OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, February 13, 2016

यत्र नार्यस्तु पूज्यन्ते।
जार्खण्डे स्त्रीणां कृते धनविनियोगपत्रम्।
राञ्चि> जार्खण्ड् नियमनिर्माणसभायां नारीणां क्षेममुद्दिश्य धनविनियोगपत्रम् अवतारयिष्यते। भारते प्रथमतया एव एतादृशी प्रस्तुति इति मुख्यमन्त्रिणा रघुबरदासेन उक्तम्।
परश्वः प्रस्तूयमाने धनविनियोगपत्रावतरणे स्त्रीणां क्षेमाय निर्मितमिदं पत्रं मुख्यमन्त्रिणा एव सभायां प्रस्तोष्यते। गतवर्षे राज्येषु कृतायां चर्चायामेव स्त्रीणां कृते धनविनियोगपत्रमिति आशयं जातम्।

'फ्री बेसिक्' योजनां समापयति - इति फेस् बुक्।
न्यूदिल्ली > अन्त्रर्जाल-समत्वस्य दृढीकरणाय ट्राय् द्वारा कृतेन विधिना ततःपरं जायमानविवादेन "फ्री बेसिक् " योजना समापयितुं फेस् बुक् अधिकृतैः निश्चितः। टेलिकों  संस्थायाः सहकरणेन फेस् बुकेन आविष्कृतां योजनां प्रति प्रारंभे एव विमर्शनानि आसन्।
फ्री बेसिक्स् द्वारा कानिचन वेब् सैट् स्थानानि निशुल्कानि प्राप्तानि शक्यन्ते। 'सर्वेभ्यः जनेभ्यः अन्तर्जालं लभ्यमानं भवेत्' इति  अन्तर्जाल समत्वस्य लक्ष्यम् ।
"रिलयन्स् कम्यूणिकेषन्स्" संस्थायाः सहकरणेन भारते फ्री बेसिक् इति योजनायाः प्रसारः निश्चितः आसीत्‌। किन्तु " टेलिकों रगुलेटरि अतोरटरि आफ् इन्ड्यायाः " विज्ञापनानुसारेण अन्तर्जालस्य लब्धये विविधानां शुल्कानां स्वीकारः रोधितः। एतेन एयर् टेल् स्य 'सीरो रेट्टिङ्' इत्यस्य  च विरामः भवेत्।
2014 तम वर्षादारभ्य इन्टर् नेट् ओर्ग मार्गेण सप्तादशराज्येषु फेस् बुक् लभ्यमानं भवेत्। विवादाभिमत-प्रकाशनात् परं  'फ्री बेसिक्' इति पुनर्नामकरणं कृतः ।  सर्वेषां सामान्यजनानां सहकरणार्थं टी वि-पत्रमध्यम द्वारा  प्रचारणं कुर्वदासीत्।


 क्षेमपद्धतिवर्षैः आयव्ययपत्रावतरणं केरले।

अनन्तपुरी > केरले निर्वाचनद्वारे तिष्ठति क्षेमपद्धतीनां वर्षैः मुख्यमन्त्रिणा उम्मन् चाण्टिमहाभागेन आयव्ययपत्रम् अवतारितम्। दारिद्र्यरेखाधःस्थितेभ्यः परिवारेभ्यः (बि पि एल्) निःशुल्कव्रीहीदानं प्रख्यापितम्।विपक्षदलैः आयव्ययपत्रावतरणं बहिष्कृतम्।

Friday, February 12, 2016

हनुमन्तप्पा वीरस्वर्गं प्राप्तवान्
न्यूदिल्ली > सियाचिन् देशे हिमपतनदुर्घटनात्  मुक्तः हनुमनन्तप्पा कोप्पाड् ( 35) षष्टे दिने मृतः। दिल्ली कन्टोण्मेन्ट् आर्. आर्. आतुरालये प्रभाते 11.45 वादने एव तस्य मृत्युः।  हनुमन्तप्पावर्यस्य जीवरक्षायै वैद्यकैः कठिनप्रयत्नः कृतः। तथापि  आन्तरिकावयवानां प्रवर्तनं स्थगितम् अभवत्। आन्तरिकावयवानां प्रवर्तनराहित्येन तस्य मृत्युः अभवत्।
कर्णाटकाराज्ये धार्वाड् स्वदेशिं हनुमन्तप्पां सोमवासरे हिमपातस्थलात् अरक्षत्। ३५ पादमितस्य हिमपातस्य अधोभागात् एव सः उद्धारयित्वा रक्षितः। प्रधानमन्त्री नरेन्द्रमोडी , भूतल सैनिकनेता दलबीर् सिंहः च हनुमन्तप्पां द्रष्टुम् आगतवन्तौ । हनुमन्तप्पा महोदयस्य परिवारः च दिल्ल्याम् आसीत्।

