OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, May 5, 2016

उत्तराखण्डे मुख्यन्यायाधिपस्य स्थानचलनम्।

नवदिल्ली - उत्तराखण्डे उच्चन्यायालयस्य मुख्यन्यायाधिपः ज. के एम् जोसफः , येन राज्ये केन्द्रसर्वकारेण आयोजितं राष्ट्रपतिशासनं निरस्तं , चलितस्थानः अभवत्। हैदराबादे आन्ध्राप्रदेशस्य मुख्यन्यायाधिपरूपेणैव स्थानचलनम्।
  उत्तराखण्डे राष्ट्रपतिशासनम् आयोजितवन्तं केन्द्रसर्वकारं ज. जोसफः रूक्षतया विमृश्य एव क्रियाविधिं निरोधते स्म।

Wednesday, May 4, 2016

मल्यस्य त्यागपत्रम् अस्वीकृतं,बहिष्कर्तुम् अभियाचना। 


नवदिल्ली >विवादमद्यव्यापारिणः विजयमल्यस्य राज्यसभांगत्वत्यागपत्रं सभाध्यक्षेण हमीद् अन्सारिणा तिरस्कृतम्। त्यागपत्रसमर्पणं यथाविधिः नासीदिति कार्यालयवृत्तैरुक्तम्।
परन्तु मल्यं  बहिष्कर्तुं सभायाः सदाचारसमितिः अभ्ययाचत।
 वासयोग्यानां ग्रहाणां दर्शनं  वैञ्ज्ञानिकलोकं प्रतीक्षायाम् 
          पारीस्> राष्ट्रान्तरीयगवेषणसङ्घस्य पठने जीव-वासयोग्यानां त्रयाणाम् अन्यग्रहणां दर्शनम्। भूमेः ४० प्रकाशवर्षाणां दूरे कस्यचित् कृशनक्षत्रस्य जीवसाध्यतामण्डले एव त्रयाणां ग्रहाणां सञ्चारः। भूमेः बहिः उषितुं अत्यधिकम् अनुकूलसाहचर्ययुक्ताः एव एते ग्रहाः इति गवेषकसङ्घानाम् अभिमतः। 'यूरोप्यन् ओर्गनैसेषन् फोर् अस्ट्रोणमिकल् रिसर्च्' इति सङ्‌घस्य वैज्ञनिकाः एव गवेषणकार्यस्य नेतृत्‍वं वहन्ति।

 व्याज मैदा- अन्वेषणाय मद्रास् उच्च न्यायालयस्य आदेशः।

चेन्नै > गोधूमोत्पन्नायां मैदायाम् आपत्कराणि रासवस्तूनि योजयन्ति इति आरोपणमन्वेष्टुं भक्ष्यसुरक्षा अधिकारिणः मद्रास् उच्चन्यायालयेन आदिष्टाः। आरोपणं सत्यं चेत् दोषारोपितान् विरुध्य शीघ्रं अनन्तरक्रिया स्वीकरणीया इति च आदिष्टा।
मैदायाः श्वेतवर्णकरणाय अलोक्सन् नाम रासवस्तुम् उपयुज्यते इति सार्वजनीनपरीवादे आसीत् श्रेष्ठ न्यायाधिशयोः एस्‌. के कौल् न्याय- एम् के सुन्दरेश् प्रमुखयोः पीठिकातः अयं निदेशः। मासत्रयाभ्यन्तरेण अन्वेषणं  समापनीयम्।
रासयुक्त मैदायाः उपयोगः मनुष्याणां आग्नेयग्रन्थिं नाशयति। आग्नेयग्रन्थेः नाशः मधुमेहस्य मूलकारणमेव अतः अस्मिन् परीवादे प्राधान्यमस्ति इति न्यायालयेन निरीक्षितः।

Tuesday, May 3, 2016

लोकभाषायाः व्याकरणमपि संस्कृतभाषाया रचितः - डा. चान्द किरण सलूजा।

डाँ. चान्द किरण सलूजा महाभागस्य भाषणम्
कोची > लोकेषु विद्यमानासु भाषासु व्याकरणनियमानि संस्कृतभाषायाः उपलब्धानि इति द्वितीयः संस्कृत -कम्मीषन् डाँ. चान्द किरण सलूजा महाभागेन उक्तम्। आङ्गलभाषायां "N" शब्दस्य विविधेषु पदेषु उच्चारणं भिन्नम् अस्ति, किन्तु उच्चारण नियमः नास्ति। किन्तु अङ्गलेयपदस्य उच्चारण काले आङ्गलेयं संस्कृत-भाषायाः नियमान् अनुसरन्ति च । संस्कृत-उच्चारण-नियमानुसारं 'तोर्लि' इति सूत्रं उद्धृत्य उदाहरणसहितमासीत् तस्य भाषणम्।
संस्कृत-संवर्धन-प्रतिष्ठानेन आयोज्यमाना एकदिनात्मिकायां शिल्पशालायां भाषमाणः आसीत् सः। केरलस्य विविधेभ्यः मण्डलेभ्यः वैज्ञानिकाः, संस्कृत-कार्यकर्तारः, भिषग्वराः, शिक्षकाः, टङ्कणज्ञाः, पत्रकाराश्च अस्मिन् भागभाजिनः आसन्।
अस्याः शिल्पशालायाः उद्‌घाटनम् संस्कृत भाषायाः अन्तर्देशीय कण्सल्टन्ट डा. पण्डितरत्नं जि. गङ्गाधरन् नायर् महोदयः कृतवान् । संस्कृतभारत्याः अखिलभारतीय सङ्घटनामन्त्री वाचस्पति प. नन्दकुमारः अध्यक्ष: आसीत्। श्री शङ्कराचार्य विश्वविद्यालयस्य साहित्यविभागाध्यक्षः डॉ. धर्मराज अटाट्, ब्रह्मस्वं मठाध्यक्षः परमेश्‍वरन् नम्पूतिरि, डा. एम्.वी नटेशः, डा. सि एन् नील कप्ठः, डा. ई. एन् ईश्वरन् इत्यादयः च उपस्थिताः आसन्।


पञ्च वर्षाभ्यन्तरेण बंगलूरु वासाय अयोग्यः भविष्यति।

बंगलूरु > भारत वैज्ञानिक संस्था (IISC) सूचयति यत् पञ्च वर्षाभ्यन्तरेण बंगलूरु नगरे वासः वायूप्रदूषणेन दुष्करं भविष्यति। गत चत्वारिंशत् वर्षं यावत्  वृक्षछेनं अनुवर्तते अत्र। वृक्षच्छेदनं कृत्वा हर्म्यनिर्माणं प्रतिशतं पञ्चविंशत्युत्तर पञ्च शतम् (५२५% ) आधिक्यं दृश्यते। हरिताभा ७८% न्यूना।

जलाशयाः ७९% न्यूनाः । एतस्याः अवस्थाः
नगरमिदानीं नरकवत् भाति इति प्रोफसर् टि. वि रामचन्द्रः अवदत्। समुद्रात् उपरि ३००० पदेषु विद्यमानायां नगरे नदी नास्ति चेदपि ६०० संख्याधिकाः
जलाशयाः आसन् । शतंकिलोमीट्टर् दूरे विद्यमाने कावेरी नद्याः जलमेव अत्र आनयति। कावेरी नदी तु इदानीं दुर्दशायां च । जनसंख्या इदानीं कोटी चI त्वरितपरिहारः आवश्यकः इति, अनुसन्धानानन्तरं IISC सूचयति।

