OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, August 3, 2016

सोपानम् - 08 Fathima Mundeth BSUPS Kalady
सौदीम् अनुगम्य ओमाने अपि कर्मप्रतिसन्धिः , अनुवैद्याः बहिर्गमयन्ते। 

कोच्ची >सौदी अरेब्यायां दशसहस्रशः भारतीयाः वृत्तिनष्टेन बहिष्कृताः इत्यनुगम्य ओमान् देशे अपि वृत्तिप्रतिसन्धिः। स्वदेशवत्करणमनुसृत्य विदेशीयाः अनुवैद्याः बहिष्कर्तुं ओमान्सर्वकारः क्रियाविधिमारब्धवन्तः। शताधिकाः केरलीयाः च अन्तर्भवन्ति।
  सल्ला, इब्रा, रुस्ताख् ,खौल, निस्वा इत्यादिषु प्रदेशेषु सर्वकारातुरालयेषु वर्तमानाभ्यः अनुवैद्याभ्यः कर्मविमुक्तिसूचनाः दत्ताः।

Tuesday, August 2, 2016

सेल्फी दुरन्तः - देशीयक्रीडका वाप्यां निपतिता मृता च। 
भोप्पाल् > देशीयक्रीडका सेल्फीस्वीकरणसमये वाप्यां पतित्वा मृता। उत्तराखण्डस्वदेशिन्या: पूजा कुमार्याः एव दुरन्तः सञ्जातः। भोप्पाल् कायिकसमितेः कलालये एव अपघातः जातः। साय् संस्थायाः कर्मकराः रक्षाप्रवर्तनं कृतवन्तः , तथापि तां रक्षितुम् अशक्ताः अभवन्। सेल्फीभ्रमः एव अपघात्स्य कारणमिति कर्मकरै: सूचितम्‌।


 प्रवासिजनेभ्यः समाश्वासेन सह विमानसंस्थाः।
 मस्कट् > उत्सवकालेऽस्मिन् समये ओमान् तः प्रवर्तमानाभिः विमानसंस्थाभिः प्रवेशपत्रमूल्यं न्यूनीकृतम्। श्रावणोत्सव: , बक्रीद्, मुहरम् इत्यादयः उत्सवा: अग्रिममासेषु आघुष्यन्ते। एतदाधारीकृत्यैव विमानसंस्थानाम् अयं मत्सरः। केरलं प्रति तथा भारतस्य विविधानि राज्यानि प्रत्यपि प्रवेशपत्रमूल्यं न्यूनीकृतं वर्तते। ओमान् एयर् संस्थया इदानीं मूल्यं न्यूनीकृतमस्ति। अचिरादेव खत्‍तर् एयर्वेय्स् , फ्लै दुबाय् , जेट्‌ एयर्वेय्स् इत्यादिभिः अपि मूल्यस्य न्यूनीकरणं क्रियते इति प्रतीक्ष्यते।

इन्धनमूल्यं न्यूनीकृतम् । 
 नवदहली > राष्ट्रे इन्धनमूल्यं पुनरपि न्यूनीकृतम्। पेट्रोल् कृते १.४२ रूप्यकाणि डीसल् कृते २.०१ रूप्यकाणि च न्यूनीकृतं वर्तते। ह्यः अर्धरात्रितः नूतनानुपातः प्राबल्यमागतः। एकमासाभ्यन्तरे एतत् तृतीतय वारमेव इन्धनमूल्यं न्यूनीकृतं वर्तते। अन्ताराष्ट्रविपण्यां असंस्कृततैलस्य तथा डोलरेण सह विनिमयानुपाते भारतधनस्य (रूपायाः) च आगतं व्यतियानमेव मूल्यन्यूनीकरणाय मुख्यं कारणमिति भारतीयतैलवितरणसमितिः प्रस्तावनायाम् अवदत्।


कश्मीरसङ्घर्ष: - बालकानां उपयोग: अपि। 
श्रीनगर् > कश्मीरस्य शान्तेः अन्तरिक्षं कलुषं कर्तुं बालकानाम् उपयोगः अपि आक्रमणकारिभिः क्रियते इति मुख्यसचिवा मेहबूबा मुफ्ती। आक्रमणपरम्परया का समस्या नैव परिह्रियते , समग्रचर्चा एव आवश्यकी-तया सूचितम्। समस्याः स्रष्टुं लघुबालकाः अपि भीकरै: उपयुज्यन्ते, एतदर्थं विविधाः शक्तयः कठिनप्रयत्नं कुर्वन्ति इत्यपि तया योजितम्।


रियो ओलम्पिक्स् - नरसिंह एव स्पर्धिष्यते ।
उत्तेजक औषधविवादे बहिर्गन्तुं प्रेरितः नरसिंहः न्यायालयेन दोषविमुक्तो भूत्वावा प्रत्यागतः।


राष्ट्रविरोधकेभ्यः पाठनम् आवश्यकम् - परिकरः
पुणे > राष्ट्रराजधान्यां स्थित्वा कथमेवं जनाः राष्ट्रविरुद्धोक्तिं कर्तुम् साहसं धारयन्ति। येन केनापि समर्थनम् न क्रियते चेत् एवं न भविष्यति। अतः राष्ट्रविरोधकेभ्यः उचित दण्डनपाठः आवश्यकः इति राष्ट्रसंरक्षणमंत्रीवर्येण मनोहरपर्रिकरेन उक्तम्।
पर्रीकरवर्येण उक्तम् यत् राष्ट्रनागरिकैः राष्ट्रप्रेमस्य प्रथमं पाठं स्वस्य गृहात् एव पठनीयः। तदा येन केनापि राष्ट्रविरोधवाक्यं क्रियते तर्हि तैः सोढुं न शक्यते। अतः विचारयामि यत् जनाः स्वयंमेव राष्ट्रविरोधकेभ्यः पाठं पाठयिष्यन्ति।,” एवमपि  तेन उक्तम्।
संरक्षणविषयाभ्यासकेन नितीनगोखलेवर्येण लिखितम् ‘सियाचिन - धगधगते हिमकुंड‘ इति मराठी भाषायां विरचितं पुस्तकं तथा हिंदी भाषायां एतस्य पुस्तकस्य अनुवादस्य च  प्रकाशनवेलायां  पर्रीकरवर्यः स्वविचारान् प्रकटितवान्।
लेफ्टनंट जनरल संजयकुलकर्णीः (अवकाशप्राप्तः), एअर मार्शल भूषणगोखलेः (अवकाशप्राप्तः),'पुणे इंटरनॅशनल सेंटर' संस्थाउपाध्यक्षः डॉ. विजयकेळकरः अन्ये च गणमान्याः अवसरेsस्मिन् उपस्थिताः आसन् । पत्रकारः प्राध्यापकश्च विनयचाटी महोदयः एव  पुस्तकस्य अनुवादकः।

