OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, April 7, 2016

स्फोटकवस्तुयुक्तेन कार् यानेन सह भीकराः भारतं प्रविष्टाः।
नवदिल्ली > महदीम् आयुधावलिं सम्पाद्य त्रयः पाकिस्तानीयाः  भीकराः भारतं प्रविष्टा इति गुप्तचरदलेन विज्ञापितम्। दिल्ली मुम्बई गोव इत्येतेषु नगरेषु आक्रमणं कर्तुं भीकराणां लक्ष्यमिति सन्देहः। 
आत्महत्यासन्नद्धाः भीकराः तदुपकारकाणि बोम्बादीनि वस्तूनि संभृत्य एव तेषां प्रवेश इति सूच्यते। भारतस्य प्रतिरोधस्थापनानि , आराधनालयानि , जनसम्मर्दस्थानानि  रेल् वे निस्थानानि इत्यादीनां सुरक्षा नितरां दृढीकृता वर्तते।

आढ्यानां कूटधनानां रहस्यानि बहिरागतानि। 

पानमा सिटि> लोके धनिकाः अधिकारिणश्च आढ्याः कथं करमदत्वा अविहितधनसम्पादनं कुर्वन्ति , व्याजधनानि यथातथं कुर्वन्ति इत्यादीनाम् आघातात्मकाः प्रलेखाः बहिरागताः ।
 लोके रहस्यतमस्वभावात्मकसंस्थासु अन्यतमायाः " मोसाक् फोण्सेक् " (एम् एफ् ) नामिकायाः संस्थायाः स्रंसिताः भवन्त्येते प्रलेखाः। पानामेति मध्यामेरिक्काराष्ट्रं भवति अस्य विधिसाहाय्यस्थापनस्य आस्थानम् ।
काचन जर्मन् पत्रिकया समाहृतान् १. १ कोटि प्रलेखान् ७६ राष्ट्राणां १०९ प्रसारमाध्यमानां समितिः शोधनं कृत्वा एव वार्तां बहिरानीतवती ।

म्यान्मर् राष्ट्रस्य भूतपूर्वराष्ट्रपतिः तेय्न् सेय्न् संन्यासं स्वीकृतवान्।


याङ्कूण् > म्यान्मर्राष्ट्रस्य भूतपूर्व राष्ट्रपतिः तेय्न् सेय्न् स्वस्य औद्योगिकीं चीवरमुपेक्ष्य शिरसः मुण्डनं कृत्वा काषायवस्त्रं धृत्वा बुद्धभिक्षुः अभवत्‌I इदानीं तस्य चित्रं सर्वजनिक-माध्यमेषु प्रचरितम् अभवत्। कतिपयदिनेभ्यः पूर्वमेव सः स्वस्य स्थानं त्यक्तवान् आसीत्। सन्यासस्य प्रारम्भ प्रक्रियायां पञ्च दिनानि यवत् अन्यैः भिक्षुकैः समं सः वासं करिष्यति। संन्यासाश्रमे तस्य महोदयस्य नूतनं नाम 'उ थाण्डि धम्मः' इति।

Wednesday, April 6, 2016

गतिरारब्धवान् गतिमान्
आग्र> भारतीय रेल् यानेषु त्वरितवेगवत् जवराजः इव गतिमान् एक्स्-प्रस् ह्यः आरभ्य धावनं आरब्धम्।  रेल्वे मन्त्री सुरेष्प्रभु वर्यः स्वस्य कार्यालये उपविश्य रिमोट्‌ कण्ट्रोल् उपयुज्य यात्रायाः उद्घाटनं अकरोत्। दिल्लीतः आग्रापर्यन्तम् आसीत्  प्रथमयात्रा।

सविशेषतया निर्मितेन यानपेटिका (बोगी)मध्ये निशुल्कं वैफै, स्वयं नियन्त्रितानि वातायनानि सहायतायै होस्टस् नार्यः
च सन्ति। द्वादश यात्रापेटिकाः च अस्मिन् विद्यन्ते । चिटिकायाः मूल्यम् शताब्द्याः अपि अधिकम्। शुक्रवासरे यात्रा नास्ति। यात्रायाः १०० निमेषाणां दैर्घ्यामस्ति। षष्ट्यधिकशतं १६०  कि.मी वेगेन धावमानं भारतस्य प्रथमं रेल् यानं भवति गतिमान्।


बीहारे सम्पूर्णमदिरानिरोधनम्।
गृहेषु सन्तुष्टिः भवतु
पट्न> बीहारराज्ये सम्पूर्णमदिरानिरोधनं प्रावर्तिकं कर्तुं नितीष् कुमार् मन्त्रिसभया निश्चितम् ।ग्रामीणमद्यं , सुरा इत्यादीनां निरोधनं कतिपयदिनेभ्यः पूर्वं प्रख्यापितमासीत्। इदानीं भारतनिर्मितं तथा विदेशनिर्मितं च सर्वप्रकारं मद्यं निरोधितम्। राज्ये सम्पूर्णमदिरानिरोधनं नितीष् कुमारस्य निर्वाचनवाग्दानमासीत्।

Tuesday, April 5, 2016

केरले कोण्ग्रस् दलस्य नामसूची प्रख्यापिता ।

नवदिल्ली - केरलविधानसभानिर्वाचने स्पर्धयतां कोण्ग्रस् दलीय प्रत्याशिनां नामसूची नवदिल्ल्यां प्रख्यापिता। मुख्यमन्त्री उम्मन् चाण्टी , गृहमन्त्री रमेश् चेन्नित्तला प्रभृतयः ८३ नेतारः जनमतम् अभिलषन्तः निर्वाचनाङ्कणे वर्तन्ते।
  स्थानार्थिनिर्णये अभिजाताः तर्कवितर्काः दलस्य देशीयनेतृत्वस्य कठिनप्रयत्नेन यावच्छक्यं परिहृताः ।