संस्कृतं सरलमिति घोषयित्वा विश्वसंस्कृतप्रतिष्ठानस्य राज्यस्तरीयसम्मेळनं समाप्तम्।

कोच्ची> भारतस्य सांस्कृतिकभाषारूपेण परिलसत् संस्कृतं सामान्यजनैरपि दैनंदिनभाषणाय समर्थमिति उद्घोषयन् संस्कृतभारत्याः केरळीयघटकस्य विश्वसंस्कृत-प्रतिष्ठानस्य ३६तम राज्यस्तरीयसम्मेलनं एरणाकुळं जिल्लायां मुवाट्टुपुष़ासमीपस्थे तिरुवुंपिलाव् मन्दिराङ्कणे सम्पन्नम्।
   प्रतिनिधिसभां श्रीधरीयं निदेशकप्रमुखः डो. एन् पि पि नम्पूतिरिवर्यः उद्घाटनं कृतवान्। प्रतिष्ठानस्य राज्याध्यक्षः डो. एम् पि उण्णिकृष्णः आध्यक्ष्यमवहत्। पण्डितरत्नं डो. जि गंगाधरन् नायर् मुख्यभाषणमकरोत्। संस्कृतभारत्याः अखिलभारतीयसंयोजकः वाचस्पतिः प. नन्दकुमारः वि श्रीकुमारः, पि के राजेष् कुमारः इत्येते प्रभाषणकुर्वन्।
  सायाह्ने संवृत्तस्य संस्कृतकलासन्ध्या-कुटुम्बसंगमस्य उद्घाटनं प्रख्यातेन संस्कृतचलच्चित्रनिदेशकेन विनोद् मङ्करा वर्येण कृतम्।ततःपरं कोयिलाण्टी 'भास अक्कादम्याः' एम् के सुरेष् बाबुना अवतारितं कर्णभारं संस्कृतनाटकं आस्वादकहृदयान् अभिभवति स्म।

Monday, May 2, 2016

सौरयूथे लाङ्गूलहीनं नक्षत्रम् 

वाषिङ्टण् >सौरयूथस्य धूमकेतुगणे अन्तर्भूतं चेदपि लाङ्गूलं नास्ति इति वैशिष्ट्येन एकः धूमकेतुः। अमुं धूमकेतुम् अधिकृत्य पठनं कर्तुम् उद्युक्ताः सन्तः अमेरिकायाः हावा विश्वविद्यालयस्य शास्त्रज्ञा:। सौरयूथस्य उद्भवः, परिणाम: इत्येतेषां गहनविषयाणां पठनाय अत्यन्तं सहायकं भवति नूतनमेतत् दर्शनम्। नक्षत्रस्य अस्य नाम सि-२०१४-एस् ३, भ्रमणसमयः ८६० वर्षाणि च भवन्ति।
मोदी शासने सम्मिश्रप्रतिकरणम्
पुनरपि प्रधानमन्त्री भवतु इति ७०%जनाः 
'सि एम् एस् रिसेर्च हौस्'अनुसन्धान संस्था
नवदेहली >द्वाभ्यां वर्षाभ्यां मोदिशासनेन राष्ट्रे प्रत्येकं परिवर्तनं किमपि न जातम् इति पठनवृत्तान्तरेखा। 'सि एम् एस् रिसेर्च हौस्' इति सङ्धेन कृते पठने जनजीवने प्रत्येकं परिवर्तनं किमपि न जातमिति ४९% जनाः अभिप्रेतवन्तः। जनजीवनं अधिकतया कष्टतां प्राप्तम् इति १५% जनानाम् अभिमतः इति पठनं रेखीकरोति। अवश्यवस्तूनां मूल्यवर्धनं, उद्योगाभावः इत्येतासां समस्यानां परिहरणे मोदिशासनम् अशक्तमेव। केन्द्रपद्वतीनां निर्वहणं कार्यक्षमं न भवति इत्यपि पठनं अभिप्रैति। परन्तु नरेन्द्रमोदी राष्ट्रतात्पर्यं, विकसनं च लक्षीकृत्य एव अग्रे गच्छति इत्यपि जनाः अभिप्रयन्ति इत्यपि पठनं रेखीकरोति।

नीट् परीक्षायाः प्रथमश्रेणी सम्पन्ना।
कोच्ची > राष्ट्रस्य वैद्य - दन्त वैद्यशिक्षापद्धत्याः एकीकृत देशीय योग्यता परीक्षा (NEET) विविधकेन्द्रेषु सम्पन्ना। केरळे अनन्तपुरी कोच्ची कोष़क्कोट् नगरेषु शतपर्यन्तं केन्द्रेषु परीक्षा चालिता।
  छात्राः रक्षितारश्च अखिल भारतपरीक्षां स्वागतं कुर्वन्त्यपि सिद्धतार्थं समयलेशः अभवदिति आक्षेपः वर्तते।
नरेन्द्रमोदी प्रथमश्रेण्याम् एव

 अहम्मदाबाद् > प्रधानमन्त्रिणः नरेन्द्रमोदिनः  अध्ययनयोग्यता विषये उन्नीतस्य आक्षेपस्य तात्कालिकविराम:। नरेन्द्रमोदिना गुजरात् विश्वविद्यालयात् राष्ट्रमीमांसायां ६२.३% अङ्‌कान्‌ प्राप्य बिरुदानन्तरबिरुदं प्राप्तम् इति कुलपतिना एं एन् पट्टेल् महोदयेन स्थिरीकृतम्। केन्द्रीय वृत्तान्तज्ञापनाधिकारसमितेः आदेशमनुसृत्य एव कुलपतिना स्थिरीकरणं दतं वर्तते। मोदिन: बिरुदमपि नास्तीति दिल्ली मुख्यसचिवेन अरविन्दकेज्रिवालेन आक्षेपः उन्नीतः आसीत्।

 मुष्टियुद्धे भारतीयरत्नस्य जैत्रयात्रा

लण्डण् >उद्योगात्मके मुष्टियुद्धे भारतीयरत्नस्य विजेन्दर् सिंहस्य पञ्चमः अविरामविजयः। लण्डणे संवृत्तायां क्रीडायां फ्रञ्च् क्रीडकं माटियोस् रोयरं विना प्रयासं विजेन्दरः पराजितवान्। पञ्चमपङ्क्त्याः पूर्वमेव विजेन्दरः विजयपथं प्राप्य उद्योगात्मकेऽस्मिन् मण्डले स्वशक्तिम्  प्रादर्शयत्।

 उत्तर-खण्डे 1500 ग्रामाः दावाग्निभीत्याम्।

डोराडूण् > उत्तराखण्डे १५०० ग्रामाः दावाग्नेः भत्याम् इत्यनेन भारत-सर्वकारेण जाग्रतायै  निर्दिष्टः। दुरन्त-निवारणसेनायाः त्रयः सङ्‌खाः तत्र नियुक्ताः वर्तन्ते। षट्संख्यकाः जनाः दुरन्ते मृताः। तेषु द्वौ स्त्रियौ।

यावत्कालं विविधासु प्रविश्यासु त्रिसहस्र-'एक्कर्' मितः भूमिः अग्निना ज्वालिता। राज्यस्य पञ्चाशत् भागेभ्यः अग्निः व्याप्नोति।शुक्रवासरे रात्रौ अपि अग्निः नियन्त्रणाधीना इत्यनेन ग्रामीणौ:  स्वगृहात् सुरक्षितस्थानानि प्रविष्टानि। एम्  ऐ- १७ लम्बक विमानस्य  (Helicopter) साहाय्येन अग्निं शामयितुं प्रयत्नः अनुवर्तते।