Monday, August 1, 2016

 ओडीषायां विद्युत्पातेन ३५ जनाः मृताः।
भुवनेश्वर् > ओडीषायाः विविधभागेषु जातेन विद्युत्पातेन ३५ जनाः मृतवन्तः, ३६ जनाः व्रणिताः च । व्रणितेषु बहूनाम् अवस्था शोचनीया वर्तते। खुर्दा , बालसोर्, भद्रक् ,कियोगञ्चर्, मयूर्भञ्ज्, नयागड्, जाज्पूर्,सम्बल्पूर् इत्यादिषु जनपदेष्वेव विद्युत्पातः सञ्जातः। विद्युत्पातेन वृक्षाः दग्‌धाः। गृहाणां नाशः अपि जातः। केदारेषु , मैतानेषु च कर्म कुर्वद्भ्यः जनेभ्यः एव अपघातः सञ्जातः। एषु प्रदेशेषु द्रुतकर्मसेना रक्षाप्रवर्तनानि कुर्वन्ती वर्तते।


 ऐ एस् कृते रष्यायाः  तर्ज्जनभर्त्सनं।
   मोस्को >  ऐ एस् भीकरवादिनां कृते रष्यायाः राष्ट्रपतेः व्लाड्मीर् पुटिनः तर्जनभर्त्सनं । रष्यायाः उपरि ऐ एस् भीकरसंस्थायै यत्किमपि आक्रमणं कर्तुम् अवकाशः नैव दीयते इति तेन उक्तम्। बङ्ग्लादेश्, फ्रान्स् इत्यनयोः राष्ट्रयोः  ऐ  एस्. संस्थया कृताक्रमणवत्   किमपि आक्रमणं रष्यायां कृतं चेत् अर्धघण्टाभ्यन्तरे एव प्रत्याक्रमणं करिष्यति इति सः असूचयत्। तदर्थं सेना सुसज्जा इत्यपि पुटिन् अवदत्। अपि च ऐ एस् संस्थायाः स्वप्रख्यापितराजधानीं रक्कां गृहीतुं रष्याया: बृहत्‍सेना सन्नद्धा जाता इति सूचनाः वर्तन्ते।

 क्षुत्पीडाम् अनुभवद्भ्यः भारतीयेभ्यः विदेशकार्यसचिवायाः सहायहस्तः।
नवदहली > सौदी अरेब्यायां जिद्दा मध्ये उद्योगं नष्टाः अष्टशतं भारतीयाः क्षुदा पीडयन्तः सन्तीति वार्तामनुसृत्य विदेशकार्यसचिवायाः सुषमास्वराजमहोदयायाः सम्पर्कः।  एतेभ्यः भक्षणं दातुम् आवश्यकं व्यवहारं स्वीकर्तुं सौदी अरेब्यस्थं भारतीयदूतावासं प्रति सचिवया निर्देशः दत्तः वर्तते। समग्रान्वेषणाय विदेशकार्यसहसचिवः वि के सिंहः सौदीं प्रति यात्रामगच्छत्। जिद्दातः कैश्चित् भारतीयैः ह्यः ट्विट्टर् द्वारा सुषमास्वराजं प्रति विषयोऽयं निवेदितः आसीत्।

 भारते असहिष्णुता - आशङ्का वर्ततेति अमेरिका।
  न्यूयोर्क > भारते निरन्तरं वर्धमानेषु आक्रमणेषु तथा असहिष्णुतायां च आशङ्का वर्तते इति अमेरिका। गोमांसोपयोगं प्रति भारते वर्धमानाम् असहिष्णुतामधिकृत्य प्रतिकरणवेलायाम् अमेरिकायाः वक्ता जोण् किर्बी एव एवम् अभिमतं प्राकटयत् । गोमांसोपयोगं सम्बन्ध्य आगता: वार्ता: तथा मध्यप्रदेशे विषयेऽस्मिन् जाते आक्रमणे च स: आशङ्कां प्राकटयत्। सहिष्णुतायाः संस्थापनायै भारतम् इव अमेरिकया अपि निरन्तरपरिश्रमः क्रियते, विषयेऽस्मिन् भारतेन सह अमेरिकायाः ऐक्यदार्ढ्यमस्तीत्यपि स: असूचयत्।

 कला-सांस्कृतिकपरिषत्सु अध्यक्षाः नियुक्ताः।
अनन्तपुरी - केरळस्य कला - सांस्कृतिकपरिषद्भ्यः नवीनाध्यक्षाः सर्वकारेण नियुक्ताः। संगीत-नाटक अक्काडम्याम्  अध्यक्षरूपेण प्रसिद्धा चलच्चित्रनटी के पि ए सि ललिता नियुक्ता। केरळस्य  साहित्यपरिषदध्यक्षस्थानं साहित्यकारः वैशाखः प्राप्नोति। प्रशस्ता चलनचित्रशोधिका बीनापोल् चलच्चित्रपरिषदः उपाध्यक्षा भविष्यति। प्रथितः ग्रामीणगीतकारः सि जे कुट्टप्पः ग्रामीणकलापरिषदश्च अध्यक्षस्थानम् अलङ्करिष्यति।

किङ्स्टण् च भारतस्य नियन्त्रणे।
किङ्स्टण् - भारत वेस्टिन्डीसयोः द्वितीयायां क्रिक्कट् निकषस्पर्धायामपि भारतस्य अधीशत्वम्। प्रथमदिनस्यान्ते क्रीडासमाप्ते वल्लकस्यैकस्य नष्टे १२६ धावनाङ्काः संप्राप्ताः भारतेन। ततःपूर्वं वेस्टिन्डीसस्य बाट्टिंग् १९६ धावनाङ्कैः समाप्तम् आसीत्।

वार्तामुक्तकानि।
कोच्ची - ४७ दिवसीयं यन्त्रवत्कृतनौकया मत्स्यबन्धननिरोधनं समाप्य नौका अद्य आरभ्य सागरगमनाय सिद्धाः।
मुंबई - मुम्बय्यां विवादभूतस्य आदर्श भवनसमुच्चयस्य संरक्षणार्हता स्थलसेनया स्वीकृता। सर्वोच्चन्यायालयस्य निर्देशानुसारमेवायं क्रियाविधिः।
नवदिल्ली - पेट्रोल् तैल डीसल् तैलेन्धनयोः मूल्यं यथाक्रमं १.४२ , २.०१ रूप्यकाणि न्यूनीकृतानि।