बंगाल् असम निर्वाचने उत्साहभरितं भागभागित्वम्।

नवदिल्ली >पश्चिमबंगाल् असम् राज्ययोः ह्यः सम्पन्नं प्रथमचरणनिर्वाचनम् आवेशोज्वलं तथा शान्तियुक्तं च परिसमाप्तम्।
बंगराज्यस्य १८ मण्डलेषु प्रतिशतं८० मतदातारः स्वमतं दत्तवन्तः। १३ विधानसभामण्डलानि मावोवादिभीषणयुक्तानि सन्त्यपि भीषणिम् अवगणय्य एव जनाः मतदानाधिकारं प्रयुक्तवन्तः ।
  असमे ६५ विधानसभामण्डलेषु प्रतिशतं७० जनाः मताधिकारं विनियुक्तवन्तः।
अनुस्यूतं षड्कचतुष्टयम्; वेस्ट् इन्डीसाय  किरीटद्वयं लब्धम्।

कोल्कोत्ता > अन्तिमचक्रस्य  प्रथमकन्दुकचतुष्टयं तावत् एकैकस्यापि  षट् अङ्कावधिं प्राप्य सीमायाः बहिः मिसैलस्त्रवत् उड्डयित्वा प्रेषितवन्तः वेस्टिन्डीसीयाः २०-२० वनिताचषकेन सह पुरुषाणां  २० - २० लोकचषकं च प्राप्तवन्तः।तथा विन्डीसीयानां क्रिकट्क्रीडायां मधुरयुगलम्।  इंग्लण्टस्य क्रीडकेण बन् स्टोक्स् नामकेन विक्षिप्ते अन्तिमचक्रे विन्डीसाय   विजेतुं १९ धावनान्कानि आवश्यकानि आसन् ।
 किन्तु चतुर्षु कन्दुकेषु क्रीडा समाप्ता । चतुरः कन्दुकान् सीमोपरि षड्काणि प्रेषयित्वा कार्लोस् ब्रात् वेय्ट् नामकः कन्दुकताडकः विन्डीसानां नायकः अभवत् ।
  इंग्लण्ट् २० क्रीडाचक्रेषु ९ क्रीडकानां नष्टे १५५ धावनाङ्कानि प्राप्तानि । विन्डीसः १९.४ क्रीडाचक्रेषु ६ क्रीडकानां नष्टे १६१ ।

विश्वं भारतं प्रति श्रद्धया विक्षति मोदी।
रियाद् > सकललोकः  भारतस्य साम्पत्तिकव्यवस्थान् श्रद्धया वीक्षमाणः अस्ति इति प्रधानमन्त्रिणा नरेन्द्रमोदीमहाशयेन उक्तम्। आगोलार्थिकपरिस्थितेः  भिन्ना भारतस्य नूतनार्थिकी पद्धतिः विश्वस्यश्रद्धाम् आकर्षन्ती अस्ति, भविषयादि  विश्वस्य प्रतीक्षा भारते भवति इत्यपि तैः उक्तम्। सौदीराजेन सल्मानेन सह उच्चकोटी सम्भाषणावसरे एव मोदिवर्येण एतानि कार्याणि सूचितानि।

Monday, April 4, 2016

मोदिने सौद्यां महत्स्वीकरणम् ।

रियाद् > भारतप्रधानमन्त्री नरेन्द्रमोदी दिनद्वयात्मकसन्दर्शनार्थं  सौदिराष्ट्रं प्राप्तवान्। राष्ट्रराजनगर्यां रियादे तस्मै महत्स्वीकरणं लब्धम् ।
  रियादे किङ् खालिद् अन्ताराष्ट्रविमाननिलयं सम्प्राप्तं मोदिनं रियादराज्यपालः फैसल् बिन् वन्दर् अब्दुल् असीस् राजकुमारः , आसूत्रणमन्त्री आदिल् फखीह् , भारतस्थानपतिः अहम्मद् जावेद् इत्यादयः मिलित्वा मोदिवर्यं स्वीकृतवन्तः। ततः तत्रस्थे इन्टर् कोन्टिनन्टल् आवाससमुच्चये सविशेषक्षणितृृृन् २५० अधिकान् भारतीयान् नरेन्द्रमोदी अभिसंबोधनां कृतवान् । ऊर्ज- निक्षेप - सुरक्षाविषयेषु उभयराष्ट्रयोः मध्ये चर्चा भविष्यति ।

शतकोटिजनैः आधार-पत्रिका स्वीकृता


नव दिल्ली> कतिपय दिनाभ्यन्तरेण शतकोटि जनाः आधार पत्रिकायुक्ताः भवेयुः। एतदधिकृत्य प्रख्यापनम् अद्य दूरभाषा विभाग मन्त्रिणा रविशङ्कर प्रसादेन अद्य क्रियते। योजनेयं जेवन पूर्ती करणीया। पचनवातक समाश्वासः, छात्रवृत्तिः विरमितानां वेतनम् आदयः वित्तकोशद्वारा दातव्यम् । आधार योजना राज्यसभया अङ्गीकृता आसीत्। अनया पद्धत्या अर्हाणां कृते-समाश्वासः रुप्यकाणां लब्धि : च वित्तकोशद्वारा शक्यते।

Sunday, April 3, 2016

वेगेन गन्तुं 'गतिमान्'