Sunday, May 1, 2016

संस्कृतभारत्याः एर्णाकुलं प्रांतीय वर्षिकोत्सवे केरल राज्याध्यक्षः डा.एम् . पि उण्णिकृष्णमहाभागः भाषणं करोति
 उच्चतरन्यायालये केरलस्य निवेदनम्
 राष्ट्रे वैद्यबिरुदपठनप्रवेशाय एकीकृतपरीक्षा(नीट्) विषये उच्चतरन्यायालये केरल राज्येन निवेदनं समर्प्यते। केरले प्रवेशन परीक्षा समापिता इति निवेदने सूचयिष्यति। केरलम् अतिरिच्य गुजरातसर्वकारेणापि प्रवेशनपरीक्षा समापिता वर्तते।
 प्रधानमन्त्रिणः विद्याभ्यासयोग्यतां ज्ञापयितुं केन्द्रवृत्तान्तज्ञापनाधिकार समितेः निर्देश:
  नवदेल्ली> प्रधानमन्त्रिणः नरेन्द्रमोदिनः विद्याभ्यासयोग्यता: ज्ञापयितुं केन्द्रवृत्तान्तज्ञापनाधिकारसमितिः प्रधानमन्त्रिणः कार्यालयं,दह्ली-गुजरात् -विश्वविद्यालयौ च न्यवेदयत् । २०१४- कालस्य निर्वाचनवेलायां मोदिना समर्पितसत्यप्रस्तावनायां दह्ली विश्वविद्यालयात् बिरुदं, गुजरात् विश्वविद्यालयात् बिरुदानन्तरबिरुदं च सम्पादितम् इति सूचितमासीत्। इदानीं प्रधानमन्त्रिणःविद्याभ्यासयोग्यतायाः विषये दह्ली मुख्यसचिवेन अरविन्द केज्रिवाल् महोदयेन आक्षेपः उन्नीत: अस्ति। योग्यताविषये स्थिरीकरणम् आवश्यकम् इति संसूच्य केज्रिवाल् केन्द्रवृत्तान्तज्ञापनाधिकारसमितिं प्रति लेखं प्रेषयति स्म। अत एव विषयेऽस्मिन् केन्द्रवृत्तान्तज्ञापनाधिकारसमितिः स्पर्शनमकरोत्।

 उत्तराखण्डे दावाग्निः - पञ्च जनाः मृताः

डेराडूण् : - उत्तराखण्ड् राज्ये कुमा-ओण् ,घर्वाल् इत्यनयोः प्रदेशयो: दावाग्निः। दावाग्नौ पञ्च जनाः मृताः इति सूचना । १८९० हेक्टर् वनप्रदेश: दावाग्नौ तप्तःI तिस्र: देशीयदुरन्तनिवारणसेनाः    रक्षाप्रवर्तनानां नेतृत्वम् आवहान्ति।

 नेत्रे उन्मीलिते
 नवदेल्ली >भगत्सिंह:,चन्द्रशेखर् आसादः, सूर्यासेन् इत्येतान् चरित्रपुरुषान् विपर्ययं कृत्वा चित्रीकृतं विवादपुस्तकं दह्ली विश्वविद्यालयेन पाठ्यपद्धतेः निष्कासितम्। विवादपुस्तकस्य उपरि महान् आक्षेपः उन्नीत: आसीत् । पुस्तकस्य  निष्कासनाय भगत्सिंहस्य बान्धवाः निवेदनं दत्तवन्तः स्म। पुस्तकं निष्कासयितुं केन्द्रमानव विभवशेषिमन्त्रालयेन निर्देशः दत्तः आसीत्। अत एव विश्वविद्यालयेन व्यवहारः स्वीकृतः। अपि च पुस्तकस्य वितरणं विक्रयणं च निरोधितं वर्तते।

समुद्रस्य अधस्तले अपि "अनावृष्टिः" : मत्स्याय दुर्भिक्षः।

कोच्ची > राष्ट्रस्य मत्स्यसम्पदि महदूनं कुर्वन् समुद्रस्य अधस्तले अपि अनावृष्टिप्रतिभासः। अनेन केरलतीरेषु १६% ऊनं मत्स्यलभ्यतायामभवत्। केन्द्रसमुद्रमत्स्यगवेषणकेन्द्रेण आयोजिते सर्वेक्षणे एवेदं वीक्षणम्। समुद्राधस्तलतापः क्रमातीतः वर्धितः। अतः तत्रत्याम् आवासव्यवस्थायां परिवर्तनमभवत्। मत्स्यानाम् आहारलभ्यतायामपि महदूनं जातम्।

Saturday, April 30, 2016

 पुनरपि अमेरिकायां मोदिः

वाषिङ्टण् > स्वीयजनप्रतिनिधिसभायाः संयुक्तसम्मेलनम्‌ अभिसम्बोध्य प्रभाषणाय भारतप्रधानमन्त्रिं नरेन्द्र मोदिम् आमन्त्र्य अमेरिका। जूणमासे ८ दिनाङ्‌के सम्भाव्यमाने योगे मोदिः सभाम् अभिसम्बोध्य प्रभाषणं करिष्यतीति विश्वासः। एतदर्थं यु एस् सभाया: वक्तुः आमन्त्रणं प्रधानमन्तिणः कार्यालयेन प्राप्तम्। एवञ्चेत् अमेरिकायाः जनप्रतिनिधिसभाम्‌ अभिसम्बोध्य प्रभाषणं क्रियमाणः पञ्चमः प्रधानमन्त्री भवेत् मोदिः।


आकाशयात्रायां सुखजननम्
कान्‌बरा > सिङ्गपूरतः म्यान्मारयात्रावेलायां विमाने युवत्याः सुखप्रसूतिः। सोलेर् हितु इति नामिका युवती सो जेट् स्टार् इति नामके विमाने यात्रावेलायां पुत्राय जन्म अदात्। पुत्राय विमानस्य नाम दत्वा नामकरणमपि कृतं वर्तते।
l
मल्ल्यां निष्कासयितुं
भारतस्य अभ्यर्थना
 नवदेहली - विवादमद्यव्यापारिं विजयमल्ल्यां ब्रिटण्देशात् निष्कासयितुं भारतेन अभ्यर्थितम्। भारतस्थं ब्रिटीषस्थानपतिं केन्द्रविदेशकार्य मन्त्रालयः अभ्यर्थनां न्यवेदयत्। ब्रिटण्देशस्थेन भारतस्थानपतिना अपि विषयममुं निवेदयति स्म।

वन्ध्यभूमौ विद्युत् आन्दोलनाय सर्वकारः

जयपुरः > राष्ट्रे आतपस्य काठिन्यं वर्धमानेऽस्मिन् समये तत् उपकारप्रदं कर्तुं केन्द्रसर्वकारेण पद्धतिः आविष्क्रिता। राजस्थाने गङ्गानगर् मण्डले ४०० हेक्टर परिमितौ वन्ध्यभूमौ केन्द्रकार्षिक मन्त्रालयस्य आभिमुख्ये सोलार् पानल् संस्थाप्य २०० मेगावाट् विधुत् उत्पादयितुं केन्द्रसर्वकारेण पद्धतिः आविष्कृता। पद्धत्यै केन्द्र बीजोत्पादकसङ्घेन प्रदेशानुमतिः दत्ता।