Sunday, July 31, 2016

माध्यमप्रवर्तकान् प्रति आरक्षकाणाम् अतिक्रमः।
कोष़िक्कोट् > केरळेषु पुनरपि माध्यमप्रवर्तकानां विरुद्धतया अक्रमः। अस्मिन् सप्ताहे आरक्षकेभ्य एव इयं दुर्गतिः जाता।
   विवादभूतस्य ऐस्क्रीं पार्लर् व्यवहारस्य वृत्तान्तलेखनाय जिल्लान्यायालयाङ्कणं  प्राप्तान् माध्यमप्रवर्तकान् आरक्षकाः बन्धीकृत्य आरक्षकस्थानं नीतवन्तः। होराद्वयं यावत् ते बन्धने स्थिताः।
अतिवृष्टिः - जनजीवनं दुष्करम्।
mumbai rains hits traffic, mumbai rains news today, mumbai rains news latest, mumbai rains today,, mumbai local train problem today, rains in mumbai today, heavy rains in mumbai today, rain news today in mumbai, mumbai rain latest news  बङ्गलुरु > अनुस्यूततया वर्षमानया वृष्ट्या बङ्गलुरुनगरे जीवनं दुष्करं जातम्। गुरुवासरे शुक्रवासरे च जातया अतिवृष्ट्या नगरस्य विविधेषु भागेषु जलोपप्लवम् अपि सञ्जातम् । मालिन्यजलनिर्गमनसंविधानं बहुत्र भग्नं जातम्। अतिशक्तेन वातेन गतागतमार्गेषु वृक्षाः पतिता:। जलोपप्लवेन बहवः जनाः गृहेषु कार्यालयेषु च वर्तन्तः सन्ति। बहुत्र गृहोपकरणानि , भक्ष्यवस्तूनि, वाहनानि च उपयोगशून्यानि अभवन्। बहुत्र यात्रायै मार्गेषु यन्त्रनौकाः च उपयुज्यन्ते। बङ्गलुरु नगरे इव राष्ट्रे हैदराबाद्‌, मुंबई,नवदहली,हरियानायां गुड्गाव् इत्यादिषु महानगरेषु अतिवृष्ट्या जनाः कष्टतां अनुभवन्ति। आसाम् मध्ये प्रलयेन एतावता १८ जनाः मृताः च।

 व्योमसेनाविमानस्य अन्वेषणाय अमेरिकायाः साहाय्याय भारतम्।
   नवदहली > गतसप्ताहे चेन्नैतः यात्रामारभ्य अप्रत्यक्षस्य व्योमसेनाविमानस्य अन्वेषणाय भारतेन अमेरिकायाः साहाय्यम् अभ्यर्थितम्। प्रतिरोधसचिवः मनोहरपरीकर: एतत् न्यवेदयत् । अप्रत्यक्षात् पूर्वं विमानात् कापि सूचना अमेरिकायाः उपग्रहेभ्यः लब्धा वा इति परिशोधयिष्यतीति प्रतिरोधसचिवेन उक्तम्। विमानस्य अप्रत्यक्षे शत्रवेभ्यः जायमानस्य दुष्कृतस्य साध्यताः तेन तिरस्कृताः।   'सिन्धुध्वज्' नामिका अन्तर्वाहिनी , नाविक सेनाया: १० महानौका: च अन्वेषणं कुर्वन्तः सन्ति।

उभयपक्षचर्चा नास्ति।
  नवदहली > इस्लामाबाद्‌ मध्ये आगस्त् ४ दिनाङ्के जायमाने सार्क राष्ट्राणां योगे पाकिस्तान् नेतृभिः सह चर्चा कापि नास्तीति विदेशकार्यमन्त्रालयः। सार्कयोगे भारतं प्रतिनिधीकृत्य आभ्यन्तरसचिवः राजनाथसिंहः भागभागित्वं वहति। तस्यां वेलायां पाक् प्रधानमन्त्रिणा नवास् षेरीफेण , आभ्यन्तरमन्त्रिणा चौधरी निसार् अलिखानेन च सह राजनाथसिंहः चर्चां करिष्यतीति वार्ता: प्रचरिताः सन्ति। अत एव नूतनविशदीकरणं विदेशकार्यमन्त्रालयपक्षतः कृतं वर्तते। विदेशकार्यवक्ता विकासस्वरूपः एव विदेशकार्यमन्त्रालयाय विशदीकरणम् अयच्छत्। किन्तु पाकिस्तानपक्षतः भीकरप्रवर्तनानि उपेक्षणीयानि इति सार्कयोगे आभ्यन्तरसचिवेन अभ्यर्थ्यते इत्यपि विदेशकार्यमन्त्रालयेन सूचितम्।
पादवार्षिकपरीक्षा आगस्ट् २९ आरभ्य।
अनन्तपुरी >केरळे विद्यालयेषु प्रथमपादवार्षिकपरीक्षा आगस्ट् नवविंशति दिनाङ्कादारभ्य सेप्तम्बर् सप्तमदिनाङ्के पर्यवसति। नीचतरस्तरेषु  मध्यमतरस्तरेषु च (एल्  पि,यूपि कक्ष्यासु) आगस्ट् त्रिंशत्तमदिनाङ्के एव प्रारम्भः।
    कलाकायिकपरीक्षाः अर्ध वार्षिक परीक्षया सहैव भवेत्। सेप्टम्बर् पञ्चमदिनाङ्के (अध्यापकदिनम् ) परीक्षा न भविष्यति।  किन्तु प्रवृत्तिदिनं भवेत्।

 कर्णाटकमुख्यमन्त्रिणः पुत्रः विदेशयात्रामध्ये मृतः।
बङ्गलुरु > कर्णाटकमुख्यमन्त्रिणः सिद्धरामय्यवर्यस्य पुत्रः कोण्ग्रस् दलस्य युवजनविभागस्य नेता च राकेष् सिद्धरामय्यः बल्जियं राष्ट्रे मृत्युमुपगतः।
    स्वस्य जन्मदिनं सुहृद्भिः सह आघोषयितुं गते रविवासरे बल्जियं गतवानासीत् राकेषः। किन्तु आग्नेयग्रन्थौ सञ्जातेन रोगेण बल्जिये आन्ट् वेर्प् विश्वविद्यालय चिकित्सालये प्रविष्टः आसीत्।  मूर्छितरोगः सः ह्यः दिवंगतः मरणसमये पितरौ , पत्नी , अपत्यानि , सोदरश्च समीपस्थाः आसन्। अन्त्येष्टिक्रियाः अद्य जन्मदेशे मैसुरुसमीपे सिद्धनहुण्टि प्रदेशे भविष्यति।

