OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, March 23, 2016

भारतस्य राष्ट्रिय-गानालापन-समये त्रुटिः।
महानटः अमिताभ बच्चः अपराधी इति।

कोल्कत्त > भारतस्य राष्ट्रिय-गानस्य दोषयुक्तालपनेन विश्वप्रसिद्धं महानटम् अमिताभ् बच्चं विरुध्य आरक्षकाणं पुरतः अक्षेपः। विंशति - विंशति विश्व चषकस्य भारत-पाकिस्थानस्य स्पर्धायाः पूर्वं भारतस्य राष्ट्रियगानालपनं कृतवानासीत्‌ अयम्। दिल्यां अशोकनगरस्य आरक्षकालये एव बच्चं विरुध्य आक्षेपः लब्धः।
उल्हास् पि. आर्. इति नामकेन आक्षेपः दत्तः। संविधानानुसारं द्विपञ्चाशत् (५२) निमेषाः एव एतस्य गानस्य आलपनकालः। किन्तु द्वाशीतिः (८२)निमेषानुपयुज्य आलपितः इत्यनेन अपराधः कृतः इत्येव आक्षेपः।



हरितन्यायाधिकरणः केरळे परिभ्रमणपीठम् आरभते।

कोच्ची > चिरकालप्रतिक्षायाः अन्ते केरळे देशीयहरितन्यायाधिकरणस्य परिभ्रमणपीठः आरभते । कोच्च्यां उच्चन्यायालयभवने सप्तमन्यायालये पीठस्य प्रवर्तनं प्रचलिष्यति। देशीयहरितन्यायाधिकरणस्य चतुर्थः परिभ्रमणपीठः भवति एषः।

ब्रस्सल्स् नगरे भीकराक्रमणं - ३५ मारिताः।

ब्रस्सल्स् >यूरोप् भूखण्डे बल्जियं राष्ट्रस्य राजधान्यां ब्रस्सल्स् नगरे ह्यः त्रिषु स्थानेषु संजातेषु स्फोटनेषु ३५ जनाः मारिताः । २०० परं व्रणिताः अभवन् । ऐ एस् इति भीकरसंस्थायाः मृत्युसन्नद्धयोद्धारः स्फोटनं कृतवन्त इति बल्जियं सर्वकारेण व्यक्तीकृतम् ।
प्रादेशिकसमयानुसारं प्रभाते सार्धाष्टवादने एव नगरस्थे विमाननिलये तथा मल्बिक् मेट्रो स्थाने च स्फोटनानि संवृत्तानि। यूरोप् भूखण्डः अपि आतङ्कवादभीषणे अन्तर्भूतः । गतनवंबरमासे पारीस् नगरे संवृत्ते आक्रमणे १३० पौराः हताः आसन्। तस्य आक्रमणस्य सूत्रधारः अब्दे सलामः चतुर्दिनेभ्यः पूर्वं ब्रस्सल् नगरादेव बन्धितः अभवत् ।

Tuesday, March 22, 2016

अम्बद्करः सर्वेषां विमोचकः - मोदी।

नवदिल्ली > डो. बि आर् अम्बद्करः न केवलं दलितविभागीयनां किन्तु सर्वेषां पार्श्ववत्कृतानां च विमोचकः आसीदिति प्रधानमन्त्रिणा नरेन्द्रमोदिना उक्तम् ।नवदिल्यां अम्बद्कर् देशीयस्मारकस्य शिलास्थापनसमारोहे भाषमाणः आसीदयम् । अमेरिक्कायां श्यामवर्णीयानाम् अधिकारेभ्यः प्रवर्तनं कृतवतः मार्टिन् लूथर् किङ् वर्यस्य समशीर्षः अम्बद्करः विश्वमानवः आसीत् इति प्रधानमन्त्रिणा अनुस्मृतम्। भारते सामाजिकोद्ग्रथनाय सः नेतृत्वं कृतवान् । राष्ट्रशासनानुसारं सामाजिकसमत्वाय ऐक्याय च तस्य जीवनं समर्पितमिति मोदिवर्यः अवदत्।

नूतनानां स्मृत्यर्थं प्राचीनानां विस्मृतिः।

लण्डन् > मनुष्यमस्तिष्कः अत्भुतानां निगूढ-दुर्गमेवI स्मृतेःविस्मृतेः भावनायः च म्ध्ये किमिति अन्विष्यमानाः  वैज्ञानिकाः रहस्यमिदम् उद्‌घाटितम्। मस्तिष्कस्य केचन भागाः विस्मृत्यर्थं शीघ्रं शीघ्रं प्रयत्नं कुर्वन्ति इति। द्विचक्रिका चालनं पठित्वा तत्‌ कदापि न विस्म्रियते चेदपि विस्मृतिं विना नूतनज्ञानसञ्चयः न भविष्यति इति। नूतनानि पुरातनकार्येण सह बध्वा एव स्मृतिपद्धतिः प्रवर्तननिरताः भविष्यति। भवतु नूतना वैज्ञानिक-दर्शनानि।

Monday, March 21, 2016

रष्यायां विमानदुर्घटना - ६२ हताः।

मोस्को > दुबाय् देशात् रष्याराष्ट्रं प्रति सञ्चरितं विमानं रष्यानगरस्थे रस्तोफ् ने डणु इति  विमाननिलये भग्नीभूय ६२ यात्रिकाः हताः ।  झंझावातः हिमानि च दुर्घटनायाः कारणत्वेन ऊह्येते।
३३ महिलाः ४ बालकाः च सहिताः ५५ यात्रिकाः ७ विमानकर्मकराः च आसन्। सर्वे अपि तत्क्षणे एव मृताः ।



