OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, April 17, 2016

जापानस्य भूकम्पे ३५ जनाः मृताः

कुम मोट्टो > दक्षिण जापानं प्रकम्पितयोः भूकम्प्रयोः पञ्चत्रिशत् जनाः मृताः सहस्राधिकाः व्रणिताः। एतेषु चत्वारिंशदधिक अष्टादशशतानां जनानां अवस्था गुरुतरा अस्ति। प्रचण्डवातः मृत् पातः च भविष्यतः इति घोषणां श्रुत्वा जनाः भयचकिताः। कुमोट्टो मण्डलेषु एव नाशाधिक्यः। गृहाणि, पन्थानः, रेल् पन्थानः च निमिषार्धेन अप्रत्यक्षाः अभवन्। हर्म्यावशिष्टाणांमध्ये जनाः बहवः बन्धिताः। रक्षाप्रवर्तनानि अनुवर्तते च। गुरुवासरे जाते कम्पने नवजनाः मृताः आसन्। किन्तु शनिवासरस्य कम्पने १६ जनाः मृताः I रिक्टर् मापिकायं ७ अंकिताः द्वितीयः कम्पः। सेतोः नाशं विचिन्त्य ३००जनाः ततः निष्कासिताः। इदानीम् आहत्य ९०,००० जनाः सुरक्षितस्थानं प्रापिताः। चतुरधिकशतं वर्षान् भूकम्पान् अतिजीव्य तिष्टन् कुममोट्टो प्राकारः भागिकतया नाशिताः १६०७ तमे वर्षे राज्ञा कियो मासो काट्टो महात्मना मिर्मितोSयं प्राकारः।

प्रभावहानिं विना अद्य तृश्शिवपेरूर् पूरम् ।

तृश्शिवपेरूर् - (केरलम् ) - विश्वप्रसिद्धः तृशूर् पूरं महोत्सवः अद्य तृश्शिवपेरूर् वटक्कुन्नाथमन्दिराङ्कणे प्रचलति ।
पुट्टिङ्ङल् स्फोटकदुरन्तस्य पृष्ठभूमिकया स्फोटोत्सवः दिवां गजावलिप्रदर्शनं च उच्चन्यायालयेन निरुद्धौ इत्यतः पूरं नाममात्रं कर्तुं निश्चितमासीत् । परन्तु मुख्यमन्त्रिणः उम्मन् चाण्टि वर्यस्य नेतृत्वे त्रिभिः मन्त्रिभिः देवस्वम् अधिकारिभिश्च सह तृश्शिवपेरूरे सम्पन्नायां चर्चायां पूरं सर्वप्रभावेण प्रौढ्या च संचालयितुं निश्चयः कृतः । गजप्रदर्शनस्य नियन्त्रणं सर्वकारेण निराकृतम् । तथा स्फोटोत्सवाय उच्चन्यायालयस्य अनुमतिः लब्धा च ।

Saturday, April 16, 2016

केरळे संस्कृताधापकपरिशीलनम् आरब्धम्।

इटुक्की > केरळे चतुर्दिन संस्कृताध्यापक सहयोगकार्यक्रमः आरब्धः। विविधेभ्यः जनपथेभ्यः द्विचत्वारिंशत्‌ अध्यापकाः विशेषज्ञत्वेन परिशीलिताः भवेयुः। एते केरळस्य विविधेषु प्रदेशोषु अध्यापकेभ्यः अध्यापनाय सहाय्यं करिष्यन्ति।
सार्वजनीन-शिक्षामण्डले निजीय शैक्षिकमण्डलापेक्षया अधिकतया उत्कर्षः जातः इति अभिप्रयन्ति जनाः। संस्कृत -विभागे प्रथम कक्षादारभ्य द्वादाश कक्षापर्यन्तं चतुर्लक्षं छात्राः पठन्ति। १०१६ जूण्‌मासे  पञ्चाशत् सहस्रं छात्राः प्रथम कक्ष्यायां आगच्छेयुः इति प्रतीक्ष्यते इति राज्यस्तरीय शैक्षिक अनुसन्धानस्य संस्कृत विभागास्य प्रत्येक अधिकारी श्रीमति डा. सुनीतीदेवी वर्या अक्तवती। इदानीं प्रथमकक्षायां संस्कृतपठनाय सर्वेषां अवसरः नास्ति। यत्र प्रथम कक्षादारभ्य सप्तमकक्षा पर्यन्तं माध्यमिकविद्यालयः आयोजितः अस्ति केवलं तत्रैव संस्कृताध्ययनाय अवसरः इति न्यूनताअस्ति। किन्तु इदानीम् अधिकाः जनाः अपत्यान् संस्कृतं पाठयतुम् अभिलषन्ति इति च सा उक्तवती।

काश्मीरे सैन्यस्य नालिकाशस्त्रप्रहारेण चिकित्सितः छात्रः मृतः।

2 Killed In Police Firing After Clashes In Kashmir's Pulwamaश्रीनगरं >काशमीरे कुप्वारा प्रविश्यायां सैन्यस्य नालिकाप्रहारेण आतुरालयं प्रविष्टेषु चतुर्षु ११ तम कक्ष्याछात्रः मृतः । काचन बालिका सैनिकेन अपमानिता अभवत् इत्यारोप्य प्रदेशवासिनः प्रक्षोभमारब्धवन्तः। अद्यावधि पञ्च जनाः अस्मिन् विषये सैन्यैः मारिताः ।