Saturday, July 30, 2016

आधारपत्रम् - निर्बन्धाः नास्ति।
 नवदहली > प्रतिपक्षदलानां प्रतिषेधेन आधार पत्रविषये केन्द्रसर्वकारस्य निर्णये परिवर्तनम्। सर्वकारस्य आनुकूल्यादिकं प्राप्तुम् आधार पत्रम् अवश्यं भवेदिति केन्द्रसर्वकारेण विज्ञापितमासीत् । किन्तु राष्ट्रे आधार् पत्रसम्पादनाय जनाः अधुना अपि प्रयत्नं कुर्वन्तः सन्तीति प्रतिपक्षदलैः विधानसभायाम् आरोपितमासीत्। एतत्समये ईदृशं विज्ञापनं सर्वकारं प्रतिकूलतया बाधते इति प्रत्यभिज्ञानमेव विज्ञापनस्य परिवर्तने मुख्यं कारणम् ।आधार पत्रवितरणस्य पूर्णतां प्राप्य एव एतद्विषये निर्बन्धः स्वीक्रियते इति सर्वकारेण विधानसभायां निवेदितम्।

रियो ओलिम्पिक्स् - नरसिंहस्य स्थाने प्रवीण् राणा।
 नवदहली > उत्तेजकौषधविवादेन बहिर्गन्तुं प्रेरितस्य नरसिंहस्य स्थाने रियो ओलिम्पिक्स् कृते बाहुयुद्धसङ्घे प्रवीण् राणस्य योजनं क्रियते इति भारतीया ओलिम्पिक्स् समितिः। किन्तु स्वस्थानपरिवर्तने गूढालोचना सञ्जाता इति नरसिंहेन प्रस्तावितमासीत्। सः एतत्प्रस्तावनायां दृढः एवेति नाडा न्यायालयस्य पुरतः तेन उक्तम्। एतद्विषये संवादाय अधिकः समयः आवश्यकःइति न्याय वादिभिः न्यायालये सूचितम्। तथापि नरसिंहस्य अनुकूलतया निर्णय: भविष्यतीति विश्वासः अस्तीति बाहुयुद्धसमित्‍याः कार्यदर्शिना वि. एन् प्रसूदेन उक्तम्।



मायावतीम् अधिक्षेपं कृतवान् भाजपा नेता करश्रृङ्खलाबद्धः।
 लख्नौ> बि एस् पि दलस्य नेत्रीं मायावतिवर्याम् आक्षिप्य विवादे संलग्नः उत्तरप्रदेशभाजपा दलस्य भूतपूर्व उपाध्यायक्षः दयाशङ्कर् सिंहः आरक्षकैः बद्धः। मायावतीमधिकृत्य विवादप्रस्तावानन्तरं दलात् बहिष्कृतः दयाशङ्करः निलीयमानः आसीत्। बीहारे बुक्सर् शर्कराव्यवसायानुबन्ध आवासस्थानादेव सः बद्ध अभवत्।

Friday, July 29, 2016

रहस्यान्वेषणसूचना - प्रधानमन्त्रिणं प्रति ड्रोण् आक्रमणसाध्यता । 
 नवदहली > प्रधानमन्त्रिणं नरेन्द्रमोदिनम् आक्रमितुं भीकराणाम् आलोचना इति रहस्यान्वेषणसङ्‌घेन सूचना दत्ता। प्रधानमन्त्रिं प्रति जनरहितविमानम् (ड्रोण्) उपयुज्य आक्रमणं कर्तुम् आतङ्वादसङ्‌घाभ्यां पर्यालोच्यते इत्येव सूचना । आगस्त् १५ तमे दहलीस्थे रक्तदुर्गे निश्चिते स्वातन्त्र्यदिनोत्सवकार्यक्रमसमये एव आक्रमणं निश्चितम्‌ इति रहस्यान्वेषणसङ्‌घः सूचयति। लष्कर् इ तोयिबा , जय्षे मुहम्मद् इत्याद्योः आतङ्गवादसङ्‌घयोः संयुक्ताक्रमणमेव निश्चितं वर्तते इति सूचना।

 'अहं पाकिस्तानीय: , भारतीयानां वधः मुख्यं लक्ष्यम्' - बन्धितः आतङ्गवादी सौफुल्ला बहादूर्।
  नवदहली > बुधवासरे जम्मु-काश्मीर् मध्ये सङ्‌घर्षणे सैनिकैः बन्धितः आतङ्गवादी स्वम् अधिकृत्य वस्तुताः प्रत्यक्षीकृतवान्। पाकिस्तान् देशीयस्य स्वस्य मुख्यं लक्ष्यं भारतीयानां वधः एवेति सौफुल्ला बेहादूरेण उक्तम्। सः लष्कर् ई तोय्बा नामकस्य आतङ्गवादसङ्‌घस्य प्रवर्तकः इति एन् ऐ ए सङ्घेन स्थिरीकृतम्। तेन सह भारतम् आगतौ साद्‌ बाय् , दर्भाबाय् इति नामकौ द्वौ आतङ्गवादिनौ भारतसेनया हतौ इत्यपि तेन उक्तम्। एन् ऐ ए न्यायालये एव आतङ्गवादिनः अपराधसम्मतम्।
ट्रम्प - हिलरी युद्धरङ्गः सज्जीकृतः। 
फिलाडेल्फिया >अमेरिक्कायाः राष्ट्रपतिनिर्वाचने डेमोक्राटिक् दलस्य प्रत्याशिपदे भूतपूर्वविदेशकार्यसचिवा हिलरी क्लिन्टणः तथा रिप्पब्लिक् दलाय डोणाल्ड् ट्रम्पः च स्पर्धायै सन्नद्धौ। गतसप्ताहे  ट्रम्पस्य गतदिने हिलर्याः च प्रत्याशित्वं प्रख्यापितमासीत्।
     अमेरिक्काराष्ट्रस्य इतःपर्यन्तचरिते प्रप्रथमतया एव काचन वनिता प्रधानदलेन राष्ट्राध्यक्षपदाय स्पर्धते।  नवंबरमासस्य अष्टमे दिनाङ्के एव निर्वाचनं भविष्यति।