ओबाम क्यूबाभूमौ ;  इदं चरितसन्दर्शनम् ।

Image for the news resultकोच्ची > ८८संवत्सरानन्तरं कम्म्यूणिस्ट् राष्ट्रमिति विख्याते क्यूबादेशे अमेरिक्काराष्ट्रपतेः सन्दर्शनम् । ओबामावर्यः अद्य त्रिदिवसीयसन्दर्शनार्थं क्यूबां प्राप्नोति । १९२८तमे वर्षे काल्विन् कूलिज् असीत् इतः पूर्वं क्यूबां कृतसन्दर्शकः अमेरिकाराष्ट्रपतिः । इदम् अपूर्वं आकस्मिकं सन्दर्शनम्।
  २०१३ तमे वर्षे दक्षिणाफ्रिक्कायां संवृत्तं  क्यूबाराष्ट्रपत्या रौल् कास्ट्रो वर्येण सह ओबामवर्यस्य  अभिमुखं भवति अस्य राष्ट्रसन्दर्शनस्य आधारः ।

Sunday, March 20, 2016

विवाहमण्डपे वरः मद्यं पीत्वा आगतवान्
वधू विवाहात् प्रतिनिवर्तितवती।

मेट्टुपाळयम् (तमिल्नाट्) > मद्यं पीत्वा आगतं वरं दृष्ट्वा वधू मूर्चिता पतिता च। समीपस्थम् अतुरालयं प्रापयित्वा प्राथमिक शुश्रूषाम् अदात्I अनन्तरं विवाहवेदिकायां प्रत्यागत्य विवाहे विप्रतिपत्तिः प्रकाशिता वध्वा।  वरः (२७ वयस्क:) बंग्ळामेट् देशीयः, वधू (२३ वयस्का) एल्.एस्‌.पुरम् देशीया च।
मित्रैः सह सुरां पीत्वा वेदिकायां 'समागतः' वरः नष्टप्रज्ञः आसीत्। वधोः समीपमुपविश्य चापलभाषणं कुर्वतस्य तस्य मुखात् आगतेन मद्यस्य रूक्षगन्धेन वधू मूर्चिता आसीत् च।
अस्मिन् विवाहे वध्वा विप्रतिपत्तिप्रख्यापनं श्रुत्वा लोकाः प्रथमं स्तब्धाः अभवन् । चेदपि इदानीं तस्यै विविधेभ्यः देशेभ्यः अभिनन्दनानां प्रवाहः एव।


पलास्तिक व्यापाराय शुल्कः,
मेलनानन्तरं स्थलमार्जनं करणीयं नो चेत् धनार्पणरूप-दण्डनम्‌।

नव दिल्ली> केन्द्रसर्वकारेण नूतना पलास्तिक-मालिन्य नियमः प्रख्यापितः षण्मासाभ्यन्तरेण आभारतं नियमः प्रबलः भविष्यति।
निशितव्यवस्थया निर्मिते शासने पञ्चाशत् (५०) अतिलघुमितः (Micron) अधः पलास्तिक-स्यूतानां निर्माणं शासन -विरुद्धं भवेत्। आभारतं प्रतिदिनं १५,००० टण्‌ मितं पलास्तिक मालिन्यानि जायन्ते। तस्मात् ९००० टण् मितं सञ्चित्य नाशयितुं शक्यते चेदपि ६००० टण् मितानि मालिन्यानि सञ्चयनं विना यत्र कुत्रापि वितीर्य स्थास्यन्ति।

Saturday, March 19, 2016

संस्कृतवार्ता वाचने छात्रेभ्यः परिशीलनम्। 

कोच्ची > केरलेषु एरणाकुळं जिल्लायाः सर्वशिक्षा अभियानः सम्प्रति वार्तायाः सहकारितया विद्यालय-छात्रेभ्यः वार्ता वाचने परिशीलनं दास्यति। अष्टमकक्षा पर्यन्तेभ्यः छात्रेभ्यः एव प्रवेशः। एप्रिल् मासस्य २०, २१, २२ दिनाङ्केषु वाचन परिशीलन सत्रम् आयोजियिष्यते। कर्यक्रमे भागभाजिनः नाम मार्च् मासस्य ३० तः पूर्वं विद्यालयस्य प्रथमाध्यापकेन E Mail द्वारा प्रेषणीयाः।  छात्रस्य नाम, पितुः दूरवाणीसंख्या च सूचनीया।
परिशीलनेषु विजयिभ्यः सम्प्रति वार्तां वार्ताः अवतारयितुम् अवकाशः दास्यते।

Friday, March 18, 2016

 आकाशवाण्याः "संस्कृत-सौरभम्"

आचार्येण हरिदत्त-शर्मणा साकं डो.बलदेवानन्द-सागरः 
नवदिल्ली > "भारतस्य महामहिमशालिना राष्ट्रपतिना प्रमाण-पत्रप्रदानेन  सभाजितेषु संस्कृत-विद्वत्सु अन्यतमेन आचार्येण हरिदत्त-शर्मणा साकं "संस्कृत-सौरभम्"-इति आकाशवाण्याः कार्यक्रमार्थं साक्षात्सम्भाषणं ध्वन्यङ्कितम्| अवसरेsस्मिन् कार्यक्रम-सञ्चालकेन डो.बलदेवानन्द-सागरेण पृष्टः आचार्य-शर्मा स्वीयान् नाना अध्यापनानुभवान् विवर्णयन् स्वीय-वैदेशिक-यात्राविषयेsपि विस्तरेण सूचितवान्| तेनोक्तं यत् संस्कृत-शिक्षणार्थं तेन नैकवारं अनेकेषां देशानां यात्रा विहिता| तदवसरे तेन अनुभूतं यत् अनेकेषु देशेषु प्रतिष्ठापितैः संस्कृत-पीठैः संस्कृत-विषयकं बहुविधं शोधकार्यम् अनुष्ठीयते| प्रो.शेल्डोन-पोलोक-विषये पृष्टः डो.शर्मा न्यगादीत् यत् अमुना वैदेशिक-विदुषा नैकत्र संस्कृत-ज्ञानस्य वैदिक-मनीषायाश्च विद्रूपीकरणं विहितम्| तच्च नैवास्ति समीचीनम्| भारतीयैः विद्वद्भिः स्वीय-रचनात्मक-प्रतिभया तत् सर्वं सम्यक्तया सम्पादनीयमवशिष्यते | साक्षात्कार-सम्भाषणावसरे आचार्य-शर्मणा स्वीय-काव्यपाठेन सहृदयानां परितोषार्थं काव्यरस-परिवेषणम् अनुष्ठितम्| प्रतिमासं द्विवारं [ प्रथमे तृतीये च शनिवासरे ] रात्रौ सार्धनववादने आकाशवाण्याः इन्द्रप्रस्थ-वाहिनीतः  [ 666 KHz-तः ] प्रसार्यमाणोऽयं कार्यक्रमः एप्रिल-मासे द्वितीय-दिनाङ्के [ शनिवासरे ] श्रोतुं शक्यते|

