस्य प्रधानमन्त्रिणा मोदिवर्येण सह अफ्गानस्य राष्ट्रपतिना अषरफ् गनिना कृतायां चर्चायामेव अयं निश्चयः जातः। भीकरान् विरुध्य प्रवर्तनानि संयुक्ततया आयोजयतुमेव निश्चितवन्तौ । भीकराणां संरक्षणं आतङ्कवादिनां पोषणं च ये कुर्वन्तः सन्ति ते प्रतिनिवर्तनीयाः इति नेतारौ प्रचोदितौ। प्राथमिकसौविध्यविकासः, स्वास्थ्यं, कृषिः, ऊर्जं, शिक्षा, स्त्रीशक्तीकरणम् एतेषु विषयेषु अफ्गानेन सह भारतस्य साह्यम् उक्तवान् मोदिवर्यः।

अधित्यकायाम् अशान्तिः अनुवर्तते।
श्रीनगरं > जम्मु-काश्मीरे जनसञ्चय-रक्षिपुरुषवृन्दयोः संघर्षे लाघवं न जातम्। तयोर्मिथः संग्रामे पुरुषद्वयं मृतम्।अनेन सार्धैकमासाभ्यन्तरे सुरक्षासेनया सह संघर्षे हतानां संख्या ७८ अभवत्। इदानीं  नैकेषु जनपदेषु निरोधनाज्ञा प्रख्यापिता।

 केरळतःअप्रत्यक्षाः ऐ एस् प्राप्तवन्तः- ऐ एन् ए स्थिरीकरणम्।
नवदिल्ली > गतजूण् मासे केरलतः अप्रत्यक्षाः २२ जनाः इस्लामिक् स्टेट् नामिकायाः भीकरसंस्थायाः अफ्गानिस्थानस्थं शक्तिकेन्द्रं  प्राप्तवन्तः इति ऐ एन् ए संस्थया स्थिरीकृतम्। इरान् मार्गेण एव ते अफ्गानिस्थानं प्रापयन्नित्यपि स्पष्टीकृतम्।
      ऐ एस् बन्धमारोप्य यास्मिन् मुहम्मद् साहिद् नामिका युवती मासैकस्मात् पूर्वं गृहीत्री आसीत्। एतां प्रति कृतेन परिपृच्छनेनैव तेषाम् अफ्गानिस्थानप्राप्तिः स्पष्टीकृता।

Wednesday, September 14, 2016

 अखिले विश्वे केरळाः श्रावणमहोत्सवः आघुष्यन्ते।

अनन्तपुरी>अद्य केरळानां श्रावण महोत्सवः। विश्वस्य कोणे कोणे केरळाः श्रावण-सग्ध्या सह केरळैः अयं महोत्सवः आघुष्यते। नूतनानि वस्त्राणि धृत्‍वा परम्परानुसारेण अनुष्ठानेन च महोत्‍सवं अविस्मरणं कुर्वन्ति। पुराणप्रसिद्धः महाबलिः नाम असुर चक्रवर्ती केरळानपालयत्। सः झदा नीं प्रतिसंवत्सरं स्वप्रजां द्रष्टुम् आच्छति इति जनानां विश्वासः।