आग्र> भारतीय रेल् यानेषु त्वरितवेगवत् जवराजः इव गतिमान् एक्स्-प्रस् मङ्गलवारादारभ्य धावति।
रेल्वे मन्त्रिणा सुरेष्प्रभुणा उद्‌घाटनं क्रियते च। दिल्लीतः आग्रापर्यन्तं भवति प्रथमयात्रा इति प्रान्तीय-प्रबन्धकस्य कार्यालयात्‌ ज्ञापितम्। मन्त्रिवर्यः
स्वस्य कार्यालये उपविश्य रिमोट्‌ कण्ट्रोल् उपयुज्य यात्रायाः उद्घाटनं करिष्यति।
सविशेषतया निर्मितेन यानपेटिका (बोगी)मध्ये निशुल्कं वैफै, स्वयं नियन्त्रितानि वातायनानि सहायतायै होस्टस् नार्यः च सन्ति। द्वादश यात्रापेटिकाः च अस्मिन् विद्यन्ते ।
चिटिकायाः मूल्यम् शताब्द्याः अपि अधिकम्। शुक्रवासरे यात्रा नास्ति। यात्रायाः १०० निमेषाणां दैर्घ्यामस्ति। षष्ट्यधिकशतं १६०  कि.मी वेगेन धावमानं भारतस्य प्रथमं रेल् यानं भवति गतिमान्।


विधानसभानिर्वाचनं - असमे बंगाले च  शब्दायमानं प्रचारणं समाप्तम् ।

नवदिल्ली - असमराज्ये आहत्य ६५ विधानसभामण्डलेषु सोमवासरे  निर्वाचनं भविष्यति ।  पश्चिमबंगालराज्ये १८ मण्डलेषु च प्रथमसोपानं निर्वाचनं तस्मिन् दिने एव प्रचलति । शब्दायमानं प्रचारणम्  समाप्तम् ।


 मन्त्रिसभासंघटनाय मेहबूबायै आमन्त्रणम् ।

श्रीनगरं - जम्मु काश्मीरे मन्त्रिसभां रूपवत्कर्तुं पि डि पि दलनेत्रीं मेहबूबा मुफ्तिं राज्यपालः एन् एन्  वोरावर्यः आमन्त्रयत्। राज्यस्य प्रथमवनितामुख्यमन्त्रिरूपेण सा श्वः सत्यप्रतिज्ञां करिष्यति।


कोण्ग्रस् मध्ये समस्याः रूक्षाः। अर्धरात्रौ अपि स्थानार्थिनिर्णयः न जातः। 

अनन्तपुरी > नियमसभास्थानार्थिनां विषये कोण्ग्रस्    मध्ये क्रियमाणाः चर्चाः पराजिताः।षट् दिनानि यावत् चर्चां कृत्वापि के.बाबु, अडूर् प्रकाशयोः विषये निर्णयः न जातः। मुख्यमन्त्री उम्मन्चाण्डि  केरला कोण्ग्रस् अध्यक्षः वी.एं.सुधीरश्च ह्यः रात्रौ यावत् हैक्कमान्ड् जनैः सह चर्चां अकुरुताम् तथापि चर्चायां पुरोगमनाभावात् मुख्यमन्त्री, सुधीरश्च  केरलं प्रत्यागतः। को.बाबु,अडूर् प्रकाश्च यदि मत्सरे न भवतिश्चेत् अहमपि मत्सरे न भविष्यामि इति मुख्यमन्त्रिणा सूचितम्। 

Saturday, April 2, 2016

विद्यालयेषु सहस्रहोराणाम् अध्ययनं ध्रुवं करिष्यति।

केरळेषु सामान्यकक्ष्या
अनन्तपुरी > आगामी अध्यनवर्षादारभ्य केरलानां विद्यालयेषु १००० होराणाम् अध्ययनं ध्रुवं कर्तुं सार्वजनीनशिक्षानिर्देशिकायाः एम् एस् जयायाः नेतृत्वे सम्पन्ने अधिकृतानां मेलने निश्चितम् । प्रादेशिकविरामेण कर्मप्रतिबन्धे वा अनध्ययनं भविष्यति चेत् तत्परिहर्तुं प्रधानाध्यापकेन व्यवस्था स्वीकरणीया।
  विद्यालयेषु आगामिनि अध्ययनवर्षे २२० साध्यायदिनानि भवितव्यानि इति शिक्षाधिकारनियममुद्धृत्य उच्चन्यायालयेन आदिष्टमासीत् । प्रथमकक्ष्यायाः आरभ्य पञ्ममकक्ष्यापर्यन्तं ८०० होराः ६ - ८ कक्ष्यासु १००० होराश्च अध्येतव्याः। एतदर्थं २०० साध्यायदिनानि पर्याप्तानि । एतदनुसृत्य एव एतादृशः निश्चयः।


 कलालयाध्यापकानां  विरामायुः वर्धयितव्यमिति निवेदनं निरस्तम्।

कोच्ची> केरलेषु कलालयाध्यापकानां विरामकालायुः यू जि सि व्यवस्थामनुसृत्य ६५ वर्षाणि  करणीयानीति आवेदनं केरलस्य उच्चन्यायालयेन निरस्तम् । एषः सर्वकारस्य कूटनीत्याः अंशः इति न्यायालयेन व्यक्तीकृतम् ।

मेय् मासान्त्यं यावत् अत्युष्णः सोढव्यः।

अनन्तपुरी> केरले मेय्मासान्त्यं यावत् असह्यः उष्णः अनुवर्तिष्यत इति पर्यावरणनिरीक्षणकेन्द्रेण सूचितम् । इदंप्रथमतया तापावस्थामधिकृत्यापि प्रवचनम् आरब्धम् ।
 मेय्मासान्त्यं यावत् सामान्यतः डिग्रिद्वयस्य अधिकः तापः भविष्यतीति सूचना दत्ता । पसफिक् समुद्रं तापमानं कुर्वन् " एल् निनो " प्रतिभास एव कारणमिति शास्त्रज्ञानां मतम् ।