अरबी अध्यापने २९ संवत्सराणि; गोपालिका अन्तर्जनं निवर्तते।

मलप्पुरं - २९ संवत्सराणि बालकानां कृते अरबिभाषायाः माधुर्यं प्रसारितवती गोपालिका अन्तर्जनं तस्याः कर्ममण्डलात् विरमति। केरलेभ्यः ब्राह्मणसमुदायगता प्रथमा अरबी अध्यापिका इति ख्यातिर्भवति गोपालिकावर्यायाः।
१९८२तमे वर्षे मलप्पुरं जिल्लायां पाण्टिक्काट् प्रदेशे कस्मिंश्चित् वैयक्तिकविद्यालये आसीत् प्रथमनियुक्तिः । किन्तु ब्राह्मणवनितायाः अरबि अध्यापनमसहमानानां धर्मान्धानां प्रतिषेधात्  तत्रत्या केवलं षड्दिवसीया अध्यापकवृत्तिः समाप्ता । किन्तु पराजेतुमसन्नद्धा सा न्यायालये परिदेवनं दत्वा अनुकूलविधिं सम्पाद्य पि एस् सि द्वारा १९८९ तमे वर्षे तिरुवालि सर्वकारीयनीचविद्यालये नियुक्तिं प्राप्तवती । तत्र १० संवत्सराणां सेवनानन्तरं मेलाट्टूर् उपजिल्लायां चेम्माणियोट् सर्वकारीयविद्यालयं प्राप्य १७ संवत्सराणि अतीतानि। ततः एव इदानीं सेवानिवृत्तिः।
 बाल्ये समीपस्थं  समान्तरविद्यालयं गत्वा अरब्भाषां पठितुं तात्पर्यं प्रकटितवत्यै गोपालिकायै पितरौ  अनुमतिं दत्तवन्तौ ।तदेव तस्याः जीवने मार्गपरिवर्तनमभवत् । १९९३ तमे वर्षे प्रकाशितं नारायम् इति चलच्चित्रं गोपालिका अन्तर्जनस्य अध्यापनजीवनं पुरस्कृत्य आसीत् ।

ऐ.एस्.बन्धम्, एन् .ऐ.ऐ.द्वारा २५ जनाः वन्धिताः

नवदिल्ली > ऐ.एस् आदङ्गवादिभिः साकं सम्पर्कः वर्तते इति संशयत्वात् २५ जनान् देशीय अन्वेषण उद्योगस्थैः वन्धिताः इति केन्द्रसर्वकारैः सूचिताः। भारतराष्ट्रात् ऐ.एस्.प्रति बहुन्यूनाः एव आकृष्टन्ते इत्यपि सर्वकारैर्सूचितम्। ऎ.एस्.संस्थायाः केषाञ्चन सजीवप्रवर्तकान् आरक्षकैः बन्धिताः इत्यपि केन्द्र आभ्यन्तरसहमन्त्रिणा हरिभाय् चौदर्या सूचितम्।

मस्तिष्कभोजी अमीबा - एकः बालः मृतः।

कोच्ची - मस्तिष्के अमीबा इति एककोशजीविनः प्रवेशेन गुरुतरावस्थां प्राप्तः बालः मरणम् उपगतः । आलप्पुष़ा जिल्लायां तिरुमला उम्माप्परम्प् गृहे नवासस्य पुत्रः अक्बरः (१६) एव मृतः । 
मित्रैः सह तटाके स्नानं कुर्वति एव अक्बरस्य मस्तिष्कं प्रति अमीबाप्रवेशनं जातम् । असह्यमानया शिरोवेदनया आलप्पुष़ा मेडिक्कल् कोलज् आतुरालये अनन्तरम् आस्टर् मेडिसिटी इति वैयक्तिकातुरालये च प्रविष्टः चेदपि मृत्युरभवत् ।
नग्लेरिया फौलेरी इत्याख्या अमीबा नासाद्वारेणैव मस्तिष्कं प्रविष्टा। शरीरे प्रविष्टे रोगाणुनाशनं दुस्साध्यमिति अभिज्ञाः वदन्ति ।

मल्यावर्यस्य किङ्फिषर् हौस् मन्दिरस्य सघोषविक्रयः पराजितः।

मुम्बई >  प्रवर्तनरहितायाः किङ्फिषर् एयर् लैन्स् संस्थायाः आस्थानमन्दिरं सघोषविक्रयेण विक्रेतुं बाङ्कसंघस्य प्रयत्नः पराजितः । गतदिने सम्पन्ने इलक्ट्रोणिक् सघोषविक्रये  यस्य कस्यापि भागभागित्वं नाभवत् । राष्ट्रात् पलायितेन मदिराव्यापारिणा विजयमल्ल्येन विविधवित्तकोशेभ्यः प्रतिदीयमानानि ऋणानि प्रत्याहर्तुमेव तस्य स्थावरद्रव्यानि सघोषविक्रयणाय एवं उद्यमः आरब्धः।