गुरुत्वतरङ्गं दर्शितः

वार्षिङ्‌टण् > १०० वर्षेभ्यः पूर्वं वैज्ञानिकः अल्बर्ट ऐन्स्टीन् महाभोगन उद्‌घुष्टं गुरुत्वतरङ्गस्य सान्निध्यम् आधुनिक शास्त्रज्ञैः प्रमाणीकृतम् । प्रपञ्चस्य उत्‍पत्तिम् आरभ्य जायमानेषु कार्या -कारणेषु प्रवेष्टुम् अनेन गवेषणफलेन शक्यते। यू.एस् नाषणल् सयन्स्फौण्डेषन् संस्थायाः वैज्ञानिकाः एव अस्मिन् विषये गवेषणम् अकुर्वन्। १३० कोटि प्रकाशवर्षात् दूरे वर्तमानयोः द्वयोः तमोगर्तयोः मिथः संधट्टनेन जातः तरङ्ग एव तैः परीक्षण शालायां निरीक्षितः। लेसर् इंटर् फेरोमीट्टर् ग्राविट्टेषन् वेव् ओब्सर्वेट्टरि (LIGO) परीक्षणशालायां प्रोट्टोण् एकस्य सहस्रांशाकारकं व्यत्ययं निर्मातुं तेन तरङ्गेन शाक्यते इति 'लगोयाः' नियुक्तो  निदेशकः डेविड् रयिट्य् महोदयः अवदत्।

Wednesday, February 10, 2016

जर्मनी राष्ट्रे रयिल् यानयोः अपघातः बहवः मृताः 


train-accident
बर्लिन्> जर्नीयोः  राष्ट्रे बवेरियायां रयिल् यानयोः दुर्घट्टने बहवः मृताः शताधिकाः व्रणिताः म्युनिक् देशेएव अपघातः जातः होर्किच्चन् देशतः होसन् हयिं प्रति  गच्छदासीत् यानमेव आपदि पतितम्। घट्टनस्य उग्र शक्त्या यानं तिर्यक्कृत्य पट्टिकातः पतितम् इति दृक्साक्षिणः वदन्ति दुर्घटनायां कति मृताः इति वक्तुं न शक्यते इति आरक्षकाः वदन्ति। मृतानां संख्या इतोऽपि  अधिकाः भवेत्। व्रणितानां अवस्था गुरुतरा वर्तते रक्षाप्रवर्तनानि अधुनापि प्रचलन्ति। यानान्तर्भागे यात्रिकाः बन्धिताः सन्ति।
छात्राः न आगच्छन्ति चेत् विद्यालयः छात्रान् अन्विष्य गमिष्यति।
 जयपूर > छात्रान् अन्विष्य विद्यालयः सञ्जरन्ति! ग्रामीणछात्राणां पठनार्थं जय्पूर् नगरस्य टाबर सोसैटी संस्थया अविष्कृता नूतना पद्धतिरियम्।
" स्कूल् ओपण् वील् " इति नाम्ना विद्यालयः ग्रन्थशाला च संभूय भवति एतत्। "सञ्जारविद्यालयस्य " प्रवर्तनोद्धाटनं मुख्यमन्त्रिणा वसुन्धरा राजा महाभागया कृतम्। प्रथमतया जय्पूर् जनपदे एव विद्यालयस्य प्रवर्तनम्। लूणिया वास् , गोणार् मण्डलाणां ग्रामीणानां तथा गार्डिया लोहार , गुमान्डु विभागानां मध्ये च प्रवर्तनाय उद्दिश्यते। सर्वकारीयशैक्षिक रङ्गे विविधेषु राज्येषु  पृष्ठतः अस्ति राजस्थानदेशः।
संस्कृतसंभाषण शिबिरम्।
केरळम् - तृश्शूर्>  तृश्शुर् नगरे पुनः दशदिनसम्भाषणशिबिरम् भविष्यति ।  चिन्मयमिषन्  भुवनेश्वरी मन्दिरे प्रातः १० वादनतः १२ वादन पर्यन्तम् । फेब्रुवरी १७ दिनाङ्के आरम्भ:।
पाकिस्तान् संसदि हिन्दुविवाहनियमः अङ्गीकृतः।
इस्लामबाद् > हिन्दु विवाहनियमस्य प्राथमिकदेयकं पाकिस्तानी संसद्समित्या ऐककण्ठ्येन अङ्गीकृतम्।अचिरादेव नियमो भविष्यति। एतदनुसृत्य विवाहवयः १८ भवति।पञ्च हैन्दवान् सभाङ्गान् अामन्त्र्य पर्यालोचनानन्तरमेव देयकं संसिद्धम्।
आगोलभीकरसंस्थानां नियन्त्रणं ऐ.एस्.ऐ द्वारा।