Friday, April 1, 2016

कोल्कत्तायाम्  उपरि-गमनागमन-सेतुः विस्रंस्य २१ मरणानि।

कोल्क्कत्ता > उत्तरकोल्कत्तायां निर्माणे वर्तमानस्य उपरि-गमनागमन-सेतोः कश्चनांशः अधः पतित्वा २१ जनाः मृताः। ६४ जनाः आहताः। नरगस्य वाणिज्यकेन्द्रे बरबसार् समीपे रबीन्द्रसरणि- के के टागोर् वीथ्यां निर्माणं पूर्तीकुर्वन् विवेकानन्द उपरिगमनागमनसोतुरेव महच्छब्देन अधःपतितः । बहूनां मार्गापणिकानां सङ्केतः तथा यानस्थानं च भवति सेतोः अधोभागः । अतः मरणसंख्या अधिकुर्वीत ।

२० - २० क्रिकेट
इम्गलण्ट् -वेस्ट् इन्डीस् अन्तिमयुद्धः।
कोच्ची - लोक २० - २० क्रिकट् स्पर्धायाः द्वितीये उपान्त्यपादमत्सरे वेस्ट् इन्डीस् राष्ट्रेण भारतं पराजितम् ।
 मुम्बय्यां वाङ्कडे क्रीडाङ्कणे सम्पन्ने मत्सरे १९३ इति धावनाङ्कलक्ष्यं अनुगतवन्तः वेस्टिन्डीसाः त्रयाणां क्रीडकानां विनष्टे कन्दुकद्वयम् अवशिष्य लक्ष्यं प्राप्तवन्तः ।५१ कन्दुकैः ८२ धावनाङ्कान् प्राप्य अबाह्यः वर्तमानः सिम्मण्स् वर्यः तेषां विजयशिल्पी । वेस्ट् इन्डीस् राष्ट्रस्य अन्त्यपादप्रवेशः द्वितीयवारं भवति ।


लाहो गोलकक्षेपास्त्र-स्फोटने मरणसंख्या ७४ अभवत्।

ईस्टर् दिने संजाते गोलकक्षेपास्त्र स्फोटने मरणसंख्या अतीव वर्द्धिताः।अतीव गुरुतरावस्थायां प्राप्तौ द्वौ अपि ह्यः लाहोर् जिल्लाआतुरालये  मृतौ। शताधिकाः अधुनापि आतुरालये चिकित्सायां सन्ति। द्विसहस्रााधिकाः आतुरालयात् प्रतिनिवृत्ताः।
मृतेषु २९ बालाः १० महिलाश्च सन्ति। क्रैस्तवानुद्दिश्य कृतः आक्रमणः  आसीत् इति आतङ्कवाद संस्थाभिः जमा अत् उर् अह्रार् इति संघटनैः सूचितम्

कानडायाः प्रधानमंत्री योगासनेषु  कुशलः

ओट्टोव> कानडायाः प्रधानमन्त्री जस्टिन् ट्रूडो कुशलात् कुशलः एव। अयं महोदयः योगासनेषु आकृष्टः सन् तस्मिन्  प्रयत्नं कृतवान् । इदानीं कठिनासनानि अपि प्रयासं विना कर्तुम् एव शक्तः अनेन महोदयेन  त्रयोदशाधिक द्वि सहस्रतमे वर्षे (२०१३) स्वस्य उत्पीठिकायां कृत मयूरासनस्य चित्राणि समूह माध्यमेषु अधिकतया प्रचरिताः सन्ति।

Thursday, March 31, 2016

शनीश्वरमन्दिरे स्त्रीप्रवेशम् अनुमन्तव्यं - न्यायालयः।

मुम्बई > यत्र यत्र मन्दिरेषु पुरुषाणां प्रवेशनानुमतिः अस्ति तत्र तत्र महिलानां प्रवेशाय राज्ये कोsपि विरोधः न विद्यत इति महाराष्ट्रा उच्चन्यायालयेन निर्दिष्टम् ।
  अहम्मदनगरे शनि शिनांपूरमन्दिरे स्त्रीणां प्रवेशनिषेधं विरुद्ध्य नीलिमा वर्तक् नामिकया अभिभाषकया विद्या बाल् नामिकया समाजप्रवर्तकया च समर्पिते सार्वजनीनपरिदेवने एव न्यायालयस्य एतादृशं निरीक्षणम्।

मद्यपानस्य समापनं करिष्यामः सत्यापनं कृवा बीहार् राज्यस्य सामाजिकाः।

पट्ना > नियमसभायां सामाजिकानां सामाजिकत्वसत्यार्पणमेव सामान्येन प्रचलति। किन्तु बिहार् मियम सभायां बुधवासरे कृते सत्यप्रतिज्ञायां मद्यं त्यजामि इत्यासीत् सत्यार्पण-वाक्यम्। शासन-प्रतिपक्ष-भेदान्  विहाय  २४३ सामाजिकाः मिलित्वा एकमनसा प्रतिज्ञां कृतवन्तः। एप्रिल् मासात् आरभ्य राज्ये मद्य निरासः निश्चितः अस्ति।

केरले डिजिटल् साक्षरतायज्ञः प्रारब्धः।

तृश्शिवपेरूर्> राष्ट्रस्य प्रथमं सम्पूर्ण साक्षरताराज्यम् इति प्रथितं केरलम् ई- साक्षरतायामपि अनन्यादृशलाभाय प्रवर्तनम् आरब्धम् । राज्यं १००% साक्षरं कर्तुम् ऐटि मिषन् संस्थया पद्धतिः आरब्धा।
  राज्यस्य छात्रारक्षकसंधस्य (students police cadet) नेतृत्वे सर्वानपि जनान् डिजिटल् साक्षरान् कर्तुमेव लक्ष्यम् । प्रथमसोपानाय १७ कोटिरूप्यकाणाम् अनुमतिः लब्धा । प्रथमसोपानं सेप्तंबर् मासे पूर्तीकर्तुं निश्चितम्।