Thursday, March 17, 2016

क्वथिता वैतरणी इव ' पिके ' नदी
 पेरु >पुराणप्रतिपादिता वैतरणीनदी दृष्टा। पेरू राज्ये विद्यमाना पिके नामिका नदी ता दृशा भवति । क्वथिता अस्याः तापमानः नवति (९०) डिग्री सेल्ष्यस् पर्यन्तं भविष्यति। कर्ण-कर्णिकया श्रुतपरिचिता इयं नदी आन्ट्रो रुसो नामकेन पेरू देशीयेन एवI आमसोण् विपिनस्य समीपे एव प्रवहति एषा पिके। पुकल्पा नगरतः १७२ (द्विसप्तत्यधिकशतम्) किलोमीट्टर् दूरे एव अस्याः स्थानम् । नद्याः पञ्चाशत्‌ किलोमीट्टर् परिधौ जनावासः नास्ति। अत्युष्णजलम् इत्यनेन जलजीविनः अत्र न सन्ति। केवलं नव (९)किलोमीट्टर् दीर्घा इयं भौमोर्जेन एव एतादृशरीत्या तपति इति वैज्ञानिकानां मतम् । आमसोणस्य हस्तरेखा इव वर्तमाना पाषिट्ट् नद्याः सङ्गमेन इयं शन्ता भविष्यति।
आधारपत्रिका लोकसभायां पुनरपि अङ्गीकृता।

नव दिल्ली > विपक्षदलीयानां कोलाहलानां मध्ये आधारपत्रिका लोकसभायां शासकीयदलेन पुनरपि अङ्गीकृता। राज्यसभया निर्दिष्ठाः भेदनिर्देशाः निर्वाचनेन निवार्य एव आसीत् नूतनपत्रिकायाः अङ्गीकारः । विपक्षिदलानां प्रतिषेधान् विगणयन्नेव आसीदियं  प्रक्रिया । आधारः निर्बन्धितरूपेण मा भवतु इति सर्वोच्चन्यायालयेन पूर्वम् अनुशासितः आसीत् ।

पञ्चशत औषधानपि केन्द्रसर्वकारैः निरोधितः।

नवदिल्ली> सुरक्षाभावात् गुणाभावात् च पञ्चशताधिकानि औषधानि आपणेषु निरोधितानि। केषाञ्चन प्रतिरोधौषधानि मधुमेहस्यौषधानि च तेषु अन्तर्भवन्ति। विपणिषु सुरक्षितौषधानां प्राप्त्यर्थं केन्द्रसर्वकारैः क्रियमाणस्य प्रयत्नस्य फलादेव औषधनिरोधनमिति आरोग्यमन्द्रालयेन सूच्यते। ६००० औषधानां परिशोधना अधुना प्रचलन्नस्ति । तेषु सहस्राणां औषधानां मिश्रणे अशास्त्रीयवस्तूनां प्रयोगः दृष्टः इत्यस्मादेव परीशोधना सर्वकारैः दृढीकृता।

पेट्रोल् डीसल् मूल्यवर्धनम्। 

नवदिल्ली - पेट्रोल् डीसल् इन्धनयोः मूल्यं तैलसंस्थाभिः क्रमातीतया वर्धितम् । पेट्रोल् तैलस्य ३.०७ रूप्यकाणि डीसल् तैलस्य १.९० रूप्यकाणि च संवर्धितानि । अन्ताराष्ट्रियतैलमूल्यं इदानीं नितरां न्यूनमपि भारतीयतैलसंस्थानां अयं क्रियाविधिः प्रतिषेधाय कारणमभवत्।

 मैसूरु वायुमलिनीकरणं न्यूनीकृतं चतुर्थं नगरम् ।

मैसूरु - वायुमलिनीकरणं न्यूनातिन्यूनतमेषु आगोलनगरेषु मैसूरुनगरस्य चतुर्थं स्थानमस्ति। इन्ड्याटैम्स् . कोम् इत्यनया अन्तर्जालिकया कृते पठने एव इयं सूचना। ८४.०९ % भवति अत्रत्यः शुद्धवायोः मानम्। प्रथमदशनगरेषां पट्टिकायां केरलस्य कोल्लं नगरमपि अन्तर्भवति। ७९.१७ %अस्ति अत्र शुद्धवायोः मानम्। पट्टिकायां प्रथमस्थानमावहति कानडा राष्ट्रस्य वैट् होर्स् नगरम्। अत्र  १००% शुद्धवायुरस्ति ।

Wednesday, March 16, 2016

सिरियातः रप्यायाः सेना प्रत्यागच्छाति

 मोस्को> सिरियातः भागिकतया रष्यायाः सैनिकान् प्रतिनिवर्तयितुं राष्ट्रपतिः व्लाडिमिर् पुटिन् महाभागः निरदिशत्। सिरियायां शान्तिं संस्थापयितुं कृतेषु प्रयत्नेषु सहायकः अयं निदेशः इति पुटिन् महाभागेन उक्तम्।
किन्तु कति सैनिकाः इदानीं सिरियायां सन्तीति अनेन महोदयेन नोद्घाटितः ।

सेप्तंबर् ४ - माता तेरेसा विशुद्धा भविष्यति ।

वत्तिक्कान् सिटि>निरालंबानाम् अम्बा इति विख्याता मदर् तेरेसा सेप्तंबर् ४ दिनाङ्के फ्रान्सिस् मार्पापा वर्यात् विशुद्धपदं प्राप्स्यते। जीवनकाल एव परिशुद्धा इति विशेषणं प्राप्तवत्याः तस्याः परिशुद्धस्थानाय पाप्पावर्यस्य अनुमतिः लब्धा। रोमानगरे प्रख्यापनकार्यक्रमं प्रतीक्षते । कोल्कत्तायां कृतज्ञताप्रकाशनकार्याणि च अनुवर्तन्ते।