 ऐ पि एल् अन्तिमचक्रं बंगलुरुं स्थानपरिवर्तनाय निर्देशः। 


Image result for IPLनवदिल्ली >ऐ पि एल् क्रिकट् स्पर्धानाम् अन्तिमचक्रस्पर्धां बंगलुरुं स्थानपरिवर्तनं कर्तुं ऐ पि एल् अध्यक्षः राजीव् शुक्ला शासनसमितिं प्रति निरदिशत् । तीव्रीनावृष्टेः कारणात् अस्य मासस्य ३० दिनाङ्काद्परं महाराष्ट्रायां ऐ पि एल् स्पर्धाः नानुवदनीयाः इति मुम्बई उच्चन्यायालयस्य आदेशानुसारमेवायं निश्चयः ।



भूमिं अन्धकारं कर्तुं सौर-प्रचण्डवातः
विज्ञानलोकाः भीत्याम्।

वाषिङ्टण् > सूर्यात्‌ सञ्जाता धनकणानां प्रवाहतः एव सौर प्रचण्डवातः सम्भवतिI
वैद्युत श्रृङ्खलां नाशयितुं सक्षमो भवति अयं सौरचण्डवातः। जि. पि. एस्. आदयः साङ्केतिक संविधानान् नाशयितुमपि अयं शक्तः। अतः वयं जाग्रताः भवेम ।

भारतेन सह चर्चा अनुवर्तिष्यते ।

कराच्ची > भारतेन सह विद्यमाना चर्चा विना भेदं अनुवर्तिष्यतेति पाकिस्थानः। राष्ट्रयोर्मध्ये . विद्यमान-समस्यापरिहाराय चर्चया विना ना न्य: मार्ग: इत्युक्तं पाक् विदेशकार्य वक्त्रा नफीस् स्करियया। चर्चायाः रूपरेखा सज्जीकरण समनन्तर मेव विदेशकार्य सजिव स्तरीय मेल नं भविष्यति। भारतेन सहचर्चा निलम्बिता इति गते सप्ताहे पाक् स्थानपतिना उक्तमासीत् । नयतन्त्रमित्यनेन राष्ट्राणां परस्पर सम्पर्कः एव उद्दिश्यते । सीजवस्तरीय चर्चायै उपाधि स्वीकरणं नोचितम्।

इन्धनतैल मूल्ये अपचितिः।
सप्तति 'पैसाद्मिका' अपचितिरभवत्।

Friday, April 15, 2016

कर्म प्रवेशनानुमतिपत्रस्य ( VISA) मूल्यः यु.एस् . राष्ट्रेण द्विगुणितं कृतम्၊

 वाषिङ्टण् > एच् -१ बि, एल्-१ प्रवेशानुमतिपत्रस्य वर्धितं मूल्यं विवेचनात्मकम् इति केन्द्र धनमन्त्रिणा अरुण् जयिटिलि महाभागेन उक्तम्। भारतस्य विज्ञान विनिमय संस्थां प्रतिकूलतया ऎषमः बाधते इति च अनेन उक्तम्। लक्षत्रयं रुप्यकाणि अनया अवर्धयत्।
यु एस् सन्दर्शनं कुर्वता  जयिटिलिमहोदयेन यु.एस् वाणिज्य प्रतिनिधिना मैकल फोर्मानेन सह कृते मिथसन्दर्शने भारतस्य विप्रतिपत्तिः विज्ञापितः।

दक्षिणचीनासमुद्रविषयः - जि  ७ राष्ट्रान् विरुद्ध्य चीना ।

बीजिंग् > तर्कप्रदेशं दक्षिणचीनासमुद्रभागमधिकृत्य जि ७ राष्ट्रैः कृते प्रस्तावे तेषां नयतन्त्रप्रतिनिधीन् आहूय चीना स्वकीयं प्रतिषेधं व्यजिज्ञपत् ।
 गतदिने हिरोषिमायां सम्पन्ने जि ७ राष्ट्राणामुपवेशने कृतः प्रस्तावः भवति चीनायाः अतृप्तेः कारणम् ।
 चीनासागरस्य अधीशत्वं भावयति चीना इत्येतत् जापान् फिलिप्पैन्स् , वियट्नाम् , मलेष्या , ब्रूणाय् ताय्वान् इत्यादीनां राष्ट्राणां विरोधं सम्पादयति स्म , तर्कविषयरूपेण अवर्धत च ।अस्मिन् विषये अमेरिक्का अपि एतेषां राष्ट्राणां कृते अनुकूलभावं प्रकाशयति ।
  अस्मिन् प्रसंगे एव जि ७ राष्ट्राणां सम्मेलने दक्षिणचीनासमुद्रस्थितिः आशङ्कजनकः , तर्कस्य़ शान्तिरूपः परिहारः आवश्यकः इति नामसूचनां विना चीनां विमर्शितवन्तः ।
"भाषा-पत्रकारितायाः वर्षावधिक-पाठ्यक्रमस्य शुभारम्भः"