महाश्वेता देवी परं महादीप्तिः। 

  कोल्कत्ता > प्रमुखा बङ्गाली लेखिका ज्ञानपीठपुरस्कारजेत्री च महाश्वेता देवी दिवङ्गता। सामाजिकसेवा मण्डले चिरपरिचिता सा मासद्वयात्मककालं यावत् चिकित्सायाम् आसीत्। सा ९१ वयस्का आसीत्I कोल्ककत्तायां वय्यक्तिके आतुरालये आसीत् मृत्यु:। समूहस्य दुर्बलविभागानां शब्दः आसीत् इयं साहित्यप्रेमी। पद्मविभूषणः, माग्ससे पुरस्कारः , केन्द्रसाहित्य अकादमी पुरस्कारः इत्यादिभिः बहुभिः पुरस्कारैः आदृता भवति महाश्वेता देवी। प्रमुखकविः लेखकः च मनीष् घट्टक् पिता लेखिका सामूहिकप्रवर्तका च धरित्री देवी माता च आस्ताम्। प्रसिद्धः चलनचित्रप्रवर्तकः ऋत्विक् घट्टक् पितृसहोदरः च भवति। तस्याः देहवियोगे  राष्ट्रपतिः, प्रधानमन्त्री, बङ्गालस्य मुख्यमन्त्रिणी ममता बानर्जी इत्यादयः बहवः अनुशोचनं न्यवेदयन्।


अपकीर्तिनियमः राष्ट्रियायुधः न - उच्चतरन्यायालयः।
  नवदहली > सर्वकारपक्षतः जायमानं दुर्व्यवहारं प्रति विमर्शनाय अथवा अभिप्रायप्रकटनाय पौरस्य अधिकारः अस्तीति उच्चतरन्यायालयः। एवं विमर्श्यतामुपरि अपकीर्तिनियममाश्रित्य न्यायालयव्यवहारः न स्वीकरणीयः इति उच्चतरन्यायालयेन उद्‌बोधितम्। एवं स्वीक्रियमाणः व्यवहारः समाजे विपरीतफलं जनयति। सर्वकारं विरुद्ध्य वा विमर्श्य वा अभिमतप्रकटनं कूर्वतां सामाजिकानां,उद्योगस्थानां, सामान्यजनानां च उपरि न्यायालयव्यवहारस्वीकारः सर्वकारस्य प्रवर्तनादिकं प्रतिकूलतया बाधते - उच्चतरन्यायालयेन स्मारितम्। तमिल्नाटु सर्वकारं प्रत्येव उच्चतरन्यायालयस्य विमर्शः।


यु एन् रक्षासमित्यां स्थिराङ्गत्वम् - भारतं प्रति आघातः।
   न्यूयोर्क > यु एन् रक्षासमित्‍यां स्थिराङ्गत्वसम्पादनाय प्रयत्नं कुर्वतां राष्ट्राणां निराशा। गतदिने अवसिते योगे रक्षासमित्‍याः पुनःसंघटनम् अधिकृत्य चर्चा नावश्यकीति यु एन् सामूहिकसभया निश्चितम्। एतत्संबन्धचर्चाः अग्रिमवर्षे भवन्तु इत्येव योगस्य निर्णयः। निर्णयोऽयं दौर्भाग्यदायकः इति भारतेन तथा ब्रसील्,जपान्,जर्मनी इत्यादिभिः राष्ट्रैः च अभिप्रेतम्। यु एन् मध्ये विद्यमानेषु १९३ राष्ट्रेषु १५ राष्ट्राणि रक्षासमित्‍याम् अन्तर्भवन्ति।एवं चेदपि स्थिराङ्गत्वसम्पादनाय प्रयत्नः अनुवर्तते इति भारतेन सूचितम्।

Thursday, July 28, 2016

कर्मनैपुण्यवर्धनाय केन्द्रसर्वकारस्य नूतनपरिष्कारः।  
नवदहली > केन्द्रसर्वकारोद्योगिनां कर्मनैपुणिं वर्धयितुं केन्द्रसर्वकारस्य नूतनपरिष्कारः। स्व कर्मसु अभिवृद्धिः न प्राप्ता चेत् आधारवेतने क्रियमाणं वाषिकवर्धनं संग्रहीतुं केन्द्रसर्वकारस्य नूतने आज्ञापत्रे सूचितं भवति। उद्योगं प्रविश्य निश्चितसमयपरिधौ निबन्धनानुसारेण अभिवृद्धिः कर्ममण्डले न प्राप्ता चेत् वार्षिकवर्धनस्यापि आवश्यकता नास्तीति आज्ञापत्रं सूचयति। कार्यशेषिम्၊ अनुसृत्यैव उद्योगस्थानां स्थानोन्नतिः, वार्षिकवर्धनम् इत्यादिकं कार्यम् इति वेतननिर्णयसमित्या निर्दिष्टम् आसीत्।

वनितासमितेः अध्यक्षां प्रति न्यायालय-व्यवहारः।
  नवदहली > देहली वनितासमितेः अध्यक्षायाः उपरि नीतिन्यायवादः स्वीकृतः। देहल्यां कतिपयदिनेभ्यः पूर्वं क्रूरतया पीडितायाः बालिकायाः नाम नाम माध्यमेभ्यः प्रकाशितम् इत्येव व्यवहारः। इयं बालिका दलितविभागीया भवति। एतेषु सन्दर्भेषु पीडनमनुभवतां व्यक्तीनां नाम बहिः न वक्तव्यम् इति नियमानुशासनं वर्तते। पीडितायाः बालिकायाः नाम  देहली वनितासमितेः अध्यक्षया स्वाती मलिवाल् महोदयया उक्तमिति आरोप्य एव न्यायाल- व्यवहारः स्वीकृतः वर्तते। पीडनात्परम् अपराधिनः विषपानमपि बालिकां अकारयन् । न केवलं तत् सा बालिका गतदिने मृता अभवत्।