लोकेषु भीतिं प्रसार्य वित्तकोश चौर्यम्।

धाक्क> अन्तर्जाल-वित्तकोश सौकर्यमुपयुज्य बङ्ग्लादेश राष्ट्रस्य केन्द्र-वित्तकोशात्‌ ६८० कोटि रुप्यकाणि अमुष्णत् ।  अन्तर्जालमोषणेन खिन्नः वित्तकोशाध्यक्षः अतीउ रह्मान् त्यागपत्रं दत्तवान्। वित्तकोश चौर्येषु बृहत्तमम् आसीदिदम्। कश्चन राज्यस्य केन्द्रकोशः इदं प्रथमतया एव एतादृश मार्गेण चोरितः इति धनमन्त्रिणा ए.एम्.ए मुहित् वर्येण उक्तः। 

Tuesday, March 15, 2016

आरक्षणे पुनरीक्षणम् नास्ति। अनुवर्तमाना स्थिति: अनुवर्तिष्यते- जेट्ली।

नवदिल्ली > श्रमिक-शैक्षिक मण्डलेषु इदानीं अनुवर्तमाना आरक्षणस्थितिः अनुवर्तिष्यते इति केन्द्र वित्तमन्त्रिणा अरुण् जेट्ली महाभागेन उक्तम्। राज्यसभायां बि.एस्.पि सामाजिकानां प्रश्नानाम्  उत्तरं दत्वा सः प्रतिस्पन्दीकृतवान्। आरक्षणविषये परिवर्तनं रोधनं वा अधिकृत्य इत.पर्यन्तं कापि चर्चा न कृता सर्वकारेण इति केन्द्रमन्त्रिणा मुक्त्तार् अब्बास् नख्वी वर्येण च उक्तम्।

लोलातिलोलः काचः 

मेल्बण् > विश्वस्य लोलातिलोलः काचः (Lens) ओस्ट्रेलियायाः वैज्ञानिकैः अन्विष्य दृष्टः। केशात्‌ द्विसहस्रलघुतमः इति अस्य का चस्य वैशिष्ट्यः। 'नानो' विद्यायां नूतनान्दोलनंकर्तुं पर्याप्ता इयं विद्या।
ओस्ट्रेलियायाः राष्ट्रिय-विश्वविद्यालयस्य वैज्ञानिकस्य युरूयु लारि लु वर्यस्य नेतृत्वे कृतश्रमे एव नूतनं दर्शनम् । ६.३नानोमीट्टर् मितः अस्य वैशिष्ट्यः वृत्ताकारे परिवर्तयितुं शक्यते इत्येव। भाविनिकाले सङ्गणकयन्त्राणां दूरदर्शनानां च फलकम् निश्चयेन वक्री कर्तुं गोलीकर्तुं च शक्यते अस्माकं सैकर्याय इति आश्वासदायकः विषयः।

Monday, March 14, 2016

अखिल-केरळवेदप्रघोषण सम्मेलनं सम्पूर्णम् ।

कालटी > प्रञ्चम्या अखिल -केरळ-वेदप्रघोषण-सम्मेलनम् ह्यः सम्पूर्णताम् प्राप। अशीति (८० ) संख्यकाः वेदपण्डिताः पञ्चसप्तति (७५) संख्यकाः वेदविद्यार्थिनः च अस्मिन् मेलने भागभाजः अभवन्। केरलेषु विद्यमानेषु वेदविद्यापीठेषु पठन्तः छात्राः ऐते। केरलशैल्यां द्राविडशैल्यां च वेदाध्ययनं कृतवन्तः छात्राः वेदचतुष्टयात्‌ संहितां पठित्वा देवताप्रीत्यर्थं समर्पितवन्तः।
प्रभाते दशवादने श्रृङ्गेरिमठस्य शासकेन डा. वि.आर्.  गौरीशङ्कर् महोदयेन सम्मेलनम् उद्घाटनं कृतम्। सायं चतुर्वादने सम्पन्ने समादरणसभायां तैक्काट् वैदिकः केशवन् नम्पूतिरि महोदयः प्रशस्तिपत्रेण २५००० रुप्यकाणां लघुभाण्डेन च सम्मानितः। केरलस्य ऋग्वेदपण्डितेषु प्रथमगणनीयः भवति एषः। केरळे आयोज्यमानेषु यज्ञेषु एषः बहुवारम् आचर्यत्वेन स्वीकृतः आसीत्।

 पाक् अधीनेषु काश्मीरेषु चीनासैनिकानां सान्निध्यम्।

श्रीनगरम् > पाकिस्थानेन अधिनिवेशितकाश्मीरेषु चीना राष्ट्रस्य पीप्पिल् लिबरेषन् आर्मि सैनिकान् अपश्यन् इति विज्ञप्तिः। अतः सीम्नि सुरक्षा वर्धिता। नौगां सेक्टर् परिसरे चीनायाः उन्नतसैनिकोद्योगिनः दृष्टः इति च भारतीय-सैनिकैः विज्ञापितः। किन्तु नियन्त्रित रेखायां स्थानीय सौकर्यान् वर्धियितुमेव ते अगताः इति पाकिस्थानेन कृतम् 'भाष्यम्'' | गतदिने जम्मू-कश्मीरस्य पान् गोङ्‌ तटाक पर्यन्तं निलीयागतः चीनासैनिकाः इन्दो-टिबट्टन् सेनया पालायिताः आसन्।