नवदिल्ली > "संस्कृत-पत्रकारितायाः -शत-वर्षाणि ऐषमः जून-मासे प्रथसार्धैकम-दिनाङ्के पूर्णतां यास्यन्ति"- इति तथ्यमाधृत्य देशे नैकत्र अनेक-विधानि अभिनवानि संस्कृत-कार्याणि प्रवर्त्यन्ते इति वृत्तं नूनं हर्ष-प्रदं समेषामपि संस्कृतानुरागिणां प्राच्य-विद्या-समाराधकानां च कृते| एतेषु अभिनवकार्येषु अन्यतमं वर्तते- नवदिल्ल्यां श्रीला.ब.शा.रा.सं. विद्यापीठे "भाषा-पत्रकारितायाः वर्षावधिक-पाठ्यक्रमस्य शुभारम्भः|" अवसरेsस्मिन् विद्यापीठस्य कुलपतेः  भा.सं.प.संघस्य उपाध्यक्षस्य च प्रो.रमेशकुमार-पाण्डेयस्य आध्यक्ष्ये,  भा.सं.प.संघस्य च महासचिवस्य डॉ.बलदेवानन्द-सागरस्य  मुख्यातिथित्वे उद्घाटन-समारोहः महता समारम्भेण सम्पन्नः| 
 अस्य भाषा-पत्रकारिता-पाठ्यक्रमस्य संयोजिका प्राचार्या कमला-भारद्वाज-महाभागा असूचयत् यत् यू.जी.सी. इति विश्व-विद्यालयानुदान-आयोगेन मानितेsस्मिन् पत्रकारिता-कार्यक्रमे संस्कृत-हिन्दी-आङ्ग्ल-भाषा-माध्यमेन पञ्जीकृताः छात्राः पत्रकारिता-विशेषज्ञैः प्रशिक्षयिष्यन्ते, कक्षाश्च प्रायेण शनि-रविवासरयोः प्रचालयिष्यन्ते| 
.   मुख्यातिथि-पदाद् भाषमाणः डॉ.सागरः समुपस्थितान् विदुषः पत्रकारिता-छात्रान् च सानुरोधं साग्रहञ्च न्यवेदयत् यत् साम्प्रतं परिवर्तिते परिदृश्ये संस्कृत-समाजेन स्वीयं सामाजिकं सांस्कृतिकं राजनीतिकञ्च दायित्वं प्रपूरयितुं सक्रियेण भाव्यम् , तच्च पत्रकारिता-माध्यमेन सारल्येन साधयितुं शक्यते| अध्यक्ष-पदाद् भाषमाणः कुलपति-वर्यः प्राचार्यः श्रीपाण्डेयः अब्रवीत् यद् ऐतिहासिकोsयम् अवसरः यत् विद्यापीठेन आधुनिकतमोsयं विषयः स्वीय-पाठ्यक्रमेषु समावेश्यते| एतदर्थञ्च विद्यापीठमिदं छात्रेभ्यः सर्वविधं संसाधन-सौविध्यम् उपायनीकरिष्यति| वरिष्ठो विद्वत्-तल्लजः प्राचार्यः नागेन्द्र-झाः स्वीय-सम्बोधने छात्रान् समधिकावधानतया आधुनिक-विषयेsस्मिन् परिश्रमं विधातुं सम्प्रेरितवान्| अवसरेsस्मिन् समुपस्थितेषु विद्यापीठस्य नाना-विभागाध्यक्षेषु संस्कृत-विद्वत्षु च प्राचार्यः हरेराम-त्रिपाठी, प्राचार्यः महेश-प्रसाद-सिलोडी, प्राचार्यः शुद्धानन्द-पाठकः, प्राचार्यः जयकान्त-सिन्ह-शर्मा, प्राचार्यः रामराज-उपाध्यायः, प्राचार्यः रामानुज-उपाध्यायः, प्राचार्यः के.अनन्तः, प्राचार्यः के.एस्.सतीशः,प्राचार्यः सुन्दर-नारायण-झाः, प्राचार्यः भागीरथ-नन्दः, प्राचार्यः हरिहर-त्रिवेदी,  प्राचार्या सुजाता-महाभागा प्राचार्या सविता-महाभागा चान्यतमाः आसन्

Thursday, April 14, 2016

म्यान्मर् देशे भूकम्पः, भारतस्य पूर्वोत्तरभागेषु च।

भूकम्पानन्तरं जनाः स्वस्य वासस्थानात् बहिरागताः (अगर्तला नगरम्)
नवदिल्ली > रिक्टर् मापिकायां ६.९ इति अङ्कितं भूचलनं म्यान्मर् देशे जातम्। दिल्ली गुहावति कोल्कत्ता पट्ना नगराणि च त्रस्तानि। उन्नत अट्टग्रहेभ्यः जनाः निष्कासिताः। दिल्ली कोल्कत्ता नागरिक रेल् यानानि अवसितानि । गुहावती कोल्कत्ता परिसराणां सौधानां लघुतराः दोषाः च अभवन्। म्यान्मरतः ७४ किलोमीट्टर् दूरे एव भूकम्पस्य प्रभवकेन्द्रम् ।