Wednesday, March 30, 2016

तेलुङ्कानायाः सामाजिकाः  प्रतिमासवेतने राष्ट्रपतेः उपरिI

हईद्राबाद् > स्वस्व वेतनं वर्धयितुं तेलुङ्कानायाः सामाजिकाः निश्चिताः शासनं ज्ञापितम् च। राष्ट्रपते: वतनात् द्वि गुणितं भवति तेषां वेतनं। ४१.६७ कोटि रुप्यकाणि एतस्य कृते अधिकतया आवश्यकानि। ९५०००तः २३०००० रुप्यकाणि भवति सामाजिकानां वेतनं चेत् भूतपूर्वानां ३०,००० रुप्यकाणि च। किन्तु भारतस्य राष्ट्रपतेः वेतनं १.५० लक्षं प्रधानमन्तिणः १.३५ लक्षं चI
द्वि-दिवसीयसंस्कृतशिक्षणवर्गः

पुदुच्चेरी> पुदुच्चेरीस्थस्य श्री-अरविन्द-भारतीयसंस्कृति-संस्थानस्य पक्षतः द्वि-दिवसीयसंस्कृतशिक्षणवर्गः (स्तरः – I) 2016 वर्षस्य एप्रिल्-मासस्य षोडश-सप्तदश-दिनाङ्कयोः ‘श्री-अरविन्द-सोसाइटी’ इति संस्थायाः हैदराबाद्शाखायाः ‘श्री-अरविन्द-भवन’-परिसरे मुशीराबाद्-समीपे व्यवस्थापयिष्यते।

एतस्य शिक्षणवर्गस्य पाठ्यक्रमे ‘देवनागरी लिपिः’ इति विषयसम्बन्धी उच्चारणसहितः सिद्धान्तः  अभ्यासः इत्यादि च वैज्ञानिकदृष्टिकोण-द्वारा भविष्यन्ति।   केषाञ्चन चितानां श्लोकानां मन्त्राणां भक्तिपद्यानां  शिशुगीतानां सामान्यगीतानां च गायनं सम्भाषणसंस्कृतम् अपि  संस्कृतेन पाठयिष्यते।

हैदराबाद्-नगरस्य प्रसिद्धः भाषावैज्ञानिकः डॉ. वाई.एन्. राव्-महोदयः एतस्य शिक्षणवर्गस्य आयोजनं करिष्यति।

ये उपरिनिर्दिष्टे शिक्षणवर्गे भागग्रहणमिच्छन्ति ते पाठ्यक्रमसञ्चालकं डॉ. वाई.एन्. राव्-वर्यं प्रति ईमेयिल्-पत्रं (सङ्केतः – “Dr. Y.N. RAO  <doctorynrao@yahoo.co.in>) प्रेषयित्वा विवरणं प्राप्नुवन्तु।

2016 वर्षस्य एप्रिल्-मासस्य 7 दिनाङ्कः एव परिपूरितानि आवेदन"पत्राणि प्रेषयितुम् अन्तिमतिथिः अस्ति। 

Tuesday, March 29, 2016

राष्ट्रिय-चलनचित्रपुरस्कारः प्रख्यापितः; बाहुबलिः उत्तममं चित्रम्।

नवदिल्ली> उत्तम चलन-चित्रपुरस्कारः बाहुबलिं प्राप्तः। एं एस्‌ राज मौलिः भवति अस्य चित्रस्य सूत्रधारः । 'पिकु'
नामकस्य हिन्दी चलनचित्रस्य अभिनयनाय उत्तमनटस्य पुरस्कारः अमिताभ बच्चन्वर्याय अलभत। उत्तमा नटी कङ्कण रनौत्  च  (तनु वेड्स् मनु रिट्टेण्स् इतिचित्रम् )।

Monday, March 28, 2016

पाकिस्ताने भीकराक्रमणं - ६५ मरणानि ।

पाकिस्ताने लाहोरे ह्यः सायं आत्महत्यासन्नद्धेन भीकरेण कृते आक्रमणे ६५ जनाः मारिताः ।२०० परं जनाः आहताः ।मृतेषु भूरिभागः महिलाः बालकाश्च भवन्ति । 
  लाहोरे इक्बाल् नगरमिति प्रमुखे जननिवासमण्डले वर्तमाने गुल्षन् इक्बाल् उद्याने एव आत्महत्याभटः स्वयमेव विस्फोटितः । ईस्टर् दिने ह्यः तत्समये महान् जनसम्मर्द आसीत् । सुरक्षाव्यवस्था अपि न्यूना आसीदित्यपि सूच्यते ।

२०- २० लोकचषकः - भारतम् उपान्त्यपादे ।

मोहाली - आस्ट्रेलियां ६ द्वारकैः पराजित्य भारतं २० - २० लोकचषकक्रिक्कट् स्पर्धायाः उपान्त्यचक्रे स्थानं दृढीकृतम् ।सूपर् १० चक्रस्य निर्णायकमत्सरे आस्ट्रेलियया दत्ता १६१ धावनाङ्काः इति विजयक्ष्यः पञ्चकन्दुकेषु अवशिष्टेषु ४ कन्दुकताडकानां नष्टे भारतेन प्राप्तः । 
विराटकोलिः भवति श्रेष्ठक्रीडकः । सः ५१ कन्दुकेभ्यः षड्कद्वयेन नवचतुष्कैश्च साकं ८२ धावनाङ्कान् प्राप्य अबाह्यः अभवत् ।

वैदिकः ऐ एस् भीकरैः अपहृतः ; मोचयितुं प्रयत्नः आरब्धः ।
नवदिल्ली - यमन् राष्ट्रे केरलीयः क्रिस्तीयपुरोहितः , फा. टोम् उष़ुन्नाल् नामकः ऐ एस् भीकरैः मार्च् ४ दिनाङ्के अपहृतः । यमन् राष्ट्रे मिषणरीस् आफ् चारिटि इति संस्थया प्रचाल्यमाने  अशरणानां केन्द्रे कृते भीकराक्रमणे भारतीयाः चतस्रः कन्यास्त्रीसहिताः १६ जनाः मारयन्ति स्म ।तस्यां वेलायामेव फा. टोमः अपहृतः ।
घटनायां ऐ एस् संघटनस्य उत्तरदायित्वं गतदिने एव केन्द्रसर्वकारेण प्रकाशितम् ।तस्य मोचनाय सर्वथा प्रयत्नः आरब्ध इति विदेशकार्यमन्त्रिण्या सुषमा स्वराजेन उक्तम् । परन्तु तस्य मोचनाय भीकरैः मोचनद्रव्यम् अभियाचितमिति वार्ता बहिरागता ।