Sunday, March 13, 2016

विश्वसांस्कृतिकोत्सवस्य शुभारंभः।

नवदिल्ली > जीवनकलायाः पञ्चत्रिंशत् (३५) तम वर्षस्य वैशिष्ट्यप्रकाशनमिव विश्वसांस्कृतिकोत्सवः नवदिल्यां यमुनानद्यास्तीरे भारतस्य प्रधानमन्त्रिणा नरेन्द्रमोडीवर्येण समुद्घाटितः। विश्वसंस्कृतेः विपुलतायां सहस्राधिकैः नर्तकैः सङ्गीतज्ञैः सम्पूर्णयां वेदिकायां दीपप्रज्वालनं कृत्वा भाषमाणः मोडिवर्यः कलाकाराणां कुम्भमेलेयं इति अवदत्। भारतस्य सांस्कृतिकपरम्परां विश्वं अत्यत्भुतेन पश्यन्ति। जीवनकला द्वारा भारतं कीदृशम् इति लोकः ज्ञातवन्तः इति च अवदत्I श्री श्री रविशङ्करमहोदयस्य अनुग्रहभाषणं हर्षारवेण सह जनैः स्वीकृतम्। राष्ट्रान्तरसमस्यायाः परिहारः भवति जीवनकला इति जीवन कलायाः आचार्यः अवदत्। यू.ए. ई. सांस्कृतिकमन्त्री षैख् नह्यान् बिन् मुबारक् अल् नह्यान् वेदिकायां विशिष्टतया विराजमानः आसीत्। सहस्राधिकानां पण्डितानां वेद मन्त्रघोषेण मुखरितायां वेदिकायां वैदेशिकाः कलाकाराः अपि नाट्यादिकं प्रदर्शितवन्तः।

केरळ संस्कृताध्यापक फेडरेषन् - संस्कृताध्यापन-दीक्षायाम्।
कोट्टयम् > केरळसंस्कृताध्यापक फेडरेषन् नामिकायाः संस्थायाः जिल्लास्तरीय मेलनमासीत् ह्यः। मेळने प्रमुखः कार्यक्रमः अध्यापनोपकरणानां वितरणमेव आसीत्। लोकनीत्यनुसारं वेतनमधिकृत्या चर्चा एव प्रचलन्ति अन्येषाम् श्रमिकदलानां मेलने। किन्तु संस्कृताध्यापकाः अध्यापन-कौशलं वर्धयितुमुद्दिश्य बहूनि पाठनोपकराणि निर्मितानि। तानि एव अध्यापकमेलने वितरति च। आदर्शभूतानि प्रवर्तनानि कृतानि ते। कोट्टयम् कुमरनल्लूर् देवीविलासं विद्यालये आयोजिते मेलने राज्यस्तरीय आयोजकसचिवेन सनल् चन्द्रन् पुन्नाट् महाभागेन  ग्रीः01.16 Sanskrit On live नामिका चित्रमुद्रिका (DVD) युव साहितीपुरस्कारजेत्रिणे आर्याम्बिकायै दत्वा उद्घाटिता।

तेषां पाठनोपकरणानि
💿गीः .01.16 Sanskrit on live (DVD)
⭕Academic videos for UP classes. ⭕Sanskrit albums.⭕Amarakosam PDF and audio.
⭕Sanskrit Dictionaries.
⭕E-Books.
⭕Sanskrit related news & videos.
⭕Sanskrit posters.
⭕160 ayurveda related slides.
⭕Sanskrit related power  presentations. (Academic).
⭕Advertisement videos (Sanskrit).
⭕Sanskrit songs.


पदोन्नत्यै आरक्षणं नार्हताभवेत्- सर्वोच्चन्यायालयः।

नवदिल्ली > सर्वकारवृत्तिषु उन्नतस्थानं प्राप्तुम्  पट्टिकापरिगणितजाति - पट्टिकापरिगणितवर्गाणाम् विद्यमानारक्षणम् नानुवर्तनीयमिति सर्वोच्चन्यायालयः। विविधसर्वकारवृत्तिषु पट्टिकजातिवर्ग-विभागेभ्यः आनुपातिकं प्रातिनिध्यं न लभत इति परिदेवनं परिगणयन्नासीत्  न्यायालयः।

सूर्याघातेन पीड्यन्ते कर्मकराः

पालक्काट् (केरळम्) >भारतस्य विविधेषु राज्येषु सूर्यातपेन तापः वर्धितःI गतदिने  केरलस्य पालक्काट् जिल्लायां त्रयः सूर्याघातेन  दाहिताः। अतः कर्मकाराः मध्याह्ने  घण्डात्रयम् आतपात् दूरे भवितव्यम् इति स्वास्थ्यमन्त्रालयेन उद्बोधितम्।

Saturday, March 12, 2016


 उत्तरप्रदेशे वाहनदुर्घटना - सामाजिकः मृतः। 

लख्नौ> उत्तरप्रदेशराज्ये संपन्ने कार् यानदुर्घटनायां समाजवादी दलीयः नियमसभासामाजिकः द्वौ सुहृदौ च मृताः ।मन्त्रिवर्यस्य शिवपालयादवस्य पुत्रस्य विवाहानन्तरं प्रतिनिवृत्ते सति मोरादाबाद् जिल्लायां बिल्लारी मण्डलस्य प्रतिनिधिः मुहम्मद इर्फानः तस्य यानचालकः मित्रं च कालपुरीं गताः।

विजय् मल्या १८ तमे दिनाङ्के उपस्थातव्यः। 

नवदिल्ली - राष्ट्रात् पलायितः मदिराराजः विजय् मल्यः मार्च् १८ तमे दिनाङ्के  एन्फोर्स्मेन्ट् डयरक्टरेट् संस्थायाः पुरतः उपस्थातव्यः इति निर्दिष्टम्। किन्तु मया अवगूहनं न कृतम्, अन्ताराष्ट्रवणिक् इत्यतः राष्ट्रान्तरगमनं स्वाभाविकमिति मल्येन ट्विटर् माध्यमे लिखितम् ।

ए के आन्टणि , वीरेन्द्रकुमारः , सोमप्रसादः च राज्यसभासामाजिकाः भविष्यन्ति । 

अनन्तपुरी > ए के आन्टणिः एम् पि वीरेन्द्रकुमारः के सोमप्रसादः च केरलात् राज्यसभासदस्याः भविष्यन्ति। ह्यः नामनिर्देशपत्रिकासमर्पणे पूर्तीकृते पत्रिकान्तराणि न समर्पितानि। अतः मतदानविनियोगं विनैव ते त्रयः विजयिनः इति प्रख्यापयिष्यन्ते ।केरलात् त्रीणि रिक्तस्थानानि सन्ति ।
पञ्चदिनवयस्काय शिशवे 'पान्कार्ड् 'अलभत ।