बालिकापीडनारोपः
काश्मीरे चत्वारि मरणानि।

श्रीनगरम् > काश्मीरे हन्द्वारानगरे सैनिकेन बालिका पीडिता इत्यारोपेण संजाते संघर्षे चत्वारः जनाः मृताः। सैन्येन कृते नालिकाशस्त्रप्रहारे त्रयः , आरक्षकैः सह प्रतिद्वन्द्वे एकश्च मरणं प्राप्ताः। किन्तु न सैनिकः , काश्मीरीययुवकाः एव आत्मानम् अपमानितवन्त इति बालिकया उक्तम्।

केरळानां अद्य विषुवत् पुण्यकालीनपर्वः।

कार्षिकसंस्कृतेः हृदयहारी महोत्सवः अयम्। धर्मभेदं विना महोत्सवेsस्मिन् जनाः स्वस्य भागं स्वीकुर्वन्ति। प्रभाते कर्णिकारसुमैः अलङ्कृते पात्रे कार्षिकफलानि निधाय , तद् प्रभाते उन्मीलितेन नेत्रण पश्यन्ति। कृषिसमृद्धिं वाञ्चन्ति।
प्रौढाःगृहस्थाः कनिष्ठेभ्यः धनं दानरूपेण वितरन्ति। शुभाशयाभिः मिथः तोषयन्ति च।









रात्रिकालस्फोटकोत्सवः निरुद्धः ।

कोच्ची >केरले महच्छब्दपूरितः स्फोटकोत्सवः उच्चन्यायालयेन निरुद्धः । भविष्यमाणाः स्फोटकोत्सवाः विधिविधेयकाः स्युः इत्यपि न्याय. तोट्टत्तिल् बि राधाकृष्णः न्याय. अनु शिवरामः इत्येतयोः न्यायासनेन निर्दिष्टम् ।
  पुट्टिङ्ङल् देवीमन्दिरे संजातं स्फोटकदुरन्तमाधारीकृत्य न्यायाधिपस्य वि चिदम्बरेशस्य प्रलेखं सार्वजनीनकयाचिकां परिगण्य एव नीतिपीठस्य आदेशः ।

विषुवत्काले  उग्रध्वनिस्फोटकानां सर्वकारस्य नियन्त्रणम् । 
अनन्तपुरी > दुरन्तापकाराय विषुवदिने ध्वनिस्फोटकानाम् उपयोगे केरलसर्वकारस्य मलिनीकरणनियन्त्रणसमित्या नियन्त्रणं निर्दिष्टम् । १२५ डसिबल् परिमिताधिकतया शब्दजनकानां स्फोटकानां विक्रयः विनियोगश्च निरुद्धः ।
  निश्शब्दमण्डलरूपेण संरक्षितव्याः चिकित्सालयाः विद्यालयाः आराधनालयाः इत्यादीनां १०० मीटर् परिमिते परिसरे पटहस्फोटकानां स्फोटनमपि निरुद्धम् ।

Wednesday, April 13, 2016

लातूरे प्रथमं जलसंभृतं पट्टिकाशकटम् आगतम्।

मुम्बै> महाराष्ट्रेषु जलदौर्लभ्येन पीडितनां जनानां आश्वासदानाय पानीयजलेन संभृतं पट्टिकाशकटम्  आगतम् । तस्मिन् पञ्चलक्षम् लिट्टर् मितं पानीयं जलम् अस्ति। जलपात्रेण सह सूर्योदयात्‌ पूर्वं जनाः तिष्टन्तः आसन्। तैः अत्याह्लादारवेण यानं स्वीकृतम्। पश्चिम महाराष्ट्रस्य मीरजतः सञ्चितं जलं ३५० किलोमीट्टर् दूरं रेल् द्वारा आनीतम् । 

Tuesday, April 12, 2016

संस्कृतभाषा सकल-वैज्ञानिक-विभागानाम् अध्ययनाय अनिवार्या - पि.के वारियर्। 

कोट्टक्कल्> संस्कृतं केवलम् आयुर्वेदाध्ययनस्य कृते न। सकल वैज्ञानिक-मण्डलेषु संस्कृत-भाषाध्ययनं अनिवार्यम् इति अयुर्वेदाचार्यः वैद्यरत्नं पद्मश्री पि.के वारियर् महोदयः  उक्तवान् । संस्कृतं विना आयुर्वेदाध्ययनाय केचन 'भस्मासुराः' पाठ्‌यक्रमान् विकलं कर्तुं  प्रयतन्ते। एतस्मिन् सन्दर्भे आचार्यस्य कालानुसारि स्वाभिमत-प्रकाशनं संस्कृतानुरागिणां हृदयम् कियन्मात्रम् अतोषयत् इति वक्तु मशक्यम्।
वेङ्ङ्रर उपजिल्लायाः एम्. ए.एम् यु.पि विद्यालयस्य संस्कृत-छात्रैः सह भाषमाणः आसीत्‌ सः। वरियर् महोदयस्य वचसा प्रभावितः छात्राः उच्चविद्यालये ततः उपरि च संस्कृतं पठामः इति उक्तवन्तः। तेषां प्रिय अध्यापकेन ए.वि हरीशेन सह अध्ययनयात्रां कुर्वन्तः ते मलप्पुरं जिल्लायाः सांस्कृतिकस्थानानि च सन्दर्शितवन्तः।