जि एस् टि - राज्यानां नष्टं केन्द्रसर्वकारः वहेत्।
  नवदहली > भारसेवनकरव्यवस्थया(जि एस् टि) राज्येभ्यः आगम्यमानः नष्टः पञ्चवर्षात्मककालपर्यन्तं केन्द्रसर्वकारेण वहेत्। एतत् संबन्धी निर्णयः राज्यस्तरीयानाम् आर्थिकसचिवानाम् उन्नताधिकारसमित्या स्वीकृतः। जि एस्‌ टि व्यवस्थां प्रति परिवर्तनवेलायां विविधैः राज्यैः बृहन्नष्टम् अभिमुखीक्रियते इति आर्थिकसचिवैः सूचितमासीत्। जि एस् टि समीपनविषये प्रधानतया द्वावंशौ उन्नताधिकारसमित्या अङ्गीकृतौ वर्तेते। तयो: एकस्तु सामान्यजनानां करभारस्य न्यूनीकरणम्, अपरस्तु राज्यानां करात्मकधनसम्पाद्यस्य दृढीकरणम् च। एतत्सम्बन्धतया भरणसंहितापरिवर्तनपत्रिका विधानसभायाम् अनुमतये समर्पयिष्यति। करव्यवस्थायाः स्वरूपं, अनुपातः इत्यादीनां विषये समितेः अग्रिमयोगः निर्णयं स्वीकरोति।

निकषस्पर्धाग्रे आगतानाम् मध्ये - प्रथमस्थानं प्रतिग्राह्य रविचन्द्र अश्विन्।
  दुबाय् > ऐसिसि निकषस्पर्धाग्रे आगतानां मध्ये पट्टिकायां पुनरपि प्रथमस्थानमारुह्य  रविचन्द्र अश्विन् भारतस्य यशः उन्नीतवान्। पाकिस्तानस्य यासिर् षां तरणं कृत्वा एव अश्विनस्य स्थानारोहणम्। वेस्ट् इन्टीस् सह अवसितायां प्रथमनिकषस्पर्धायाम् अश्विनेन सप्त द्वारकाणि प्राप्तानि। अश्विनस्य कृते इदानीं ८७६ अङ्काः सन्ति। इङ्ग्लण्टस्य आन्डेर्सन्, स्टुवर्ट् बोर्ड् च यथाक्रमं द्वितीयतृतीयस्थानयोः वर्तेते।
लखनऊ> खगोल- विषयकं ज्ञानं भवतु वा अंकानां ज्ञानं समेषां मूलं ज्योतिषमस्ति। अद्यापि जनेषु ज्योतिषे रुचिः वर्धमाना दृश्यते इति उद्गारः लखनऊ नगरस्थिते उत्तर-प्रदेश-संस्कृत-संस्थाने जुलाई मासस्य 27 दिनांके आयोजिते एकमासात्मकं ज्योतिष - प्रशिक्षण - शिबिरस्य समापनावसरे मुख्यातिथिना पं. राधेश्याम शास्त्रिणा उक्तम्। शिविरेस्मिन् 150 प्रशिक्षणार्थिनः प्रशिक्षणं प्राप्तवन्तः।कार्यक्रमे तेभ्यः प्रमाणपत्रस्य वितरणमपि जातम्। त्रयाणां प्रशिक्षकदैवज्ञानां सम्माननमपि अभवत्। अस्मिन्नवसरे संस्थानस्या अध्यक्षा निदेशकश्च उपस्थतौ आस्ताम्।

 छात्रेभ्यः संस्कृत-गानालपन-प्रतियोगिता समायोजिता
नवदिल्ली> २७-०७-२०१६ तमे दिनांके राजधान्यां नवदिल्ल्यां डी.ए.वी.अशोकविहार विद्यालये दिल्लीप्रशासनेन उत्तर- पश्चिम- मण्डलीय-प्राशासनिक- विद्यालयानां छात्रेभ्यः संस्कृत-गानालपन-प्रतियोगिता समायोजिता।
प्रतिस्पर्धायामस्यां ३० विद्यालयानां छात्राः सम्मिलिताः अवर्तन्त। माध्यमिकस्तरे ४९ छात्रैः अथ च  उच्चमाध्यमिकस्तरे ४३ छात्रैः  भागः स्वीकृतः,यत्र हि छात्रैः विविधछन्दरसाप्लावितगीतानि प्रस्तुतानि। येन समुपस्थितजनमनस्सु संस्कृतभाषानुरागः दृग्गोचरीभूतः।

Wednesday, July 27, 2016

चिरं जीवति ए पी जे अब्दुल् कलामः
अद्य भूतपूर्व राष्ट्रपतेः ए पी जे अब्दुल् कलामस्य चरमदिनम् 
शैशवानां राष्ट्रस्य राष्ट्रपतिः अधुनापि बालिका बालकानां हृदि जीवति
एतस्य महोदयस्य  स्मृतौ श्रद्धाञ्जलयः




 इरों शर्मिलायाः षोडशवर्षाणां निराहारसमरं पर्यवसति।
 नवदहली > मणिप्पूर् राज्यस्य समरनायिका इरों शर्मिला षोडशवर्षाणां स्व ऐतिहासिकं निराहारसमरं समाप्य मणिप्पूर्  निर्वाचनप्रक्रियायां श्रद्धां ददाति। तदर्थम् आगस्त् ९ दिनाङ्‌के निराहारसमरं समापयिष्यतीति तया सूचितम्। किन्तु स्वराष्ट्रीयदलं किमिति वक्तुं सा सन्नद्धा नाभवत्। मणिप्पूर् राज्ये सैनिकदलाय दत्तः सविशेषाधिकारः अफ्‌स्पा प्रतिनिवर्तनीय: इति प्रख्याप्य २००० नवंबर् २ दिनाङ्के एव इरों शर्मिलया निराहारसमरः आरब्धः। सर्वकारपक्षतः प्रस्तुत-समस्यापरिहाराय अनुकूल-प्रतिकरणाभावे एव निर्वाचनरङ्गप्रवेश: इति ४४ वयस्कया तया सूचितम्।