नवदिल्ली > आगोलतले जिहादीप्रवर्तनानां नियन्त्रणं ऐ एस् ऐ नामकेन पाक् चारसंघेन क्रियते इति न्यूयोर्क् टैम्स् दिनपत्रिकया निवेद्यते।इस्लामिक् स्टेट् संधटनायाः प्रारम्भ अपि अनेन संघेन कृतमिति पत्रिकायां प्रसिद्धीकृते लेखने प्रस्तूयते।अन्ताराष्ट्रमुजाहिदीन् प्रवर्तकेषु भूरिभागः सुन्नितीव्रवादिनः। ऐ.एस्.ऐ इत्यस्य साहाय्यं एतेभ्यः लभ्यते इत्यत्र प्रमाणमस्तीति लेखने उच्यते।
लोके अन्विष्टाः सर्वे भीकराः पाकिस्ताने सुरक्षिताः भवन्ति। हखानी श्रृङ्खलायाः नेता सिराजुदीन् हखानी तत्र स्वतन्त्रः।तालिबान्,अल् ख्वीयदा इत्यादयः ऐ एस् ऐ इत्यस्मात् साह्यं स्वीकुर्वन्ति।
  न्यूयोर्क् टैम्स् पत्रिकायाः उत्तराफ्रिक्कन् लेखिका कार्लोट्टा गाल् एव लेखनं सज्जीकृतवती।
संस्कृतसत्रं सम्पन्नम्।

पुदुच्‍चेरी> पुदुच्चेरीस्थेन श्री - अरविन्द - भारतीयसंस्कृति - संस्थानेन आयोजितः सप्तदिनात्मकः 'स्पन्दन' झ्याख्यः संस्कृतशिक्षणवर्गः सुचारुतया सम्पन्न:। असिन् शिक्षण वर्गे देश विदेशेभ्यः उपपञ्चाशत् प्रतिभागिनः संस्कृत शिक्षणार्थम् आगतवन्तः आसन्। संस्थानस्य निदेशकः डॉ. सम्पदानन्द मिश्रः वर्ग सञ्चालनमकरोत्। वर्गे अस्मिन् मन्त्रोच्चारणशिक्षणं,  संभाषणकौशलं, संस्कृते कथानिर्माण कौशलं, बालगीतनिर्माणकौशलं, व्याकरणज्ञानं, छन्दसां परिचयः इत्यादयः अनेके विषयाः योजिताः आसन्। अन्तर्जालस्य उपयोगेन संस्कृताध्ययनं इति विषयमपि सत्रे चर्चिताः।  प्रतिभागिनां संभाषणदक्षतावर्धनाय प्रतिदिनं होरात्रयं सम्भाषणाभ्यासः चासीत्। संस्कृतस्य नानाविधविभवान् अधिकृत्य प्रतिभागिनः सप्ताहाभ्यन्तरेण प्रबोधिताः।
 डा. सम्पदानन्द मिश्रः कक्ष्यां चालयति 
 एक लिटर् शिलातैलमुपयुज्य 200 किलोमीटर्  गन्तुं शक्यते 