Monday, April 11, 2016


परवूर् स्फोटकापघातः - मरणानि ११० अतीतानि ; देशीयनेतारः दुरन्तस्थानं प्राप्तवन्तः।

 कोल्लम् > परवूर् पुट्टिङ्ङल् देवीमन्दिरे सञ्जाते महति ध्वनकस्फोटनदुरन्ते
मृतानां संख्या ११० अभवत् । व्रणिताः ३०० परं च। मृतेषु केवलं  ५८ एव अभिज्ञाताः । मृतेषु शिष्टान् व्रणितेषु कांश्चन च अभिज्ञातुं डि एन् ए शोधनापि करणीयेति अभिज्ञवृत्तैः उक्तम् ।
  तथा देशीयनेतारः अपि दुरन्तस्थानं प्राप्तवन्तः । प्रधानमन्त्री नरेन्द्रमोदी दुरन्तस्थानं सन्दर्शितवान् ।अनन्तरं कोल्लं जिल्ला जनरल् चिकित्सालयं प्राप्य व्रणितान् समाश्वासयत् । स्वास्थ्यमन्त्री जे पि नड्डा कोल्लम् अधिवसन् दुरिताश्वासप्रवर्तनानाम् नियमनं वहति ।
कोण्ग्रस् दलस्य उपाध्यक्षः राहुल् गान्धी , ए के आन्टणी इत्यादयः अपि दुरन्तबाधितान् समाश्वासयन्ति स्म ।
राष्ट्रपतिः प्रणब् कुमार् मुखर्जी राज्यपालः पि सदाशिवम् इत्यादयः दुरन्ते अनुशोचनं प्रकाशितवन्तः।

पाक् सन्दर्शनम् अपाकरणीयम् इति यू एस् जाग्रतासूचना।

वाषिङ्टण् > अननिवार्यं चेत् पाकिस्तानराष्ट्रं प्रति सन्दर्शनम् अपाकरणीयमिति स्वकीयपौरेभ्यः अमेरिक्का जाग्रतानिर्देशम् अदात् । भीकराक्रमणानि , वर्धिताः वंशीययुद्धाः इत्यादय एव अपाकरणकारणत्वेन प्रस्तुताः ।
  पाकिस्ताने विदेशसंबन्धसहिताः रहिताश्च भीकरसंघटनाः सजीवाः वर्तन्ते ।यू एस् पौरजनाः एतेषां लक्ष्यं भूयात् - यू एस् राज्यविभागेन बहिरानीता सूचना आह ।

Sunday, April 10, 2016

केरळेषु विस्फोटकेन १०५जनाः मृताः।
प्रधानमन्त्री व्रणितान् द्रष्टुम् आगमिष्यति॥

कोल्लम् > परवूर् परिसरे विद्यमानस्य पुट्टिङ्कल्‌ देवालयस्य विस्फोटकगृहे अग्निबाधया महान् विस्फोटः अजायत। सूर्योदयात् पूर्वं त्रिवादने एव दुरन्तः। १०५ जनाः मृताः  पञ्चा शदुत्तर त्रिशतम् (३५०) जनाः व्रणिताः। समीपस्थेषु आतुरालयेषु  व्रणिताः प्रविष्टाः , केषाञ्चन अवस्था गुरुतरा च।
विस्फोटक ध्वनेः व्याप्तिः सार्धैक किलोमीट्टर परितः आसीत्। सुरक्षा प्रक्रियायाः नेतृत्वे DGP वर्यः आगतः अस्ति। प्रधानमन्त्री नरेन्द्र मोदी आगमिष्पति। तेन आर्थिकसाहाय्यं प्रख्यापितम्।

फिडल् कास्त्रो सार्वजनीनवेदिकायाम्

हवाना > क्यूबाराष्ट्रस्य परिभ्रमणनायकः फिदल् कास्त्रो नवमासानन्तरं सार्वजनीनवेदिकां प्राप्तः । गतगुरुवासरे हवानायां भूतपूर्वक्यूबाक्रान्तिनायिकायाः विल्मा एस्पिन् नामिकायाः स्मरणार्थं स्थापिते विद्यालये छात्रैः सह बहुसमयं यावत् संवादं कृतवान् ।
८९ वयस्कः फिदल् वर्यः छात्रैः सह उपवेशनस्य संवादस्य च छायाचित्राणि स्टेट् दूरदर्शनेन बहिरानीतानि । गतमासे सम्पन्ने यू एस् राष्ट्रपतेः ओबामावर्यस्य क्यूबासन्दर्शने फिदल्वर्यं द्रष्टुं ओबामा न सन्नद्धः अभवत् । ततः कस्मिंश्चित् देशीयपत्रिकायां ओबामां विमृश्य लेखनमपि कृतवान्।