  
 विश्वस्य प्रथमं शीर्षसन्निवेशनशस्त्रक्रिया आगामीसंवत्सरे।
न्यूयोर्क्> भुवनस्य प्रप्रथमायै शिरस्सन्निवेशनशस्त्रविद्यायै उन्मुखः भवति, इट्टलीयः नाडीव्यूहशल्यतन्त्रज्ञः (Neurosurgeon) डो. सर्जियो कनावरो। रष्यादेशीयः वलेरी स्फिरिदोनोव् नामकः स्वस्य शिरस्स्थानान्तरणाय सन्नद्धः वर्तते। सङ्गणकयन्त्र-कार्यक्रमविदग्धः (computer programmer) वलेरी "वेर्डिङ् होफ्मान्" इत्याख्येन जनितकरोगेण पीडितः अस्ति। शरीरस्य स्नायवः नाडीकोशाश्च विनश्यन्तः रोगः भवत्येषः। चक्रासन्दमाश्रित्य जीवनं कुर्वतः  तस्य शरीरम् अनुदिनं शुष्यते च। एवं स्थिते स्वशरीरं  निष्कास्य शरीरान्तरस्वीकरणमेव  करणीयमिति तस्य अभिमतम्। मस्तिष्कमरणभूतस्य कस्यचन शरीरे वलेरी स्फिरिदनोवस्य उत्तमाङ्गस्य संस्थापनमेव लक्ष्यम्। एतदर्थं वलेरीशिरोनुयुक्तं शीर्षान्तरम् आवश्यकमस्ति।
      शिरःच्छेदनाय सुतार्या वज्रछुरिका उपयुज्येत।शीर्षसंस्थापनाय सविशेषं बकयन्त्रं , सुषुम्नानाडीनां पुनरेकीकरणाय पोलि एत्लिन् नामकवस्तु, सुषुम्नायाः नाडीव्यूहस्य च प्रवर्तनसुस्थितये इलक्ट्रोड् नामकसूक्ष्मवस्तुविशेषाः च उपयुज्येरन्। शस्त्रक्रियानन्तरं त्रि-चत्वारसाप्ताहिकेषु जीवच्छवरूपेण वर्तेत।शस्त्रक्रियायाः प्रतिशतं नवतिः विजयसाध्यता  डॉ.कनावेरोवर्येण कल्प्यते।

 सीरियादेशे संघर्षविरामः पुनरारब्धः

 सीरियायां  संघर्षविरामः पुनः प्रारब्धः, रष्या-अमेरिकाभ्यां साहमत्यानन्तरं  48 अष्टचत्वारिंशत् घण्टावधिकस्य संघर्षविरामस्य प्रारम्भः अभवत्, अस्योद्देश्यं  सीरियायां राजनैतिकसंकटस्य  समाधानं विद्यते।

सुषमास्वराज-दमित्रीरोगोजिनयोः मेलनम्

 रष्यायाः उपप्रधानमन्त्री दमित्रीरोगोजिनः  विदेशमंत्रीणं सुषमास्वराजं अमिलत् ,संभाषणं च समाचरत्। संभाषणेsस्मिन् विनिर्णीतं यत् भारत-रूसौ प्राविधिक- आर्थिकसहयोग-अंतरप्रशासन- आयोगस्य द्वाविंश सत्रस्य नेतृत्वं करिष्यतः। रष्यायाः राष्ट्रपतिः पुतिनः ब्रिक्सशिखरसम्मेलनाय अक्तूबरमासे भारतयात्रां करिष्यति।

 कावेरी जलविवादप्रकरणे कर्नाटकप्रशासनेन प्रधानमंत्रिणः हस्तक्षेपः अभियाचितः |
बेंग्लुरू> बेंग्लुरू नगरे मन्त्रिमण्डलस्य आपदुपवेशनानन्तरम् मुख्यमंत्री सिद्धरमय्य: घोषणेयं कृतवान् यत् राज्यप्रशासनं उच्चतमन्यायालयस्य निर्देशान् पालयिष्यति , अपि च  विधिव्यवस्थायाः उल्लंघनकर्तृन् विरुद्ध्य कार्याचरणं करिष्यति । प्रधानमंत्री नरेंद्रमोदी शांतिसंधारणाय तमिलनाडू- कर्नाटकयोः जनान् अध्यार्थयत्।  हिंसाचरणे दुःखम् प्रकटयन् अवोचत् यत् हिंसा कस्यापि समस्याया: समाधानं नैवास्ति केन्द्रीयसूचनाप्रसारणमंत्री एम वेंकैयानायडू वार्ताप्रसारणकाले  संयम निर्वहणाय निरदिशत्। बेंगलुरूनगरस्य कतिचित् स्थलेषु संचाररोधादेशः प्रवृत्तः। केंद्रप्रशासनेन तमिलनाडु कर्नाटकाभ्यां शांतिव्यवस्थायै यथासंभवसाहाय्यं समाश्वासितम्  अपि च कर्नाटके आरएएफ इति  विशेषापराधनिरोधीअर्धसैनिकबलं सन्नद्धम्