कुप्वारायां पाक् आतङ्गवादी बन्धने।
  श्रीनगर् > काश्मीरे कुप्वारायां बन्धित:आतङ्गवादी पाक् देशीय: इति केन्द्र आभ्यन्तरसहसचिवेन हन्सराजगङ्‌गाराम् आहिर् महोदयेन सूचितम्। भारतस्य युद्धविरामप्रक्रियाणाम् उपरि पाकिस्थानेन क्रियमाणं सर्वमपि विध्वंसकप्रवर्तनादिकं भारतसेनया अवश्यं प्रतिरोधयिष्यतीति तेन संयोजितम्। अद्य प्रातः नौगं मण्डले भारतसेनया सह संवृत्‍ते संघर्षे एकः बन्धितः, चत्वार: आतङ्गवादिनः हताः च आसन्।

 lSRO उपरि अन्ताराष्ट्रन्यायालयात् प्रत्याघातः।
   नवदहली > विवादे आन्ड्रिक्स्-देवास् विनिमयसम्बन्धे अन्याये lSRO संस्थां प्रति हेग् मध्ये प्रवर्तमानस्य अन्ताराष्ट्रन्यायालयस्य दण्डनव्यवहारः। १०० कोटि डोलर् धनं दण्डनव्यवहारत्वेन प्रख्यापितम् इति माध्यमप्रवर्तकाः सूचयन्ति। भारतस्य बहिराकाशसंस्थायाः वाणिज्यविभागः भवति आन्ड्रिक्स्। विभागोऽयं बङ्गलुरु केन्द्रीकृत्य प्रवर्तमानया देवास् इति संस्थया सह कृतस्य स्पेक्ट्रं विनिमयस्य असाधुत्वेन आरब्धे अन्याये एव इदानीम् अन्ताराष्ट्रन्यायालयस्य कल्पना आगता वर्तते।

 दक्षिणभारतस्य बृहत्तमा मृगशाला तृश्शिवपेरूरे।
                 तृश्शिवपेरूर् (केरळम्) > दक्षिणभारतस्य बृहत्तमा मृगशाला वर्षद्वयाभ्यन्तरे  तृश्शिवपेरूरे पूर्तीकरिष्यतीति सर्वकारः। मृगशालायाः निर्माणप्रवर्तनानि षड्मासाभ्यन्तरे आरप्स्यन्ते इति वनविभागसचिवः के राजुः कृषिसचिवः वि एस्‌ सुनिलकुमारः च सर्वकारपक्षतः अवदताम्। ३३६ एकर् परिमितौ वनभूमावेव मृगशाला निर्मीयते। प्रारम्भनिर्माणप्रवर्तनेभ्यः १५ कोटि रुप्यकाणि दीयन्ते। प्रारम्भनिर्माणपूर्तीकरणाय १५० कोटि रूप्यकाणां व्ययः निश्चितः वर्तते।

 प्रथमपुरुषं  प्रशंस्य प्रधानमन्त्री।
 नवदहली > राष्ट्रस्य प्रथमपुरुषस्य पदवीं निर्वहन्तं प्रणबकुमारमुखजीं प्रशंस्य प्रधानमन्त्री नरेन्द्रमोदी। नवदहल्याः राजनैतिकमण्डले नवमुखस्य स्वस्य मातृकापुरुषः भवति राष्ट्रपतिः प्रणबकुमारमुखजीं महोदयः इति प्रधानमन्त्रिणा नरेन्द्रमोदिना अभिप्रेतम्। राजनैतिकमण्डले स्व रक्षिता तथा मार्गदर्शकश्च भवति 'प्रणाब् भाई' इति मोदिना उक्तम्। प्रणबकुमारमुखर्जी महोदयः राष्ट्रस्य प्रथमपुरुषस्य पदवीं प्राप्य वर्षचतुष्टयम्‌ अभवत्।

 वन्यजीविकेन्द्रे वनिताः व्याघ्रेण गृहीताः, एका निहता।
बीजिंग्> चीनादेशे वन्यजीविसंरक्षणकेन्द्रं सन्द्रष्टुमागताः वनिताः व्याघ्रैः दंशिताः। एका हता। बीजिङ्नगरे बदालिङ् वन्यजीविसंरक्षणकेन्द्रे कार् यानादव रूढवत्यः महिलाः व्याघ्राणाम् आक्रमणविधेयाः अभवन्। अत्र सञ्चारिणः कार् याने सञ्चरन्तः मृगान् निरीक्षणं कर्तुंम् अर्हन्ति। यानाद्बहिः गन्तुम् अनुज्ञा नास्ति। किन्तु यानाद्बहिर्गतामेकां झटित्येव व्याघ्र अग्रहीत्। तां रक्षितुं बहिः प्राप्तामन्याम् अन्यः कश्चन व्याघ्रः व्यापादयति स्म।

Tuesday, July 26, 2016

अहंकारं त्यक्त्वा पत्रकारिता विनम्रतां धारयेत् – राममाधवः
पुणे > पत्रकारिता कदाचित् काले व्रतम् आसीत् अपि अधुना तया व्यावसायिकतामपि लङ्घितम् अस्ति। अधुना पत्रकारिता अहंकारपरिप्लुता वर्तते। तस्मात् पत्रकाराः विनम्रतां धारयितुम्। यदि पत्रकारिता संवेदशीला भवति तर्हि एव सा सफला भविष्यति, इति 'भारतीय जनता पक्ष'स्य राष्ट्रिय सरचिटणीसः अपि प्रख्यातः विचारकः राम माधव प्रतिपादितम्।

विश्व संवाद केन्द्र, पश्चिम महाराष्ट्र प्रान्त अपि च डेक्कन एज्युकेशन सोसायटी संस्थाया प्रतिवार्षिकाः 'देवर्षी नारद पत्रकारिता पुरस्काराः' राममाधवमहोदयेन शनिवासरे पुणेनगरे प्रदत्ताः। कार्यक्रमेsस्मिन् भाषमानः सः एतत् विचाराः प्रकटितवान्। सन्दर्भेsस्मिन् ज्येष्ठपत्रकार पुरस्कारेन दिलीप धारूरकरवर्यः, युवापत्रकार पुरस्कारेण मुस्तफा अतारवर्यः, छायाचित्रकारपुरस्कारेन गणेश कोरेवर्यः तथा च प्रथम 'सोशल मीडिया' पुरस्कारेन शेफाली वैद्यमहोदया च सन्मानिता।

 सन्दर्भेsस्मिन् राममाधवमहोदयः अवदत्, “पत्रकारः प्रतिपुरस्कारम् उत्तरदायित्वं मन्येत्। स्वतंत्रता संघर्षकालेsस्मिन् पत्रकारिता एकं व्रतमासीत्। प्रत्येकः नेतारः साधना-रुपेण पत्रकारिता प्रयुक्ता। अपि अधुना पत्रकारिता एकः उद्योगः अस्ति। पत्रकारितायां तत्कालीन व्रतभावस्य पुनरागमनम् आवश्यकम्।”