Sunday, March 27, 2016

निलीयमानान् निरीक्षितुं सैन्यस्य " दिव्यचक्षुः" ।
नवदिल्ली> भारतसैन्यस्य आक्रमणशक्तिं वर्धयितुं श्रेष्ठः लाभः भारतीय प्रतिरोध गवेषणसंस्थया प्राप्तः । सन्देहयुक्ते साहचर्ये भवनेषु अदृष्टिगोचरान् जनान् निरीक्षितुं तेर्मल् इमेजिंङ् रडार् इति नूतनयन्त्रविशेषः दिव्यचक्षुनाम्ना विकसितः।
भारतीयप्रतिरोधगवेषणसंसस्थायाः अधीने प्रवर्तमाना इलक्ट्रोणिक्स् &रडार् डवलप्मेन्ट् एस्टाब्लिष्मेन्ट् इति संस्था एवास्य साक्षाकारमकरोत् । भित्तिकातः २० मीटर् दूरस्थं व्यक्तिम् अभिज्ञातुम् अनेन रडार् उपकरणेन साध्यते । व्यक्तेः शरीरोष्माणं प्रत्यभिज्ञाय रडार् प्रवर्तते ।
  ६ किलोपरिमितं भारयुक्तस्य अस्य निर्माणव्ययः ३५ लक्षं रूप्यकाणि सन्ति ।बंगुलुरु आस्थानत्वेन वर्तमाने गवेषणकेन्द्रे अस्य भारं लघूकर्तुं परिश्रमः वर्तते।
  सैन्यस्य प्रयत्नः सफलः प्राप्स्यते चेत् मुम्बई, पठान्कोट् सदृशानि भीकराक्रमणानि  प्रतिरोद्धुं शक्यते इति विश्वासः ।

शुद्धजलं दुर्लभम्
आभारतम् जनाः अत्युष्णेन क्लेशम् आवहन्ति। नगरेषु  ग्रामेषु अपि जलमन्विष्य जनाः परिभ्रमन्ति। पक्षि-जन्तुजालान्यपि क्लेशमनुभवन्ति। सूर्याघातेन पतिताः मृताः च बहवः सन्ति। एवं स्थिते सति एकत्र नालिकायाः दोषेण जलं वृथा प्रवहन्ति। अन्यत्र जलस्य आगमनं प्रतीक्षय स्त्रियः बालिका-बालकाश्च तिष्ठिन्ति। तत्रवर्तमानेन कोलाहलेन जिल्ला अधिकारिभिः निरोधनाज्ञा ज्ञापिता च। भवतु सकलप्राणिनां जीवरक्षायै जलं नूनम् आवश्यकम् इति अद्यतन चिन्तायाः विषय:।


सामूहिक माध्यमानां कण्ठेषु अन्तर्जाल-आरक्षक-सेनायाः ग्रहणम्।

कोच्ची > सामूहिक - अन्तर्जालमाध्यमेषु भय - जुगुप्सोत्पादकानि चित्राणि उद्प्रावेशकाः मार्च् मासस्य अष्ठविंशाति दिनाङ्कतः अपराधिनः भवेयुः। सर्वोच्च न्यायालयस्य आदेशानुसारं तादृशान्‌ ग्रहीतुं निश्चितः अस्ति इति अन्तर्जाल-आरक्षकसेना विभागेन उक्तम्। भग्नशरीराणां चित्रेण यान-दुर्घटनायाः भीतिदचित्रेण वा जनानां मनसि विभ्रममुद्‌पातयन्तः दण्डमर्हति। तादृशचित्राणि चलनचित्रखण्डानि अश्लील चित्राणि च उद्‌प्रेषणीयाः अपराधिनः। तादृशान् ग्रहीतुं प्रत्येकं जिल्लायां पञ्च चत्वारिंशत् (४५) आरक्षकाः सज्जाः सन्ति।

क्रैस्तवानाम् अद्य 'ईस्टर्'

क्रैस्तवानाम् गुरोः क्रैस्ट् महाशयस्य पुनरुत्थानं स् मारयित्वा सर्वत्र विश्वे अद्य ईस्टर् आघुष्यते। आर्तरक्षामुद्दिश्य स्वजीवनं समर्पितवानयम्। स्वजीव: अपि दीनरक्षायै दादव्यम् इति महोत्सवस्य अस्य सङ्‌कल्पः।






कण्णूर् स्फोटनं -अपराधी ग्रहीतः।

कण्णूर् - केरले कण्णूर् जनपदे स्फोटकसामग्रीणां स्फोटनेन गृहाणि  भञ्जितानि , ६ जनाः व्रणिताः इत्यस्मिन् विषये मुख्यापराधी चालाट् स्वदेशीयः अनूप् कुमारः आरक्षकैः ग्रहीतः ।

गतगुरुवारे अर्धरात्रौ एव कण्णूर् पोटिक्कुण्ट् राजेन्द्रनगर् सहनिवाससमीपे गृहे ग्रामभीतिदं महत्स्फोटनं जातम् । गृहे परिरक्षितानि ५ लक्षरुप्यकमूल्यपरिमितानि अत्युग्रस्फोटकवस्तूनि विस्फोटितानि । द्वितलाट्टशूल-गृहमेतत् पूर्णतया विशीर्णम् । तत्रस्थं कार् यानमपि भग्नमभवत् ।  समीपस्थानि पञ्च गृहाणि नाशितानि ।
अनूपेन सह वासं कुर्वत्यौ राहिला पुत्री हिबा च गुरुतरेण आहतेन चिकित्सालयं प्रवेशिते । ४ प्रातिवेशिका अपि स्फोटने व्रणिताः अभवन् ।