केरळे उष्णतरङ्गः; सूर्यातपेन  त्रयः मृताः। 

कोच्ची > केरळराज्ये इदंप्रथमतया उष्णतरङ्ग इति पर्यावरणविशेषः स्थिरीकृतः। पालक्काट् कोष़िक्कोट् आदिषु जनपदेषु कतिपयदिनैः अनुवर्तमानं महत्तापं परिगणयन् केन्द्र पर्यावरणविभागाधिकृतैः एवं प्रख्यापितम्।
  ह्यः त्रयः कर्मकराः सूर्याघातेन मृताः। कोल्लं जनपदे आयूर् प्रदेशनिवासी जि. गोपिः(65) केदारे कर्षणवेलायां सूर्यातपेन मृतः। कोट्टयं जनपदनिवासी धीवरश्च साबुः(43) , कण्णूर् जनपदीयः ६८वयस्कः केरवृक्षारोहणकर्मकरश्च जोसफः सूर्यातपेन मृतावन्यौ।

केरळविधानसभानिर्वाचनं - पत्रिकासमर्पणं समाप्तम्।

अनन्तपुरी> राज्ये विधानसभानिर्वाचनार्थं प्रत्याशिनां नामनिर्देशपत्रिकासमर्पणं सम्पूर्णम्। आहत्य १६४७ पत्रिकाः समर्पिताः। पत्रिकाणां सूक्ष्मशोधना अद्य भविष्यति।
  सोमवारपर्यन्तं पत्रिकाप्रत्यर्पणं साध्यते। मेय् १६ तमदिने निर्वाचनं भविष्यति।

गुजरातराज्ये मितव्ययसंवरणम्‌ 

गन्धिनगर् >धनसम्पादन -व्ययस्थितिमनुसृत्य समूहे पराङ्मुखानां जनानां कृते संवरणाय गुजरातसर्वकारस्य निश्चयः।तेषां कृते १०% संवरणाय नियमशासनम् आविष्कर्तुं निश्चयः स्वीकृतः इति मुख्यसचिवा आनन्दी बेन् पटेल् अवदत्। शासनं मेय् १ तः साधुतां प्राप्नोति।येषां वार्षिकधनादायः ६ लक्षात् न्यूनं भवति ते संवरणार्हाः भवन्ति इति अधिकृतैः सूचितम्।

समाश्वास वचनैः सह केन्द्र सर्वकारः

नवदेहली >राष्ट्रे वैद्यपठनविषये एकीकृतप्रवेशनपरीक्षा आवश्यकी इति उच्चतरन्यायालयस्य नियमशासनोपरि केन्द्रसर्वकारस्य श्रद्धादानं वैद्यछात्राणां कृते समाश्वासप्रदम्‌। नियमशासनम् अस्मात् वर्षात् परं भवतु इति केन्द्र सर्वकारपक्षतः ए जि मुकुल् रात्तगिना उच्चतरन्यायालयं प्रार्थितम्‌। विविधैः राज्यैः संघटितानां प्रवेशनपरीक्षाणाम् असाधुत्वकरणमपि प्रतिनिवर्तनीयम् इत्यपि सर्वकारेण अभ्यर्थितम्।

प्रथमं सल्मान्, इदानीं क्रीडकाश्च।

 नवदेहली >भारतीय ओलिम्पिक्समितेः सन्नद्धप्रतिनिधि रूपेण अभिनेतुःसलमानस्य चयनं विवादात्मकम् आसीत्। क्रीडामण्डलात् बहिः प्रवर्तमानस्य एकस्य चयनम् अनुचितमेव इति प्रमुखै: अभिप्रेतमासीत् ।इदानीन्तु समितिः क्रीडामण्डलादपि प्रमुखान् निर्णेतुं निश्चयमकरोत्। तदर्थं सचिन् तेण्डुल्करः, अभिनवबिन्द्रा इत्यादयः प्रमुखाः समितेः पट्टिकायां स्थानमारूढाः इति वार्ताः प्रसरन्ति । सङ्गीतप्रतिभायाः ए आर् रहमानस्य नाम अपि उन्नीतम् इति श्रूयते।

Friday, April 29, 2016

वैद्य-दन्तवैद्यप्रवेशाय एकीकृत प्रवेशनपरीक्षा।

नवदिल्ली > भारते एम् बी बी एस् , बि डि एस् इति वैद्य,दन्तवैद्य पठनपद्धत्योः प्रवेशाय राष्ट्रव्यापिकाम् एकां योग्यतानिर्णयप्रवेशकपरीक्षां (NEET) चालयितुं सर्वोच्चन्यायालयेन आदेशः कृतः। मेय्मासस्य प्रथमे दिने प्रचाल्यमाना अखिलभारत पूर्ववैद्यपरीक्षा नीट् परीक्षायाः प्रथमसोपानमिति परिगणिष्यते।
   जूलाय् २४ तमे दिने द्वितीयसोपानपरीक्षा भविष्यति। परीक्षाद्वयस्यापि फलं आगस्ट् १७ तमे प्रसिद्धीकृत्य प्रवेशनकार्यक्रमाः सेप्तम्बर् ३०तमदिनाभ्यन्तरे पूर्णताम् एष्यन्ति।
  सर्वेभ्यो सर्वकार-वैयक्तिक कलालयेभ्यः कल्पितविश्वविद्यालयेभ्यश्च सर्वोच्चनीतिपीठस्य अयमादेशः अनुसरणीयो भवति।
गतिः भारतेन निर्णीयते
       श्रीहरिक्कोट्टा> सप्तमम्  उपग्रहमपि भ्रमणपथं नीत्वा गतिनिर्णयसंविधाने भारतस्य सोपानारोहणम् । अमेरिका, चीना, जपान्, रष्या इत्यादिभिः विकसितराष्ट्रैः सह उपग्रहगतिनिर्णयकार्ये भारतस्यापि स्थानं लब्धम् । भारतस्य सप्तमं गतिनिर्णयोपग्रहम्  ऐ आर् एन् एस् एस् १ जि  श्रीहरिक्कोट्टायाः सतीष्धवान् विक्षेपणकेन्द्रात् अद्य १२.५५ वादने पि एस् एल् वि सि ३३ आकाशबाणः विक्षेपणमकरोत्। एवं च भारतस्य सर्वे गतिनिर्णयोपग्रहाः भ्रमणपथं संप्राप्ताः। एतेषां उपग्रहाणां युगपत्प्रवर्तनेन भूतल -जल - वायु मार्गेण सञ्चाराय अन्येषां राष्ट्राणाम् आश्रयणं न आवश्यकम्।

भारतं विरुद्ध्य एफ्-१६ युद्धविमानानि उपयोक्तुं पाकिस्थानः।

वाषिङ्टण्‌ > पाकिस्थानेन एफ् १६ युद्ध विमानानि भारतं विरुद्ध्य उपयोक्तुं साध्यता अस्ति इति यू एस् नियम विदग्धाः। अमेरिकया विमानानि पाकिस्थानय दातुं निश्चितः इति ज्ञात्वा ओबामायाः पुरतः राष्ट्रकार्य-विदग्धाः तेषां शङ्का न्यवेदयन्। पाकिस्थानाय एतादृशानां विमानानां प्रदानं नोचितमिति भारतेन  पूर्वं निवेदितमासीत् ।
   

 चरित्रम् चरित्रकारसृष्टम् किम्?.