Saturday, April 9, 2016

जलं दुर्लभम्

रामकुण्डं अद्य
त्रिंशत्यधिकशत - वत्सरानन्तरं रां कुण्डम् निर्जलीकृतम् अभवत्

नासिक् > महाराष्ट्रराज्यः सूर्यतापेन ज्वलति। पानीयजलस्य
रामकुण्डं गतवर्षे
द्वाैर्लभ्येन जनाः क्लेशमनुभवन्ति। गोदावरी नद्याः रां कुण्डस्य वाप्याः जलमपि शुष्कम् अभवत्‌ । १३० वर्षात् पूर्वमेव रामकुण्डस्य एतादृशी अवस्था जाता।
'गुढी पाडवा' महोत्सवस्य अनुबन्धतया प्रतिसंवत्सरं शतसहस्राधिकाः जनाः पुण्यस्नानं कुर्वन्त्यत्र । ३०० वर्षात्‌ पूर्वमेव निर्मितः भवति अत्रत्या वापी । वनवासकाले सीता रामेन सह अस्मिन्  स्नानं कृतवती इत्यस्ति काचन प्रथा। कुम्भमेलायाः काले जनाः अधिकतया आगच्छन्ति। 

Friday, April 8, 2016

विक्रमसंवत्सरं 2073

 अद्य विश्वस्वास्थ्यदिनम् ।

कोच्ची > जीवनशैल्यां हितकरं परिवर्तनम् उद्घोषयत् अद्य लोके सर्वत्र स्वास्थ्यदिनम् आचरति । मधुमेहरोगस्य दूरीकरणम् इति अस्य स्वास्थ्यदिनस्य कर्तव्यबोधनम्।
अद्य लोकेषु सर्वत्र बलिका बालकाः अपि अनेन रोगेण क्लेशमनुभवन्ति। अन्नदोषः बहूनां रोगाणां कारणं भवति।



व्यायामो हि सदा पथ्यो बालानां स्निग्धभोजिनाम्।
स च शीते वसन्ते च तेषां पथ्यतमः स्मृतः॥    (महाभारतम्)

शरीरस्य आकारं न्यूनीकर्तुं औषधं भुङ्‌त्वा युवकः मृतः।


इटुक्की- केरळम् > शरीरस्य अमितंभारं दुरीकर्तुं सस्यजन्यम् औषधं भुङत्वा मधुमेहरोगस्य आधिक्येन मनु नायर् नामकः युवकः मृतः। अस्वाभाविक मरणम् इत्यनेन आरक्षकः अपराधं स्वीकृतः। एषः किम् औषधं स्वीकृम् कुतः तत् औषधं लब्धम् इति आरक्षकाः न जानन्ति।

विजयमल्ल्यस्य व्यवस्थाः बेङ्कैः निरस्ताः ।

नवदिल्ली >ऋणं प्रत्यर्पयितुं किङ् फिषर् स्वामिना विजयमल्ल्येन निर्दिष्टाः व्यवस्थाः बाङ्कानां समित्या निरस्ताः ।६००० कोटि रूप्यकाणि तथा  पञ्चवर्षाणां वृद्धिश्च  प्रत्यर्पणीयानीति समित्या निर्दिष्टम् ।
  भारतस्य विविधबेङ्केभ्यः कोटिशः रूप्यकाणि ऋणं स्वीकृत्य प्रत्यर्पणम् अकृत्वा पलायितः सः इदानीं लण्टन् देशम् अधिवसति ।

चैनया उपग्रहः विक्षिप्तः।

बीजिंग् >शास्त्रगवेषणार्थम् उपकारकः उपग्रहः - एस् जे १० - चीनादेशेन विक्षिप्तः। प्रत्यवतारणक्षमं २५ तममेनमुपग्रहं २ - डि नामिका क्षेपिणी भ्रमणपथमनयत्।
  लघुतमभूगुरुत्वबलं (micro gravity), बहिराकाशजीवनशास्त्रम्(space life science) इत्यादीनां पठनाय उपकारकः भविष्यति । बहिराकाशे प्रवर्तमाने काले १९ प्रकाराणि परीक्षणानि उपग्रहे भविष्यन्ति इति चीनाशास्त्रकारैः विज्ञापितम् ।

Thursday, April 7, 2016

स्फोटकवस्तुयुक्तेन कार् यानेन सह भीकराः भारतं प्रविष्टाः।
नवदिल्ली > महदीम् आयुधावलिं सम्पाद्य त्रयः पाकिस्तानीयाः  भीकराः भारतं प्रविष्टा इति गुप्तचरदलेन विज्ञापितम्। दिल्ली मुम्बई गोव इत्येतेषु नगरेषु आक्रमणं कर्तुं भीकराणां लक्ष्यमिति सन्देहः। 
आत्महत्यासन्नद्धाः भीकराः तदुपकारकाणि बोम्बादीनि वस्तूनि संभृत्य एव तेषां प्रवेश इति सूच्यते। भारतस्य प्रतिरोधस्थापनानि , आराधनालयानि , जनसम्मर्दस्थानानि  रेल् वे निस्थानानि इत्यादीनां सुरक्षा नितरां दृढीकृता वर्तते।