पटना - बीहारराज्ये केवलं पञ्चदिनवयस्का बालिका पान् कार्डपत्रस्य स्वामिनी । पटना स्वदेशीयस्य कुमार् सजलस्य पुत्री आषी फेब्रुवरी २१ तमदिनाङ्के जनिमलभत । २६तम दिनाङ्के एव पान् कार्ड् पत्रमपि अलभत । राष्ट्रे न्यूनातिन्यूनतमे वयसि पान्कार्ड् लाभेन वैशिष्ट्यं प्राप्नोत्ययं शिशुः । जननात् परं सप्तमे दिने लब्धपत्रकः जय्पूर् स्वदेशीयः आर्यन् चौधरी आसीत् अद्यावधि इदं स्थानमलंकरोति स्म ।

Thursday, March 10, 2016

संस्कृतं विना मलयाळभाषायाः उन्नतिः न भविष्यति-संस्कृतछात्राः।


भाषापितुः जन्मगृहे सादरं संस्कृतछात्राः
मलप्पुरं (केरलम्) > मलयाळ भाषायाः पितुः तुञ्चत्त् रामानुजाचार्यस्य जन्मगृहं दृष्ट्वा  छात्राः विस्मिताः। वेङ्ङरा उपजिल्लायाः संस्कृत कौण्सिल् द्वारा आयोजिता  अध्ययनयात्रा भाषापितुः गृहदर्शनाय आसीत्। तत्र विद्यमानायां प्रदर्शिन्यां मलयाल भाषायाः कृते योगदानं कृतवतां महात्मनां चित्राणि लघु-जीवन-चरितानि च प्रदर्शितानि। प्रदर्शितानां सर्वानां महात्मनां सुचरिते ते संस्कृतपण्डिताः इति प्रमाणः दृश्यते। संस्कृतज्ञा: एव मलयालभाषाप्रवीणाः अभवन् इति प्रदर्शिनीतः ज्ञात्वा  छात्राः विस्मिताः।
भारतस्य गतिनिर्णयोपग्रहं भ्रमणपथं प्राप्तम् ।

चेन्नै > भारतस्य षष्ठं गतिनिर्णयोपग्रहं ऐ आर् एन् एस् एस् - १ एफ् भ्रमणपथं प्राप्य प्रवर्तनम् आरब्धम् । पि एस् एल् वि - सि ३२ इति विक्षेपणवाहनेन उपग्रहं लक्ष्यस्थानं नीतम् ।
विक्षेपणदौत्यस्य विजये प्रधानमन्त्री नरेन्द्रमोदी शास्त्रज्ञान् अभिनन्दितवान् ।
तमिल् नाडुराज्ये श्रीहरिक्कोट्टायां सतीष् धवान् बहिराकाशगवेषणकेन्द्रात् ह्यः अपराह्ने उपग्रहं विक्षिप्तम्। स्थलजलाकाशमार्गेभ्यः सञ्चारेभ्यः साहाय्यं प्रददाति इति गतिनिर्णयोपग्रहाणां प्रधानदौत्यम् ।

सौद्यां जंगमदूरवाणीमण्डले अपि 'निताखत् ' नियमः।

कोच्ची > सौदीराष्ट्रे जंगमदूरवाणीवाणिज्यरंगे 'निताखत्' इति स्वदेशीवत्करणानुशासनं प्रवृत्तिपथमागच्छति जंगमदूरवाणीनां विक्रयः ,  सम्यगीकरणम् इत्यादिषु मण्डलेषु पूर्णतया स्वदेशिवत्करणमेव लक्ष्यम् । षण्मासाभ्यन्तरे एतन्मण्डलस्थान् विदेशीयान् अपाकर्तुं सौदी कर्ममन्त्रालयस्य निर्देशः अस्ति । यदि अनुशासनं प्राबल्यं भविष्यति तर्हि दशसहस्रशानां विशिष्य केरलीयानां  वृत्तयः नष्टाः भविष्यन्ति । यतः जंगमदूरवाणीवाणिज्यमण्डले ९०% भारतीयाः वृत्तिं कुर्वन्तः सन्ति। तेषु अर्धसंख्याधिकाः केरलीयाः च ।
यु.ए.इ राष्ट्रे अतिवृष्टिः

दुबाय् > वर्षाकालस्य जलसमृद्धिमुत्पादयन् यू.ए.इ राष्ट्रेषु सर्वत्र वृष्टिः। अबुदाबि, दुबाय्,षार्ज नगरेषु विद्युल्लतया सह पतितः वृष्टिः महान् क्लेशः उत्पद्यत। प्रवाहः स्तगितः इत्यनेन यानानां गमनागमनः स्तंभितः। प्रातः पञ्चवादनात् पूर्वं वृष्टिरारब्धा। अत एव कार्यालयेषु विद्यालयेषु च गन्तुं जनाः क्लेशिताः



अपराधिनाम् अवगूहनं निरोद्धुं बीहार् सर्वकारः ।


पट्ना - राज्ये संसद्सामाजिकसहिताः प्रजाः अपराधं कृत्वा अवगूहनप्रवणतां निरोद्धुं तादृशानां द्रव्याणि स्वायत्तीकर्तुं नितीष् मार्  सर्वकारस्य निश्चयः फलप्राप्तिमधिगच्छति । सप्ताहद्वयाभ्यन्तरे १२ अधिकानां निष्ठुरापराधिनां कोटिशः रूप्यकाणां सम्पदः सर्वकाराधीनतां प्राप्ताः ।
नवाड् मण्डलात् सामाजिकः राबरीदेवीमन्त्रिसभायां भूतपूर्वमन्त्री च राजवल्लभः यादवः एव अन्तिमत्वेन क्रियाविधिविधेयः जातः । अपराधिनः कियन्तः प्रमुखाः भवन्तु परिरक्षा न भवन्ति इति सन्देशं दातुं नितीष् वर्यस्य सर्वकारः प्राप्तः अभवत् ।अतः संघटितापराधाश्च न्यूनीकृता इति सर्वकारवृत्तैः उक्तम् ।