   नवदेल्ली> स्वस्वभावनानुसारं  चरित्रयाथातथ्यानां विपरीतं  कृत्वा प्रकाशनम् इतः पूर्वमेव बहुधा दृष्टं वर्तते। एतस्य नूतनम् उदाहरणं भवति 'इन्द्यास् स्ट्रगल् फोर् इन्डिपेन्डन्स्' इति नामकं पुस्तकम्। पुस्तकमेतत् देल्ली विश्ववविद्यालयस्य छात्रैः उपयुज्यमानम् अनुबन्धपुस्तकं भवति। पुस्तकमेतत् चरित-प्रसिद्धाय भगत् सिंहाय आतङ्गवादिनः मुखं ददाति। भारतस्य 'यथार्थ: विप्लवनायकः' इति आङ्गलकारै: अपि प्रकीर्तितं भगत्सिंहम् आतङ्गवादिनम् इव चित्रीकुरुतः चरित्रकारौ मृदुला मुखर्जी, बिपिन्चन्द्रः च। न केवलं भगत्सिंहः अपि च चन्द्रशेखर् आसाद:, सूर्यासेन्  इत्यादयः स्वातन्त्र्यसमरनायकाः च पुस्तकेऽस्मिन् आतङ्गवादिरूपेण परामृष्टाः सन्ति। विवादात्‍मकेऽस्मिन् विषये भगत् सिंहस्य बान्धवाः देल्ली विश्वविद्यालयस्य अधिकृतेभ्यः तथा मानव-विभवशेषि-मन्त्रालयाय च निवेदनं समर्पिताः आसन्। तेषाम् अभ्यर्थनां परिगण्य पुस्तकमेतत् पाठ्यपद्धतेः निष्कासयितुं मानवविभवशेषिमन्त्रालय: विश्वविद्यालयं न्यवेदयत्।

शोधविषयैः साकं गुर्जर सर्वकारः

 अहम्मदाबाद् >  राज्ये छात्रा: शोधकार्यं यथेच्छं कुर्वन्तु, विषयान् वयं दद्मः इति गुजरातसर्वकारः। सर्वकारस्य जनक्षेमपद्धतीनां विषये शोधकार्यं भवतु। तच्च पद्धतीनां पुरोगतये कार्यक्षमरीत्या निर्वहणाय च महान् उपकारः स्यादिति सर्वकारस्य अभिप्रायः। किन्तु विषयेऽस्मिन् काण्ग्रसदलेन आक्षेपः उन्नीतः वर्तते।

आतपाघातं प्रतिरोद्धुं पाकनिरोधः


पट्ना >अतितापेन कष्टमनुभूयमाने बीहारे प्रभाते ९ वादनतः सायं ६ वादनपर्यन्तं पाकनिरोधः प्रख्यापितः सर्वकारेण। गतदिने बीहारे बगुसरायां प्रभातकाले पाकसमये तापस्य वाय्वोः च काठिन्येन त्रिशतं भवनानि अग्निबाधया दग्धानि। पाकवेलासु अग्निबाधायाः साध्यता अधिका इति विचिन्त्य एव सर्वकारेण नूतनं परिष्करणं कृतम्। किन्तु निरोधममुं प्रायोगिकं कर्तुं क्लेशः अस्ति चेदपि नियमव्यवहारभीत्या जनाः अनुसरेयुः इत्येव सर्वकारस्य विश्वासः।

Thursday, April 28, 2016

दृश्यश्रव्यचलनक्रीडायां भारतीयछात्रयोः गिन्नस् रेकोर्ड
अबुदाबी> दृश्यश्रव्यचलनक्रीडा न केवलं समययापनाय आपि तु गिन्नस् सोपानमपि भवति इति स्वसामर्थ्येन स्थिरीकृतं छात्राभ्याम् । अबुदाब्यां भारतीयविद्यालये द्वादशकक्ष्यायां पठन्तौ छात्रौ सञ्जुः, वैशाखः च 'ग्रान्ट् टुरिस्मो' इति क्रीडायाः 'लुबुना सीक्का' इति पङ्क्तिं शीघ्रेण एव समापितवन्तौ। १.३६ मिनिट् इति समयं १.२८ मिनिट् इति परिवर्त्य एव तौ रेकोर्ड स्थापितवन्तौ।

 शिशुमरणम् - आशङ्काजनकम् ।
नवदिल्ली> राष्ट्रे प्रतिवर्षं  द्वादशलक्षाधिकाः शिशवः मरणं प्राप्नुवान्ति इति केन्द्र आरोग्यमन्त्री जे .पी. नड्डा। एतत् आशङ्काजनकमेव। पोषकाभावः, अणुबाधा च शिशुमरणे मुख्ये कारणे भवतः इति पठनानि स्थिरीकुर्वन्ति इति राज्यसभायां प्रतिवचनरूपेण मन्त्रिणा उक्तम्।


 स्व छायाग्रहणभ्रमः आपदि पतने
 
  कोटैक्कनाल्> मधुरादेशीयः कार्तिक् नामक: युवकः कोटैक्कनाल् विनोदसञ्चारकेन्द्रस्य 'डोल्फिन् नोस्' नामकात् गिरेः सहस्रपादात्मकम् अगाधगर्तम् अपतत् । मित्रैः साकं मद्यम् पीत्वा एव युवक: आगतः इति आरक्षकैः सूचितम्। युवकानां मद्यपानासक्तिः तथा स्वछायाग्रहणभ्रम: च इदानीन्तनकाले आपदि पतने मुख्यम् कारणम् भवति इति अधिकृतैः उक्तम्।


विधानसभायां स्त्रीशाक्तीकरणम्
 वाषिङ्टण् > अमेरिकादेशस्य अध्यक्षस्थानम् प्राप्यते चेत् नियमनिर्माणसभायां महिला प्रातिनिध्यं निश्चयेन भविष्यति इति हिलरी क्लिन्टण् । अमेरिकायाम् अध्यक्षस्थाननिर्वाचने डेमोक्राटिक् संघस्य साध्यतापट्टिकायां अग्रे भवति इयं वनिता। देशस्य जनसंख्यायां  पञ्चाशत् प्रतिशतं महिला: एव । तं सामूहिकस्वभावमाधारीकृत्य नियमानिर्माणसभायामपि पञ्चाशत् प्रतिशतं वनिताप्रातिनिध्यं भविष्यति इति तया अभिप्रेतम्।

परिवर्तनम् आकाशेऽपि
          नवदिल्ली> प्रधानमन्त्रिणः कार्यालयः कर्मनिरत‌: भवति। तस्य विमानसैन्यम्-१ मध्ये कार्यालयस्य पूर्णसज्जीकरणं द्रष्टुं शक्यते। विमाने अन्ये विनोदमार्गाः न सन्त्येव। अतः सर्वे सहयात्रिकाः स्वकर्मसु निरता: भवेयुः अन्यथा निद्रां कुर्यु:। विमाने मद्यं सम्पूर्णतया वर्जितं भवति । सस्याहारस्य प्रामुख्यं  दीयते । तथा च अस्माकं प्रधानमन्त्री आकाशेऽपि  स्वकर्मसु निरतः एव।