जय् पूर्> एक लिटर् पेट्रोल उपयुज्य 200 किलोमीटर्  गम्यमानेन  कार् यानेन सह छात्राणां संघः। जय् पूर् स्वदेशिनः अतुल आरोरया सह त्रिंशत् प्रयत्नशालिनः एव कर् यानस्य निर्मातारः।  वेल्लूर्
 इन् स्टिट्यूट् आफ् टेक्नोलजी कालालयस्य छात्रैः 'रुद्रा' इति कारयानाय नामकरणं कृतम् । न केवलं पेट्रोलस्य व्ययः पुनः पारिस्थितिकमालिन्यानि च  न्यूनीकरोति इति  सविशेषता। इलक्ट्रोणिक् संविधानेन इन्धनोपयोगक्षमता वर्धयितुं शक्यते। अष्टमासाभ्यन्तरेण  निर्मितं  कार् यानस्य  षेल् इक्को मारतण् एष्या स्पर्धायाम्  औद्योगिकरूपेण भागभागित्वं भविष्यति ।

महाराष्ट्रायां पृष्ठोपविष्टानां 
द्विचक्रयानयात्रिकानामपि शिरस्त्राणम् अनिवार्यम्। 


मुंबई > महाराष्ट्राराज्ये द्विचक्रवाहनस्य पृष्ठोपविष्टानां यात्रिकाणामपि  शिरस्त्राणम् अनुपेक्षणीयम् इति गतागतविभागस्य आदेशः। २००० तमे वर्षे मुम्बई उच्चन्यायालयेन कृतं निर्देशमनुसृत्यैव अयमादेशः। किन्तु शिरस्त्राणव्यापारिणां साहाय्यार्थमेवायमादेश इति राज् ताक्करे महोदयस्य नव निर्माणसेनायाः अभिमतम्।

मुम्बई भीकराक्रमणं ऐ.एस्.ऐ. संस्थया आसूत्रितम् - हेड्लि।


नवदिल्ली > मुम्बई नगरे २००८ संवत्सरे संवृत्तं आतङ्कवादि आक्रमणं पाकिस्तानसैन्यस्य ऐ. एस् .ऐ इति  तस्य गुप्तसंघस्य च साहाय्येन कृतमासीदिति आक्रमणस्य मुख्यसूत्रधारः डेविड् कोल्मान् हेड्लि।प्रस्तुते भीकराक्रमणे दण्डितः तीव्रवादी अस्ति पाक्-अमेरिकन् वंशजः दावूद् गीलानी नामकः हेड्ली। 
द्विवारं विफलं भूत्वा तृतीयवारप्रयत्न एव मुम्बई भीकराक्रमणे सफलीकृत इति हेड्ली मुम्बय्यां सविशेषन्यायालये स्पष्टीकृतवान्। २००८ सेप्टम्बर् ओक्टोबर् मासयोः कृतं उद्योगद्वयमपि विफलं जातम्। पुनः नवंबरमासे तेनैव संघेन कृतं प्रयत्नं सफलीकृतम्।वीडियो कोन्फ्रसिंग् द्वारा स उक्तवान्।

ऐ.एस् भीतेः भारतं न मुक्तम् - यु.ए.इ।

अबुदाबी > इस्लामिक् स्टेट् दलात् जातभीतितः भारतं  इतोऽपि न मुक्तम् भवेत् इति यु .ए .इ राष्ट्रस्य सूचना। ऐ.एस्. संघेन समं बन्धं स्थापिताः  द्वादश जनाः भारतं निगूढयारीत्या अन्तः प्रविष्टाः । भीकरविरुद्धप्रवर्तनाय भारतेन समं दृढप्रयत्नं कर्तुं शक्यते इति  यु .ए.इ राष्ट्रेण उक्तम् च। 
ऐ .एस्  भीतितः कोपि न मुक्तः। 
यः कोपि सुरक्षितस्थाने अस्तीति चिन्तयति चेत् ते बहुक्लेशमनुभवितुम् अर्हाः। भारतमपि यु.ए. इ समानं भवेत् इति यु.ए.इ मन्त्री डा.अन् वर् मुहम्मद् गरगाषः अवदत्। षेयिख् मुहम्मद् बिन् सयिद् अल् निह्यानस्य त्रिदिवसीय - भारतसन्दर्शनवेलायामेव आसीत् इयं सूचना। अपि च भीकरविरुद्धप्रवर्तनार्थं नूतन तन्त्राणि  आविष्करोतीति देशीय माध्यमान् प्रति सः अवदत्।