भारतं विरुद्ध्य पाक् स्थानीय भीकरदलानाम् आक्रमणः वर्धितः।

नवदिल्ली> भारतं विरुद्‌ध्य पाकिस्थाने विद्यमानानां भीकर-दलानाम् आक्रमणः वर्धितः इति भारत सर्वकारः। एता दृशान् सङ्घान् निरोद्धुं  यू.एन् प्रति न्य वेदयिष्यते इति विदेशकार्य सहमन्त्रि: विके सिंहः लोकसभायाम् अवदत्‌। पाक् भीकरप्रमुखाः हाफिस् सय्यिद्, सक्कियूर् रह्मान् लख्वी प्रभृतीनां नाम उद्‌धृत्य विशदतयाआसीत् भाषणम् ।

मेत्रान् तटाक-कटमक्कुटि विवादादेशौ प्रतिनिवर्तितौ।

अनन्तपुरी>कोट्टयं जिल्लायां मेत्रान् तटाकं एरणाकुलं जिल्लायां कटमक्कुटी व्रीहीकेदारं च मृत्तिकया पूरयितुम् अनुमतिं दीयमानौ केरलसर्वकारस्य आदेशौ प्रतिनिवर्तितौ। निर्वाचने समीपमागते आदेशौ विवादाय कारणीभूतौ इत्यतः एव निराकरणस्य आधार इति मुख्यमन्त्रिणा उक्तम् ।

केरले नूतनं राजनैतिकदलं रूपवत्कृतम्।

कोच्ची > केरले जनाधिपत्यकेरलाकोण्ग्रस् इति नाम्नि नूतनं राष्ट्रियदलं रूपवत्कृतम् ।के एम् माणि वर्यस्य केरलकोण्ग्रस् --एम् दलात् बहिरागतवन्तः विमतनेतारः अस्य दलस्य रूपवत्करणे भागभागित्वं कृतवन्तः । फ्रान्सिस् जोर्ज् वर्यः अध्यक्षः भविष्यति । दलस्य रूपवत्करणसम्मेलने डो. के सि जोसफः, अड्व. आन्टणि राजुः, पि सि जोसफः इत्यादयः नेतार अपि सन्निहिताः आसन् ।

Wednesday, March 9, 2016

लघु संस्कृत-चलन-चित्राणि जायान्ते।
नीतिष् गोपिवर्यस्य द्वितीयं चलनचित्रम् अन्नदाता प्रकाश्यते अद्य सामोदम्।



अद्य सूर्यग्रहणम् । भारते भागिकतया।


नव दिल्ली> अद्य भागिकतया भारते सूर्यग्रहणं द्रष्टुं शक्यते। बुधवासरे प्रभाते भारतस्य उत्तरपूर्वभागेषु ग्रहणं द्रष्टुं शक्यते। चन्द्रग्रहणमपि भविष्यति। इन्तोनेष्यायां पसफिक्समुद्रस्य विविध भागेषु च पूर्णतया सूर्यग्रहणम् द्रष्टुं शक्यते। ४.४९ वादनतः ग्रहणस्य आरम्भः। दिल्ल्यां६.४० वादने ४ मिनिट्ट् काल दैर्घ्ये सूर्य ग्रहणं द्रष्टुं शक्यते। २०१९ तमे दिसंबर् मासे २६ दिनाङ्के एव समीपस्थं सूर्यग्रहणम्।




भविष्यनिधेः करः प्रतिनिवर्तितः।

नवदिल्ली > कर्मकराणां भविष्यनिधेःधनाहरणवेलायां  निक्षेपस्य ६०% करविधेयं कर्तुं आयव्ययपत्रकनिर्देशः केन्द्रसर्वकारेण प्रतिनिवर्तितः। निर्देशं विरुध्य कार्मिकसंघानां प्रतिषेधः आसीत्। अतः धनमन्त्रिणा अरुण् जेट्ली महाभागेन निर्देशः प्रतिनिवर्तितः I  समयेfस्मिन् राष्ट्रिय-विरमितकालधनार्जनयोजनायां (NPS) करः न भवेत् इति च तेन महाभोगन उक्तम्।

Tuesday, March 8, 2016

ऐ.एस्. विरुद्ध्य बि.५२ यु५२ युद्धविमानम्

वाषिङ्‌टण् > ऎ.एस् विरुद्‌ध्य युद्धं शक्तीकर्तुम् आणवशेषियुक्तः बि-५२ युद्धविमानानि उपयुज्य महता विस्फोटकेनआक्रमणं कर्तुं यू.एस् राष्ट्रेण निश्चितम्। एप्रिल् मासात्‌ आरभ्य आक्रमणम् आरप्स्यते। कति विमानानि आक्रमणे भागभाजः भविष्यन्ति इति तैः नोक्तम्।

उच्चन्यायालयानां न्यायाधिपानां नियुक्तेः मानदण्डः कौशलं, सत्यनिष्ठता च भवितव्यम्।

नवदिल्ली > राष्ट्रेषु उच्चन्यायालयानां नियुक्तेः मानदण्डः कौशलं सत्यनिष्ठता च परिगण्य भवितव्यम् इति केन्द्रसर्वकारः। सेवनकालप्रौढतां परिगण्य एव नियुक्तिः  मा भवतु इति केन्द्रविदेशकार्यमन्त्रिणी सुषमा स्वराजस्य नेतृत्वे आयोज्यमाना केन्द्रीयमन्त्रिसभा-समित्या समर्पितायां लघुनिदेशपत्रिकायां व्यक्तीक्रियते। न्यायाधिप-नियुक्तिमधिकृत्य अभिमतानि प्रकाशयितुम् उच्चतर न्यायालयस्य न्यायाधिपेन केन्द्रसर्वकारः आदिष्टः आसीत्।