 जलमेव परं धनम्

नवदिल्ली> महाराष्ट्रे अस्यां कालावस्थायां ऐ पि एल् क्रिकट् प्रदर्शनं मा भवतु इति उच्चतरन्यालयः। प्रथमं जल दौर्लभ्यं परिहर्तुम् आवश्यका: मार्गाः एव आविष्करणीयाः। जल दौर्लभ्यस्य काठिन्येन कष्टमनुभवतां जनानाम् अवस्थां परिगण्य एव उच्चतरन्यायालयेन एवं निरीक्षितम्। अस्याम् अवस्थायां l क्रिकट् क्रीडाणां वा जलस्य वा प्रामुख्यं कल्पनीयम् इति क्रीडाधिकृतैः चिन्तनीयम् इत्यपि सर्वोच्चन्यायालयेन अभिप्रेतम्। एवं च मेय् २९ दिनाङ्कस्य अन्तिम-क्रीडासहितानां त्रयोदशक्रीडाणाम् अपि प्रदर्शनस्थानानि आधिकृतैः परिवर्तनीयानि।
        हास्यरेखाचित्रकारः टोंस् दिवंगतः।
कोट्टयम्> " बोबनुं मोळियुम् " (बोबः मोळी च) इति
बालकथापात्राभ्यां ६० संवत्सराणि केरलान् हासयन् चिन्तां कारयन् टोम्स् इति विख्यातः हास्यरेखाचित्रकारः वि टि तोमसः दिवंगतः। कोट्टयस्थे वैयक्तिकातुरालये ह्यः रात्रौ अन्त्यमभवत्।
 रेखाभिः पदैश्च जनानां सङ्कुचितत्वम् अधमचिन्ताधारां च हास्यगर्भया रीत्या  तदीयरचनाः प्रकाशिताः  आसन् ।

Wednesday, April 27, 2016

  विकसनं ग्रामेभ्य: आरम्भणीयः
 
राष्ट्राभिवृद्धये विकसनप्रवर्तनानि ग्रामेभ्यः आरम्भणीयानि इति मन्त्री  किरण् रिज्जु:। तदर्थं राष्ट्रे पञ्चायत्तीराज् संविधानस्य विनियोगः शक्तः भवतु इति सः उक्तवान्। केन्द्रसर्वकारः ग्रामविकसनाय सर्वदा प्रतिज्ञाबद्ध: एव इति तेन अभिप्रेतम्। अतः केन्द्रपद्धतीनां फलप्रदरीत्या विनियोगाय सर्वेषां श्रद्धा आवश्यकी। गांन्धीमहोदय: ग्रामप्रदेशानां प्रतिनिधिः आसीत्। समूहे अध:कृतवर्गाणाम् उन्नमनाय अहोरात्रं  प्रयत्न: कृतवान् आसीत् अम्बेदकर: इत्यपि तेन उक्तम्।


 ऐ ऐ टि मध्ये संस्कृतं पाठ्यविषयः-मन्त्रिणी स्मृती इरानी।

 नव देहली > ऐ ऐ टि कलालयेषु संस्कृतपाठनाय निर्देशः दत्तः इति मानवविभवशेषी विभागाध्यक्षा स्मृती इरानी। साङ्‌केतिकविद्या तथा शास्त्रञ्च संस्कृतभाषायां सम्यगेव प्रतिफलितम् इति महोदयया अभिप्रेतम्।

शिरोवस्त्रधारिण्यः न प्रतिरुन्ध्यात्

 कोच्चि>अखिलभारतीय-वैद्यसम्बन्ध-प्रवेशनपरीक्षार्थं आगम्यमानानां इस्लां धर्मानुयायिनां बालिकानां प्रतिरोधः मा भवतु इति केरला उच्चन्यायालयेन निर्देशित:।

विजयमल्या निष्कास्यते 
 नव देहली> मधु व्यापारधनिकं राज्यसभाङ्गं विजयमल्यां सभायाः निष्कासितुं राज्यसभा सदाचारसमितेः निर्देशः। स्वपक्षं विशदीकर्तुं तस्मै सप्तदिनात्मकः कालसीमा दत्ता।
------


 परन्तु ता: विद्यार्थिनःपरीक्षाया:अर्ध खण्डात् पूर्वमेव परीक्षकेन्द्रमागत्य नियमानुसृतपरिशोधनायै विधेया: भवेयु: इत्यपि न्यायाधिपेन महमद् मुष्ताखेन निर्देश: दत्तः ।



सि.वि. चन्द्रशेखराय  केन्द्रसड्गीतनाटकअकादमी विशिष्टाङ्गत्वम्
 नव देल्ही> प्रमुख: भरतनाट्यनर्तक: सि.वि. चन्द्रशेखर: केन्द्रसड्गीतनाटकअकादमी विशिष्टाङ्गत्वेन नियमितः। गतदिने   त्रिपुरायां सम्पन्न: योग: 'अकादमी रत्‍ना ' इति नाम्ना प्रशस्तं विशिष्टाङ्गत्वस्थानं चन्द्रशेखरं समर्पयितुं निश्चयः स्वीकृतः। स्थानप्राप्तिदानं राष्ट्रपतिना करिष्यति।



केरळस्थ पि एस् सि परीक्षायै कैरळी भाषा मुख्या
 अनन्तपुरी>केरळस्थ पि एस् सि परीक्षासु कैरलीभाषायाः प्रामुख्यं दातुं समितेः निश्चयः। सर्वासु परीक्षासु दशाङ्कानां प्रश्नावलीम् अन्तर्भावयितुं समित्या निश्चयः स्वीकृतः अस्ति।

पानम रेखा अमिताभ् बच्चं नूतन प्रश्नावल्या सह आयकारविभागः
 नव देहली> पानमरेखासु प्रतिपाद्यमानैः विदेशव्यापार सङ्‌घै: सह कोऽपि बान्धवः नास्तीति अभिप्रेतम् अमिताभ् बच्चं स्व आदायकार्याणि अधिकृत्य नूतना प्रश्नावली प्रेषिता आयकरविभागेन।


 
l
'आधार् ' - अटोर्णी जनरलस्य (ए जि) अभिप्रायाय उच्चतरन्यायालयः
 नव देल्ही > २०१६-१७ वर्षस्य बजट् सम्मेलने आधार् विक्रयपत्रम् धनविक्रयपत्रमिव. स्वीकर्तुम् दत्ताम् अनुमतिम् उपरि उन्नीतम् आक्षेपं परिहर्तुम् उच्चतरन्यायलयेन अटोर्णीजनरलस्य साहाय्यम् अन्विष्टम्।

विधानसभासोपानेषु नमस्कृत्य सुरेष् गोपि

नवदेहली> प्रधानमन्त्रिणं नरेन्द्र मोदिनं अनुस्मृत्य सुरेष् गोपि सभासोपानेषु नमस्कृत्य एव सभां प्रविष्ट:। ओ.राजगापाल: तथा के. करुणाकरः च स्व आदर्शपुरुषौ भवतः इति तेन उक्तम्।


पूट्टिङ्ङल् स्फोटकापघातः राज्यदुरन्तरूपेण प्रख्यापितः।

अनन्तपुरी> केरळे  गतसप्ताहे पूट्टिङ्ङल् देवीमन्दिरे  दुरापन्नः स्फोटकापघातः राज्यस्य दुरन्तनिवारणाधिकारिभिः राज्यदुरन्तमिति प्रख्यापितः। अपघातबलिभ्यः राज्यदुरन्तनिवारणनिधेः साहाय्यदानार्थमेवायं निश्चयः।
   सामान्यतया स्फोटकापघाताः प्रकृतिदुरन्तरूपेण न गण्यन्ते। किन्तु पूट्टिङ्ङल् दुरन्ते १०९ जनाः मृत्युमुपगताः। अनेके व्रणिताः। बहूनि गृहाणि भवनानि च भग्नानि। अस्मिन् सविशेषसन्धौ एव राज्यदुरन्तः इति प्रख्यापितः।