तेन कथितम्, यत् साम्प्रतम् पत्रकारिता आंदोलकपत्रकारिता वर्तते। ”पत्रकारिता अहंकारपरिप्लुता वर्तते। अधुना समाजः बुद्धिमान् अस्ति। तस्मात् अधुना जनाः विनम्रतां अपेक्ष्यन्ते। अभिव्यक्तीस्वतंत्रता महती खलु, अपि जीवनाधिकारः उच्चतमः अस्ति।” तेन एतदपि सूचितम् यत् विनम्रता धृत्वा माध्यमानि देशविकासतत्परानि भवेयुः, न चेत् विकासविरोधकाः चेत् जनाः न सहिष्यन्ति।
कश्मीरस्य जनता अस्माकमेव
कश्मीरविषये सः अवदत् यत् अस्मानम् कृते कश्मीरस्य न केवलं भूमि अपि तत्रस्थ जनाः अपि स्वीकरितुम् आवश्यकमस्ति। कश्मीरप्रान्तः भारतदेशस्य अभिन्नभागः अस्ति अपि च एतद्विषये का अपि चर्चा न संभाव्यते। तत्रस्था केचित् जनाः पाकिस्तानदेशप्रियाः सन्ति अपि ते अल्पसंख्यका सन्ति। तत्रस्थ राष्ट्रवादीबलं दृढीकरणार्थं अस्माभिः कश्मीरजनहृदयानि विजेयितव्य।
कावालं नारायण पणिक्कर् महोदयस्य
 शाकुन्तलम् नाटकाविष्कारः
 -शकुन्तला- विख्याता नटी मञ्जु वारियर्।

भारतीया युवती मोचिता।  
काबूल् > काबूल् तः अज्ञातैः बन्धिता भारतीया युवती मोचिता। गतमासे नवमदिनाङ्के बन्धिता आसीत् ४० वयस्का जूडित् डिसूसा नामिका युवती। सा आगा खान् फौण्डेषन् इत्यस्याः सन्नद्धसंस्थायाः वरिष्ठोपदेष्टा भवति। विदेशकार्यसचिवा सुषमा स्वराजमहोदया युवत्या: मोचनवृत्तान्तं न्यवेदयत्। अफ्गान्‌ पुनर्निर्माणसम्बन्धतया प्रवर्तमाना संस्था भवति आगा खान् फौण्डेषन्। काबूल् देशस्य तैमानी मण्डलादेव सा बन्धनस्था अभवत्। किन्तु मोचनसम्बन्धाः विशदांशाः अधिकृतैः न प्रत्यक्षीकृता:।


सर्वकारातुरालये विद्युतद्विघातः - २१जनाः मृताः।
 हैदराबाद् > तेलुङ्काना राज्ये सर्वकारातुरालये विद्युद्विघातेन २१ जना: मृताः। गान्धी मेडिक्कल् कोलेज् मध्ये एव अपायः सञ्जातः। मृतेषु नवजातशिशव: अपि अन्तर्भूताः। तीव्रपरिचरणविभागं प्रविष्टा: रोगिणः एव मृताः।विद्युद्विघातेन शुक्रवासरादारभ्य  विद्युज्जनकान्याश्रित्यैव आतुरालयस्य प्रवर्तनानि कृतानि। किन्तु निरन्तरोपयोगेन एतेषु कानिचन यन्त्राणि प्रवर्तनरहितानि अभवन्। अनेन तीव्रपरिचरणविभागस्य प्राणवायुप्रवेशकयन्त्राणि तथा नवजातशिशूनां परिचरणविभागस्य संरक्षकयन्त्राणि च प्रवर्तनरहितानि अभवन्। एतत्तु मरणस्य मुख्यं कारणम् अभवत्।



केरळेषु संस्कृत-जागरणम्   
                                                                कोषिक्कोट् > केरळेषु प्रति जिल्लायां संस्कृत-जागरणं प्रवर्तमानमस्ति। कार्यक्रमोयं केरल-संस्कृतअध्यापक फ़ेडरेशन् द्वारा आयोजितः। अस्मिन् कार्यक्रमे पूर्वजाः संस्कृत-कार्यकर्तारः, अध्यापकाः, संस्कृत-प्रेमिणः, च भगभाजः आसन् इदानीम् जनाः संस्कृतपठनं आवश्यकम् इति चिन्तयन्ति। फ़ेडरेशन् निजीयदलस्य मुख्य सचिवः संतोष्कुमारः अवदत् आधुनिक-वैज्ञानिक-मण्डले भागं स्वीकर्तुं संस्कृतं इदनीमपि सज्जाः इत्यपि सः अवदत् ।


तिरोभूतानां केरळीयानाम् ऐ एस् सम्बन्धः स्थिरीकृतः।
कोच्ची> केरळीयानां तिरोधानविषये इस्लामिक स्टेट् भीकरसंस्थायाः सम्बन्धः आरक्षकदलेन निर्णीतः। कोच्चीतः अप्रत्यक्षा मेरिन् नामिकां मरियमिति नाम्नि ऐ एस् प्रति आपयति स्म इति न्यायालयाय न्यवेदयत्।
   मुम्बय्यां केरळारक्षकैः बन्धनस्थौ  अर्षिद् खुरैषी, रिस्वान् खान् इत्येतौ अधिकृत्य ग्रहणावेदनपत्रे (Remand report) एव आरक्षकदलस्यायं परामर्शः। केरळीयानां तिरोधानविषये ऐदंप्राथम्येनैव ऐ एस् बन्धः स्थिरीकृतः। खुरेषी रिस्वानः च १४ दिनात्मके आरक्षकरक्षणे निक्षिप्तौ।
    कोच्ची स्वदेशिनी मेरिन् निर्बन्धित धर्मपरिवर्तनाय विहिता इति परामृष्टम् अस्ति। तस्याः पतिना यह्या नामकेनैव एतत् साधितम्। मेरिनायाः सोदरः अपि धर्मपरिवर्तनाय प्रेरित इति , एतेषां सर्वेषां प्रमाणानि स्वसकाशे सन्तीति च आरक्षकावेदनपत्रे परामृष्टमस्ति।

Monday, July 25, 2016

कण्डकसूकरमीनः जाले बद्धः

विषिञ्ञम् (केरळम्)>सागरमुखे  कण्डकसूकरमीनः जाले बद्धः सलिलात् बहिरानीतः सूकरमीनः झटुत्येव पादकन्तुकसमं शरीरस्य आकारम् उद्पादितवान् ,  कण्डकानि शारीरमखिलम् प्रदर्श्य भाययितुमारब्द्धवान् , जनाः आश्चर्यभरिताः अभवत् श्वेतवर्ण- बृहदाकारमुख-गोलाकारनेत्र-युक्तोടयम् Porcupine fish इति आङ्गलेये अभिज्ञायते।