आढ्यानां कूटधनानां रहस्यानि बहिरागतानि। 

पानमा सिटि> लोके धनिकाः अधिकारिणश्च आढ्याः कथं करमदत्वा अविहितधनसम्पादनं कुर्वन्ति , व्याजधनानि यथातथं कुर्वन्ति इत्यादीनाम् आघातात्मकाः प्रलेखाः बहिरागताः ।
 लोके रहस्यतमस्वभावात्मकसंस्थासु अन्यतमायाः " मोसाक् फोण्सेक् " (एम् एफ् ) नामिकायाः संस्थायाः स्रंसिताः भवन्त्येते प्रलेखाः। पानामेति मध्यामेरिक्काराष्ट्रं भवति अस्य विधिसाहाय्यस्थापनस्य आस्थानम् ।
काचन जर्मन् पत्रिकया समाहृतान् १. १ कोटि प्रलेखान् ७६ राष्ट्राणां १०९ प्रसारमाध्यमानां समितिः शोधनं कृत्वा एव वार्तां बहिरानीतवती ।

म्यान्मर् राष्ट्रस्य भूतपूर्वराष्ट्रपतिः तेय्न् सेय्न् संन्यासं स्वीकृतवान्।


याङ्कूण् > म्यान्मर्राष्ट्रस्य भूतपूर्व राष्ट्रपतिः तेय्न् सेय्न् स्वस्य औद्योगिकीं चीवरमुपेक्ष्य शिरसः मुण्डनं कृत्वा काषायवस्त्रं धृत्वा बुद्धभिक्षुः अभवत्‌I इदानीं तस्य चित्रं सर्वजनिक-माध्यमेषु प्रचरितम् अभवत्। कतिपयदिनेभ्यः पूर्वमेव सः स्वस्य स्थानं त्यक्तवान् आसीत्। सन्यासस्य प्रारम्भ प्रक्रियायां पञ्च दिनानि यवत् अन्यैः भिक्षुकैः समं सः वासं करिष्यति। संन्यासाश्रमे तस्य महोदयस्य नूतनं नाम 'उ थाण्डि धम्मः' इति।

Wednesday, April 6, 2016

गतिरारब्धवान् गतिमान्
आग्र> भारतीय रेल् यानेषु त्वरितवेगवत् जवराजः इव गतिमान् एक्स्-प्रस् ह्यः आरभ्य धावनं आरब्धम्।  रेल्वे मन्त्री सुरेष्प्रभु वर्यः स्वस्य कार्यालये उपविश्य रिमोट्‌ कण्ट्रोल् उपयुज्य यात्रायाः उद्घाटनं अकरोत्। दिल्लीतः आग्रापर्यन्तम् आसीत्  प्रथमयात्रा।

सविशेषतया निर्मितेन यानपेटिका (बोगी)मध्ये निशुल्कं वैफै, स्वयं नियन्त्रितानि वातायनानि सहायतायै होस्टस् नार्यः
च सन्ति। द्वादश यात्रापेटिकाः च अस्मिन् विद्यन्ते । चिटिकायाः मूल्यम् शताब्द्याः अपि अधिकम्। शुक्रवासरे यात्रा नास्ति। यात्रायाः १०० निमेषाणां दैर्घ्यामस्ति। षष्ट्यधिकशतं १६०  कि.मी वेगेन धावमानं भारतस्य प्रथमं रेल् यानं भवति गतिमान्।


बीहारे सम्पूर्णमदिरानिरोधनम्।
गृहेषु सन्तुष्टिः भवतु
पट्न> बीहारराज्ये सम्पूर्णमदिरानिरोधनं प्रावर्तिकं कर्तुं नितीष् कुमार् मन्त्रिसभया निश्चितम् ।ग्रामीणमद्यं , सुरा इत्यादीनां निरोधनं कतिपयदिनेभ्यः पूर्वं प्रख्यापितमासीत्। इदानीं भारतनिर्मितं तथा विदेशनिर्मितं च सर्वप्रकारं मद्यं निरोधितम्। राज्ये सम्पूर्णमदिरानिरोधनं नितीष् कुमारस्य निर्वाचनवाग्दानमासीत्।

Tuesday, April 5, 2016

केरले कोण्ग्रस् दलस्य नामसूची प्रख्यापिता ।

नवदिल्ली - केरलविधानसभानिर्वाचने स्पर्धयतां कोण्ग्रस् दलीय प्रत्याशिनां नामसूची नवदिल्ल्यां प्रख्यापिता। मुख्यमन्त्री उम्मन् चाण्टी , गृहमन्त्री रमेश् चेन्नित्तला प्रभृतयः ८३ नेतारः जनमतम् अभिलषन्तः निर्वाचनाङ्कणे वर्तन्ते।
  स्थानार्थिनिर्णये अभिजाताः तर्कवितर्काः दलस्य देशीयनेतृत्वस्य कठिनप्रयत्नेन यावच्छक्यं परिहृताः ।