केन्द्रसर्वकारः बृहन्मानकनियुक्त्यर्थं सिद्धतामाप्नोति।

नवदिल्ली> सर्वकारवृत्तिं प्रतीक्षमाणेभ्यः काचन सन्तोषवार्ता। नियुक्तिनिरोधननियन्त्रणादीनि अपनीय विविधविभागेषु द्वीलक्षाधिकेषु पदेषु नियुक्त्यर्थं केन्द्रसर्वकारेण क्रियासोपानानि आरब्धानि।
  २०१६-१७ आयव्ययपत्रके २.१८ लक्षं वृत्तिस्थानानि सृष्यन्तीति सूचितमासीत्। गृहमन्त्रालयः रक्षामन्त्रालयः आरक्षकविभागः इत्यादीनां मन्त्रालयानाम् अधीने भविष्यमाणप्रवर्तनानि उद्दिश्य  बृहत् मानकयुक्तां नियुक्तिं कर्तुं सर्वकारेण लक्ष्यते।



Tuesday, April 26, 2016

 जलसंरक्षणाय प्रचारणं करिष्यति - प्रधानमन्त्री।
          
नवदिल्ली> राष्ट्रेण सम्मुखीक्रियमाणायाः अनावृष्ट्याः पश्चात्तले जलसंरक्षणाय विपुलं बोधवत्करणं शक्तिमन्तः प्रचारणकार्यक्रमाश्च आरप्स्यन्ते इति प्रधानमन्त्री नरेन्द्रमोदी अवदत्। मन् कि बात् प्रभाषणपरम्परायां भाषमाणः आसीत् सः। अनावृष्टिं जलदौर्लभ्यं च परिहर्तुं सर्वकारैः क्रियासोपानानि स्वीकरिष्यन्ते। किन्तु जनैरपि स्वकीयानि कर्तव्यानि अपि पालनीयानीति प्रधानमन्त्रिणा उक्तम्। वृष्टिजलं सञ्चितव्यम्। गंगा यमुना नद्योः शुचीकरणं प्राधान्येन करणीयम्। जनानां भागभागित्वं तदर्थमावश्यकमिति तेनोक्तम्।

अतितापेन ओडीषा ; ८८ मृतिः।

भुवनेश्वरम् > भारतेषु  अत्युष्णेन् ज्वलितः देशः तितिलागड्  ओड़ीषायामस्ति। ४८.५° सेल्स्यस् एव अत्रत्याः तपमानम् ह्यः चत्वारः मनुष्याः मृताः, आहत्य इदानीं मृतानां संख्या अष्टाशीतिः (88) अभवत्। तितिलागड् बोलांगीर्  जनपथे एव भवति। 2003 तमे वर्षे जूण् मासे 50.1° सेल्स्यस् आसीत् तापमानम् ।
 
विजयप्रभायां सौरोर्जविमानम्।

           न्युयोर्क> सम्पूर्णतया सौरोर्जेन चाल्यमानं विमानं 'सोलार् इम्पलस् २' पसाफिक् समुद्रस्य उपरिमार्गण यात्रामकरोत् । बेरट्रेन्ट् पिकाट् आसीत् विमानचालकः । चालकम् अभिवादनेन अभिवन्द्य ऐक्यराष्ट्रसभाध्यक्ष: बान् कि मुण् दाैत्यमेतत् प्रचोदनात्मकं तथा चरित्रपरं च इति अभिप्रेतम्।


विद्युदुपभोगे सर्व कालिक रिकार्ट् 
  अनन्तपुरी> केरळे  अतितापः परिवर्तनं विना स्थितः भवति। अस्यामवस्थायां जनानां विद्युदुपभोगः सर्वकालाधिकोन्नतिं प्राप्य अग्रे गच्छन् वर्तते। गतशुक्रवारस्य विद्युदुपभोग: ७.८ कोटि यूणिट् आसीत् ।

मणिप्पूरे महती वृष्टिः ; जलोपप्लवः।
 इम्फाल्>भारते सर्वत्र अनावृष्टिदुरिते सञ्जाते  मणिप्पूर् राज्ये अतिवृष्ट्या  जनाः दुरितमनुभवन्ति। वृष्ट्यां जलोपप्लवे च बहूनि गृहाणि विशीर्णानि। देशीयवीथ्यां भूच्छेदकारणेन गतागतः स्थगितः। बिष्णापूर् जनपदे ३०० एकर् परिमितं व्रीहीक्षेत्रं जलोपप्लवे व्यनाशयत्।
l शुद्धजलस्य दुर्विनियोग: , धोणिः विवादे ...            
राञ्ची> झार्खण्डे जलदौर्लभ्यस्य रूक्षावस्थायामपि भारतीय क्रिकट् सङ्घनेतुः धोणेः गृहे तरणजलाशयाय प्रतिदिनं सहस्राधिकं लिटर् जलं दुर्विनियुज्यते इति आक्षेप:। तरणजलाशये जलपूरणेन समीपप्रदेशेषु जलदौर्लभ्यं रूक्षं जातमिति समीपवासिनः मन्त्रिवर्यम् अमर् बारिं साक्षादेव आक्षेपम् उन्नीतवन्तः।

स्वहस्तलिखितं पुस्तकम् : विश्व-रेकोर्ट लक्ष्यीकृत्य आरक्षकः

                कोचि> सप्तशतपुटात्मकं पुस्तकं स्वहस्तलिखितेन निर्माय लिंका बुक् ओफ् रेकोर्टस् मध्ये स्थानमावहतुं देल्ही आरक्षकवृन्दस्य उद्योगस्थ: जोर्ज नेटुम्पारा। तस्य "वेलिच्चमे नयिच्चालुम्" कैरळीभाषया विरचितं पुस्तकं प्रकाशनाय सज्जम्। एषः अक्षरप्रेमी स्वहस्तलिखितेन रचितेन त्र्यशीत्यधिक पञ्च शतपुटात्मकेन "जीवितवीक्षणम्" इति नामकेन पुस्तकेन २००४ तमे वर्षे एव लिंका बुक् ओफ्‌ रेकोर्टस् मध्ये स्थान मारूढः भवति।

Monday, April 25, 2016

विजयमल्यस्य पारपत्रं निरस्तम्।

नवदिल्ली> वित्तकोशानां कोटिशः रूप्यकाणां ऋणबाध्यतां कृत्वा स्वदेशात् पलायितस्य मद्यराजस्य विजयमल्यस्य राजदूतिकं पारपत्रं विदेशकार्यमन्त्रालयेन निरस्तम्। विशदीकरणम् अभियाच्य मल्याय दत्तस्य लेखस्य प्रतिलेखः न तृप्तिकरः इति लक्षीकृत्य एव रविवासरे पारपत्रस्य निरसनं कृतम्। राज्यसभासदस्य इति रूपेण लब्धं डिप्लोमाटिक् (राजदूतिकं) पारपत्रमेव निरस्तम्।
माच् द्वितीयदिनादारभ्य लण्टने वासं कुर्वन्तं विजयमल्यं प्रतिप्रापयितुं क्रियाविधयः विदेशकार्यमन्त्रालयेन स्वीकृताः।

अनावृष्टिः - मराठवाडातः सहस्रशः जनाःग्रामं त्यजन्ति।

लात्तूर्> नित्यजीवनाय जललेशे अलभ्यमाने महाराष्ट्रायां मराठवाडा प्रदेशात् सहस्रशः जनाः पलायनं कुर्वन्ति। मासत्रयेण अत्रत्याः जनाः रूक्षं जलदौर्लभ्यमनुभवन्ति। समीपप्रदेशेषु नालिकाकूपाः अपि प्रयोजनरहिताः अभवन्। टाङ्कर् लोरियानेभ्यः पानजलवितरणमपि स्थगितम्। अस्याम् अवस्थायां ग्रामत्यागं विना मार्गान्तरं नासीत्।