Tuesday, September 13, 2016

वार्तामुक्तकानिl
चण्डीगढ् > हरियाणा मुख्यमन्णः मनोहरलाल खट्टरस्य सुरक्षाभटः भुषुण्डिशुचीकरणमध्ये गोलकास्त्रेण आहतः।
लख्नौ >यू एस्- भारतयोः संयुक्तसैनिकाभ्यासः श्वः उत्तराखण्डे आरभ्यते। द्विसप्ताहकात्मके परिशीलने पञ्चशतं सैनिकाः भागभागित्वं वहन्ति।
लख्नौ >भ्रष्टाचारारोपणमनुसृत्य उत्तरप्रदेशे द्वौ मन्त्रिणौ मुख्यमन्त्रिणा अखिलेष् यादवेन निष्कासितौ। खनिविभागस्य गायत्री प्रजापतिः, पञ्चायत् राज् विभागस्यराजकिशोरः इत्येतौ एव निष्सितौ।
प्रोफ. जि.गङ्गाधरन् नायर् आद्रियते।
कोच्ची> संस्कृतभाषापण्डितः विश्वसंस्कृतप्रतिष्ठानस्य भूतपूर्वाध्यक्षः प्रोफ. जि. गङ्गाधरन् नायर् वर्याय शिष्यसमूहस्य संस्कृतानुरागिणां च "सप्ततिप्रणामः"।कालटी संस्कृतविश्वविद्यालयस्य सिन्डिकेट् सदस्यः, सम्प्रतिवार्तायाः मुख्योपदेष्टारेषु अन्यतमः गङ्गाधरमहोदयः सप्ततिं प्रविशन्नस्ति! ओक्टोबर् द्वितीये दिने तृप्पूणित्तुरा लायं कूत्तम्पलाड्कणे विश्वसंस्कृतप्रतिष्ठानस्य तथा अमृतभारति विद्यापीठस्य च नेतृत्वे संस्कृताध्यापक-विद्यार्थिसंगमः भविष्यति। सांस्कृतिककार्यक्रमाश्च भविष्यन्ति।
       एतदर्थं वाष़ूर् आश्रममठाधिपतिनः प्रज्ञानन्दतीर्थपादस्वामिनः मुख्यरक्षाकर्तृत्वे १०१ संख्यात्मकः स्वागतसङ्घः रूपवत्कृतः।

तमिष् राज्यजनानां संरक्षणमुद्दिश्य कर्णाटक- मुख्यमन्त्रिणे जयललितायाः लेखम्।
चेन्नै > कर्णाटकराज्यस्य मुख्यमन्त्रिणे सिद्ध रामय्यायै लेखं प्रेषितवती। तमिष़जनाः वृथामर्दिताः भवन्तिन्ति इति तया आरोपितः। द्वयोः राज्य योः मुख्यमन्त्रिभ्यां सह केन्द्र-अभ्यन्त्र मन्त्री राजनाथ सिंहः दूरवाणी द्वारा चर्चामकरोतत् कावेरी नदीजल विषये कर्णाटक राज्ये आक्रमणानि जायमानानि सन्ति। तमिष़् राज्ये पञ्चीकृतयानानि अग्निसात्कुर्वन्ति। तमिष़् जनानां आपणेषु च आक्रमणमकुर्वन् । केन्द्रसर्वकारः संघर्षमण्डलेषु सेनां विन्यस्य सुस्थितये यत्नं कुर्वन्नस्ति।