Saturday, March 26, 2016

दीनरक्षकेभ्यः शुभवार्ता ।

नव दिल्ली > आपदि पतितान् भीतिं विना साहाय्यं कर्तुम् आरम्भं कुर्मः ।  सज्जनान् प्रति कथं व्यवहर्तव्यः इति निर्दिशन्ती मार्गरेखा गतागत मन्त्रालयेन प्रकाशिता। चतुर्दशोत्तरद्विसहस्रतमस्य (२०१४) अत्युच्च न्यायालयस्य आदेशः तथा केन्द्रसर्वकारस्य मानदण्डान्‌ च अनुसृत्येव अयं निदेशः। SP अथवा जिल्लास्तरीय उत्तरदायिनः निदेशः पालितः इति निश्चयं करणीयम्।
व्रणितान् तथा  श्रान्तान् च यः साहाय्यं करोति सः आदरम् अर्हति। दुर्घटना दूर वाणी द्वारा ज्ञापितवन्तान् निर्बन्धतया साक्षीकरणं मा भवतु। इत्यादयः मर्यादा पूर्वकनिदेशाः अस्मिन् अन्तर्भवन्ति। अतः दयालुभ्यः जनेभ्यः ‌भयं विना दीनजनसेवां कृत्वा स्वधर्मपालनं शाक्यते इति मोदाय भवति ।



बाधा अपनीता; जम्मू काश्मीरे मेहबूबा मुख्यमन्त्री भविष्यति।

श्रीनगर् जम्मुकाश्मीरे पि डि पि - भा ज पा सख्यम् अनुवर्तितुं प्रधानमन्त्रिणा नरेन्द्रमोदिना सह पिडिपि नेत्र्या मेहबूबावर्यया चालितायां चर्चायां निश्चितम् । राज्यस्य पि डि पि विधानसभापक्षनेतृरूपेण मेहबूबा चयिता ।
एतदनुसृत्य काश्मीरस्य प्रथमवनितामुख्यमन्त्री इति स्थानं तया प्राप्स्यते ।
तस्याः पितुः मुफ्ति मुहम्मद सयीदिवर्यस्य मरणानन्तरं मासत्रयं यावत् राज्ये राज्यपालशासनमेव वर्तते ।


हास्यकाथिकः वि डि राजप्पः दिवंगतः। 

कोट्टयं - केरळम् >  हास्यकथाकथनेन पारडिगानावतरणेन हास्याभिनयेन च कैरलीहृदयेषु चिरप्रतिष्ठां प्राप्तवानस्ति वि डि राजप्पः, सः दिवंगतः । ६८ वयस्कः आसीत्। चतुर्सप्तत्यधिक नव शतोत्तर सहस्रतमे (१९७४ ) वर्षे कोट्टयं स्वदेशीयः राजप्पः तदानींतनकाले जनप्रीतिं प्राप्तानि चलच्चित्रगानानि संगीतसरणिम् सर्वं च अनुप्रेक्ष्य स्वेनैव हास्यात्मकमाशयपरिवर्तनं कृत्वा ' पारडी ' इति नूतनगानसङ्केतस्य साहाय्येन कथाकथनमवतार्य  उत्सवसदांसि आवेशोज्वलानि कृतवान् । पक्षिमृगवाहनादीनि कथापात्रत्वेन स्वीकृत्य तेषु मानविकभावं सन्निवेश्य आक्षेपहास्यरूपेणैव कथाकथनमकरोत् । अचिरेणैव हास्यकाथिकः इति प्रथामवाप ।
आकेरलम् उत्सवक्षेत्रेषु स्वेनैव क्रमीकृतैः पारडिगानैः हास्यकथनैश्च हाससफोटनपरम्पराः जनयामास। अनन्तरं ७५ परं चलच्चित्रेषु हास्यकथापात्राणि अवतार्य प्रोक्षकप्रीतिं संवर्धयामास।

Friday, March 25, 2016

 दिनषष्ठ्‌यभ्यन्तरेणैव जनानां परिदेवनानि परिहर्तव्यानि- प्रधानमन्त्री

नवदिल्ली > सर्वकारस्य विविधविभागेभ्यः जनेभ्यः च लभ्यमानानि सेवनानि अधिकृत्य परिदेवनानि विद्यते चेत् षष्ठिदिनाभ्यन्तरेण परिहरणीयानि इति प्रधानमन्त्री नरेन्द्रमोदि वर्यः आदिष्टवान्। उन्नतोद्योगिभिः सह वीडियो कोण्फरन्सिङ् द्वारा कृते मेलने अयं निदेशः दत्तः। जनानां परिदेवनानि परिहर्तुं उद्योगिनः न तत्पराः इति विमर्शाः अजायन्त। सन्दर्भे अस्मिन् एतादृश निदेशः अजायत इत्यनेन जनानाम् आश्वासः।
प्रधानमन्त्रिणः प्रगतिः नाम अन्तर्जाल-परिदेवन-पञ्चीकरण द्वारा  लभ्यमानानि सेवनानि अधिकृत्य लक्षाधिकानां परिदेवनानां परिहाराः , विना विलम्बं कर्तुम् इदानीम् उद्योगिनः निर्बद्धाः भवेयुः।