Sunday, April 24, 2016

अतितापने उत्तरभारतं, उत्तरप्रदेशे उष्णवातः।

लख्नौ - उत्तरभारतराज्येषु अतितापः दुरितं वितरति। उत्तरप्रदेशे गतेषु त्रिषु दिनेषु उष्णवातः घोरतरं वाति। अतः राज्यस्वास्थ्यविभागेन सुरक्षाजाग्रतानिर्देशः विज्ञापितः। मध्याह्ने बहिःसञ्चारः वर्जनीय इति प्रमुखनिर्देशः। राज्यस्य अनावृष्टिबाधितप्रदेशे बुन्देल्खण्डे पान जलदौर्लभ्यम् अपि अतिरूक्षः भवति। अलहबाद् काण्पूर् इत्यादिप्रदेशेषु अपि अत्युष्णः अनुभवति।

 यू.एस्. राष्ट्रपतिनिर्वाचनं- हिलरी क्लिन्टणस्य प्रत्याशित्वं दृढीकृतम्।

न्यूयोर्क् - अमेरिकाराष्ट्रस्य राष्ट्रपतिनिर्वाचने डमोक्राटिक् दलस्य हिलारि क्लिन्टन् वर्यायाः प्रत्याशित्वं दृढीकृतम्। न्यूयोर्क् प्रैमरी इति निर्णायके सोपाने ५८% अभिमतेन प्राप्तः विजयः तस्याः साहाय्यमभवत्। हिलारी वर्यायाः १९३० प्रतिनिधीनां सहयोगः अस्ति। तत्समीपस्थाय प्रतियोगिने ११८९प्रतिनिधीनां सहयोगः लब्धः।

रविवासरीय परिशीलनम् अध्यापकैः तिरस्कृतम्। 

अनन्तपुरी > केरलेषु अयोज्यमानं  अध्यापक-परिशीलनम् अनुवर्तते रविवासरे अपि। किन्तु निर्वाचन-कार्यक्रमस्य परिशीलने अपि अद्यापकेभ्यः भागं स्वीकरणीयम् इत्यनेन तेषां विरामः न लभते। अतः रवि वासरे स्वमेधया विरामं स्वीकर्तुं निर्बद्धाः अध्यापकाः। 

Saturday, April 23, 2016

सुरेष् गोपीसहिताः ६ प्रमुखाः राज्यविधानसभां निर्वाचितवन्तः। 


नवदिल्ली> कलासाहित्यशास्त्रादिमण्डलेभ्यः ६ प्रमुखान् राज्यसभां प्रति राष्ट्रपतिः नामनिर्देशं कृतवान्। मलयाळ-चलच्चित्रनटः भरत् सुरेष् गोपी तेषु अन्यतमः अस्ति।
अन्ये एते - भाजपा नेता सुब्रह्मण्यन् स्वामी, भूतपूर्वः क्रिक्कट् क्रीडकः नवज्योति सिंहसिद्दुः, समुन्नतः पत्रकारः स्वपन् दास् गुप्ता, आर्थिकविदग्धः नरेन्द्रजाटवः, मल्लयुद्धविशारदा मेरी कोम्।
केन्द्रसर्वकारेण गतदिने समर्पितां नामपट्टिकां ह्यः सायाह्ने राष्ट्रपतिः अंगीकृतवान्।

Friday, April 22, 2016



द्वि-दिवसीयसंस्कृतशिक्षणवर्गः सम्पन्नः-प्रतिभागिनः प्रौढाः 



प्रौढाःप्रतिभागिनः
हैदराबाद्> पुदुच्चेरीस्थस्य श्री-अरविन्द-भारतीयसंस्कृति-संस्थानस्य पक्षतः द्वि-दिवसीयसंस्कृतशिक्षणवर्गः (स्तरः – I इत्यस्य) प्रसिद्धेन भाषावैज्ञानिकेन डॉ. वाई.एन्. राव्-महोदयेन 2016 वर्षस्य एप्रिल्-मासस्य षोडश-सप्तदश-दिनाङ्कयोः ‘श्री-अरविन्द-सोसाइटी’ इति संस्थायाः हैदराबाद्शाखायाः ‘श्री-अरविन्द-भवन’-परिसरे मुशीराबाद्-समीपे (तेलङ्गाणाराज्ये, भारते) सुसम्पन्नः।
शिक्षणवर्गे बेंगलूरु-चेन्नै-कर्नूल्-जगित्याल-नगरेभ्य हैदराबाद्-सिकन्दराबाद्-नगराद्वयात् च पञ्चविंशतिःतिः प्रतिभागिनः (पुरुषाः महिलाश्च) भागं गृहीतवन्तः।
एतस्य शिक्षणवर्गस्य दिनद्वयस्य पाठ्यक्रमे ‘देवनागरी लिपिः’ इति विषयसम्बन्धी उच्चारणसहितः सिद्धान्तः अभ्यासः च इत्यादीनि
l
 वैज्ञानिकदृष्टिकोण-द्वारा अभवन्। केषाञ्चन चितानां श्लोकानां मन्त्राणां भक्तिपद्यानां शिशुगीतानां सामान्यगीतानां च गायनं सम्भाषणसंस्कृतम् अपि संस्कृतेन विशेषरूपेण पाठितम् शिक्षणवर्गः एप्रिल्-मासस्य षोडश-दिनाङ्के प्रातःकाले दशवादने ‘श्री-अरविन्द-सोसाइटी’ इति संस्थायाः हैदराबाद्शाखायाः सचिवेन श्रीमता श्रीनिवासेन उद्घाटितः। श्रीमान् श्रीनिवासः प्रतिभागिनां स्वागतं कृतवान् तत्परं ‘श्री-अरविन्द-सोसाइटी’ इति संस्थायाः हैदराबाद्शाखायाः विविधानां क्रियाकलापानां विवरणमपि च दत्तवान्।
एतस्य शिक्षणवर्गस्य समारोप-समारोहः एप्रिल्-मासस्य सप्तदश-दिनाङ्के सायङ्काले सार्धचतुर्वादनतः सम्पन्नः। ‘श्री-अरविन्द-सोसाइटी’ इति संस्थायाः हैदराबाद्शाखायाः अध्यक्षः श्री ए. प्रेमचन्दर् समारोहस्य अध्यक्षासनं गृहीतवान्। एतस्यावसरे हैदराबाद्-नगरस्थः प्रसिद्धसंस्कृतपण्डितः श्रीमान् ओगेटि कृपालुः आंग्ल-विदेशी-भाषा-विश्वविद्यालयस्य (हैदराबाद्-नगरस्थः) तुलनात्मक-एशियन्-अध्ययन- विभागस्य प्रोफेसर् च मुख्य-अतिथी आस्ताम्। द्वौ महानुभावौ संस्कृतभाषाध्ययनस्यावश्यकतां उक्तवन्तौ। तत्परं तौ प्रमाण-पत्र-वितरणम् अकरुताम्। तत्पूर्वं प्रतिभागिनः शिक्षणवर्गावसरे प्राप्तान् तेषां स्वानुभवान् प्रकटितवन्तः, सन्तृप्तिं सन्तोषञ्च सूचितवन्तः।
अयं संस्कृतशिक्षणवर्गः ‘ॐ’ इति मन्त्रोच्चारणेन समाप्तः अभवत्। अन्ते निमेषं यावत् मौनमपि अनुष्ठितम्।