बंगाल् असम निर्वाचने उत्साहभरितं भागभागित्वम्।

नवदिल्ली >पश्चिमबंगाल् असम् राज्ययोः ह्यः सम्पन्नं प्रथमचरणनिर्वाचनम् आवेशोज्वलं तथा शान्तियुक्तं च परिसमाप्तम्।
बंगराज्यस्य १८ मण्डलेषु प्रतिशतं८० मतदातारः स्वमतं दत्तवन्तः। १३ विधानसभामण्डलानि मावोवादिभीषणयुक्तानि सन्त्यपि भीषणिम् अवगणय्य एव जनाः मतदानाधिकारं प्रयुक्तवन्तः ।
  असमे ६५ विधानसभामण्डलेषु प्रतिशतं७० जनाः मताधिकारं विनियुक्तवन्तः।
अनुस्यूतं षड्कचतुष्टयम्; वेस्ट् इन्डीसाय  किरीटद्वयं लब्धम्।

कोल्कोत्ता > अन्तिमचक्रस्य  प्रथमकन्दुकचतुष्टयं तावत् एकैकस्यापि  षट् अङ्कावधिं प्राप्य सीमायाः बहिः मिसैलस्त्रवत् उड्डयित्वा प्रेषितवन्तः वेस्टिन्डीसीयाः २०-२० वनिताचषकेन सह पुरुषाणां  २० - २० लोकचषकं च प्राप्तवन्तः।तथा विन्डीसीयानां क्रिकट्क्रीडायां मधुरयुगलम्।  इंग्लण्टस्य क्रीडकेण बन् स्टोक्स् नामकेन विक्षिप्ते अन्तिमचक्रे विन्डीसाय   विजेतुं १९ धावनान्कानि आवश्यकानि आसन् ।
 किन्तु चतुर्षु कन्दुकेषु क्रीडा समाप्ता । चतुरः कन्दुकान् सीमोपरि षड्काणि प्रेषयित्वा कार्लोस् ब्रात् वेय्ट् नामकः कन्दुकताडकः विन्डीसानां नायकः अभवत् ।
  इंग्लण्ट् २० क्रीडाचक्रेषु ९ क्रीडकानां नष्टे १५५ धावनाङ्कानि प्राप्तानि । विन्डीसः १९.४ क्रीडाचक्रेषु ६ क्रीडकानां नष्टे १६१ ।

विश्वं भारतं प्रति श्रद्धया विक्षति मोदी।
रियाद् > सकललोकः  भारतस्य साम्पत्तिकव्यवस्थान् श्रद्धया वीक्षमाणः अस्ति इति प्रधानमन्त्रिणा नरेन्द्रमोदीमहाशयेन उक्तम्। आगोलार्थिकपरिस्थितेः  भिन्ना भारतस्य नूतनार्थिकी पद्धतिः विश्वस्यश्रद्धाम् आकर्षन्ती अस्ति, भविषयादि  विश्वस्य प्रतीक्षा भारते भवति इत्यपि तैः उक्तम्। सौदीराजेन सल्मानेन सह उच्चकोटी सम्भाषणावसरे एव मोदिवर्येण एतानि कार्याणि सूचितानि।

Monday, April 4, 2016

मोदिने सौद्यां महत्स्वीकरणम् ।

रियाद् > भारतप्रधानमन्त्री नरेन्द्रमोदी दिनद्वयात्मकसन्दर्शनार्थं  सौदिराष्ट्रं प्राप्तवान्। राष्ट्रराजनगर्यां रियादे तस्मै महत्स्वीकरणं लब्धम् ।
  रियादे किङ् खालिद् अन्ताराष्ट्रविमाननिलयं सम्प्राप्तं मोदिनं रियादराज्यपालः फैसल् बिन् वन्दर् अब्दुल् असीस् राजकुमारः , आसूत्रणमन्त्री आदिल् फखीह् , भारतस्थानपतिः अहम्मद् जावेद् इत्यादयः मिलित्वा मोदिवर्यं स्वीकृतवन्तः। ततः तत्रस्थे इन्टर् कोन्टिनन्टल् आवाससमुच्चये सविशेषक्षणितृृृन् २५० अधिकान् भारतीयान् नरेन्द्रमोदी अभिसंबोधनां कृतवान् । ऊर्ज- निक्षेप - सुरक्षाविषयेषु उभयराष्ट्रयोः मध्ये चर्चा भविष्यति ।

शतकोटिजनैः आधार-पत्रिका स्वीकृता


नव दिल्ली> कतिपय दिनाभ्यन्तरेण शतकोटि जनाः आधार पत्रिकायुक्ताः भवेयुः। एतदधिकृत्य प्रख्यापनम् अद्य दूरभाषा विभाग मन्त्रिणा रविशङ्कर प्रसादेन अद्य क्रियते। योजनेयं जेवन पूर्ती करणीया। पचनवातक समाश्वासः, छात्रवृत्तिः विरमितानां वेतनम् आदयः वित्तकोशद्वारा दातव्यम् । आधार योजना राज्यसभया अङ्गीकृता आसीत्। अनया पद्धत्या अर्हाणां कृते-समाश्वासः रुप्यकाणां लब्धि : च वित्तकोशद्वारा शक्यते।