विनयस्य परसेवनस्य च सन्देशेन " पेसहा " आघुष्टा; अद्य विशुद्धशुक्रवासरः।

कोच्ची >विनयस्य साहोदर्यस्य सहिष्णुतायाः च सन्देशं प्रचार्य आभुवनं क्रैस्तवदेवालयेषु पेसहाचरणं सम्पन्नम् । मर्दितानां पीडितानां कृते स्वजीवत्यागस्य पूर्वस्मिन् दिने येशुदेवेन कृतं शिष्यपादप्रक्षालनं स्मारयित्वा सर्वेषु देवालयेषु पेसहाश्रेष्ठकर्माणि आचरितानि ।
परस्परप्रेम्णा निस्स्वार्थसेवनेन साहोदर्यभावनया च धर्माणां राष्ट्राणां भाषाणां च आधारे वर्तमानाः भिन्नताः अतिक्रमान् च दूरीकर्तुं शक्यते इति वैदिकश्रेठाः उद्बोधितवन्तः ।
मार्पापावर्यस्य नूतननियुक्त्यनुसारं वनितानां पादप्रक्षालनाचरणमपि विविधदेवालयेषु सम्पन्नम् । अद्य येशुदेवस्य क्रूशितमृत्युं स्मरन् देवालयेषु प्रार्थनाभरितकार्यक्रमाः प्रचलन्ति ।

योहान् क्रैफ् निर्यातः ।

बार्सलोण >होलण्ट राष्ट्रस्य पादकन्दुकक्रीडेतिहासः योहान् क्रैफ् (68) निर्यातः । अर्बुदरोगबाधिते तस्मिन्  चिकित्सिते स्पेयिन्   राष्ट्रे बार्सलोणायामेव तस्यान्त्यः।
महान् क्रीडकः श्रेष्ठः परिशीलकः च क्रैफ्वर्यः सम्पूर्णपादकन्दुकक्रीडा (total football) इति विप्लवात्मकक्रीडायाः उपज्ञाता भवति ।
क्रीडाङ्कणे प्रतिभासम्पन्नः घोरपादताटकः (striker)  अप्रतिरोध्यः मध्यक्षेत्रीयः(midfielder) इति क्रीडाङ्कणे विराजितः सः त्रिवारं लोकपादकन्दुकक्रीडकः इति किरीटं लब्धवान् ।

Thursday, March 24, 2016

प्राणिनं जीवरक्षायै जयपुरे 'मार्गदाबा' च


जयपुरम् > वीथी शालायां अधुना आरभ्य आपत् कालचिकित्सा। राजस्थान सर्वकारस्य नूतना पद्धतिरियम्। मार्गेषु यानदुर्घटनायां पतितेभ्यः प्रथमशुश्रूषां औषधं च जवेन दत्वा जीवरक्षां कर्तुम्  अनया पद्धत्या उद्दिश्यते । तदर्थं वीथीप्रान्तभक्ष्यशालाभ्यः कर्मकरेभ्यः  प्रथमं परिशीलनं दास्यते। राष्ट्रियवीथिषु राज्यस्तरीय वीथिषु च योजना आयोजयिष्ते इति स्वास्थ्य मन्त्रिणा राजेन्द्र रात्तोडेन विधानसभायां उक्तम्।

एस् एस् एल् सी परीक्षा समाप्ता; छात्राणां मुक्तिः।

कोच्ची>केरले एस् एस् एल् सि इति दशमीकक्ष्याछात्राणां सार्वजनिकी परीक्षा समाप्ता । न केवलं केरले आभारतं वैज्ञानिकमण्डलस्य बहूनां कर्ममण्डलानां च मूलभूत-योग्यतारूपेण SSLC प्रमाणपत्रस्य प्राधान्यमस्ति । अतः दशमीकक्ष्याछात्राणां विषये रक्षाकर्तृषु अध्यापकेषु अभ्युदयकांक्षिषु च अध्ययनवर्षादारभ्य नितान्तजाग्रता आसीत्। ४.५ सार्थ चत्वारि (४.५) लक्षाधिकाः छात्राः परीक्षां लिखितवन्तः । राज्ये विविधस्थानेषु केन्द्रीकृतमूल्यनिर्णयः एप्रिल् प्रथमदिनाङ्कादारभ्य द्वादश (१२) दिनाङ्कपर्यन्तं भविष्यति । पञ्चविंशति (२५ ) तमदिनाङ्काभ्यन्तरे फलं प्रसिद्धीकर्तुं शक्नुयादिति अधिकारिभिः उक्तम् ।

इन्टिगो विमानेभ्यः विस्फोटकात् भीतिःI

नव दिल्ली > इन्टिगो एयर् लैन्सस्य दशसंख्येभ्यः विमानेभ्यः विस्फोटकात्‌ भीतिः। इदानीं विमानेषु समीक्षणं चलन्नस्ति।
विमान संस्थायाः चेन्नै आह्वान-केन्द्रेषु भीतिदं सन्देशं लब्धम्। सन्देशस्य उत्पत्तिस्थानं भारतात् बहिरासीत् इति सूचना।
ब्रसल्देशस्य आक्रमणात्‌ पूर्वमपि एतादृशं सन्देशां आसीत् ।

कनय्याकुमारः हैदराबाद् विश्वविद्यालयं प्राप्तः।

हैदराबाद् > जे एन् यू विश्वविद्यालयस्य छात्रनेता कनय्यकुमारः हैदराबाद् विश्वविद्यालयं प्राप्य तत्रस्थं विद्यार्थिप्रक्षोभाय ऐक्यदार्ढ्यं प्रख्यापितवान् । रोहित् वेमुलः नामकस्य छात्रस्य आत्माहूत्यानन्तरं तात्कालिकविरामं स्वीकृतवतः उपकुलपतेः अप्पारावुवर्यस्य प्रत्यागमनं पुरस्कृत्य कलालये संघर्षः उद्भूतः आसीत् ।
स्वमात्रा सहैव सः कलालयं प्राप्तः। तस्य सन्दर्शनं पुरस्कृत्य महान् सुरक्षासन्नाहः स्वीकृतः आसीत्।