जर्मनीराष्ट्रे रयिल् यानयोः अपघातः बहवः मृताः 


train-accident
बर्लिन्> जर्नीयोः  राष्ट्रे बवेरियायां रयिल् यानयोः दुर्घट्टने बहवः मृताः शताधिकाः व्रणिताः म्युनिक् देशेएव अपघातः जातः होर्किच्चन् देशतः होसन् हयिं प्रति  गच्चतासीत् यानमेव आपति पतितम् घट्टनस्य उग्र शक्त्या यानं विपरी कृत्य रेल्तः पतितः इति दृक्साक्षिणः वदन्ति दुर्घटनायां कति मृताः इति वक्तुं न शक्यते इति आरक्षकाः वदन्ति मृतानां संख्या इतोऽपि  अधिका वर्धते व्रणितानां अवस्था गुरुतरा वर्तते रक्षाप्रवर्तनानि अधुनापि प्रचलन्ति यानान्तर्भागे यात्रिकाः बन्धिताः सन्ति।
छात्राः न आगच्छन्ति चेत् विद्यालयः छात्रान् अन्विष्य गमिष्यति।
 जयपूर > छात्रान् अन्विष्य विद्यालयः सञ्जरन्ति! ग्रामीणछात्राणां पठनार्थं जय्पूर् नगरस्य टाबर सोसैटी संस्थया अविष्कृता नूतना पद्धतिरियम्।
" स्कूल् ओपण् वील् " इति नाम्ना विद्यालयः ग्रन्थशाला च संभूय भवति एतत्। "सञ्जारविद्यालयस्य " प्रवर्तनोद्धाटनं मुख्यमन्त्रिणा वसुन्धरा राजेन कृतः। प्रथमतया जय्पूर् जनपदे एव विद्यालयस्य प्रवर्तनम्। लूणिया वास् , गोणार् मण्डलाणां ग्रामीणानां तथा गार्डिया लोहार , गुमान्डु विभागानां मध्ये च प्रवर्तनाय उद्दिश्यते। सर्वकारीयशैक्षिक रङ्गे विविधेषु राज्येषु  पृष्ठतः अस्ति राजस्थानदेशः।
संस्कृतसंभाषण शिबिरम्।
केरळम् - तृश्शूर्>  तृश्शुर् नगरे पुनः दशदिनसम्भाषणशिबिरम् भविष्यति ।  चिन्मयमिषन्  भुवनेश्वरी मन्दिरे प्रातः १० वादनतः १२ वादन पर्यन्तम् । फेब्रुवरी १७ दिनाङ्के आरम्भ:।
पाकिस्तान् संसदि हिन्दुविवाहनियमः अङ्गीकृतः।
इस्लामबाद् > हिन्दु विवाहनियमस्य प्राथमिकदेयकं पाकिस्तानी संसद्समित्या ऐककण्ठ्येन अङ्गीकृतम्।अचिरादेव नियमो भविष्यति। एतदनुसृत्य विवाहवयः १८ भवति।पञ्च हैन्दवान् सभाङ्गान् अामन्त्र्य पर्यालोचनानन्तरमेव देयकं संसिद्धम्।
आगोलभीकरसंस्थानां नियन्त्रणं ऐ.एस्.ऐ द्वारा।

नवदिल्ली > आगोलतले जिहादीप्रवर्तनानां नियन्त्रणं ऐ एस् ऐ नामकेन पाक् चारसंघेन क्रियते इति न्यूयोर्क् टैम्स् दिनपत्रिकया निवेद्यते।इस्लामिक् स्टेट् संधटनायाः प्रारम्भ अपि अनेन संघेन कृतमिति पत्रिकायां प्रसिद्धीकृते लेखने प्रस्तूयते।अन्ताराष्ट्रमुजाहिदीन् प्रवर्तकेषु भूरिभागः सुन्नितीव्रवादिनः। ऐ.एस्.ऐ इत्यस्य साहाय्यं एतेभ्यः लभ्यते इत्यत्र प्रमाणमस्तीति लेखने उच्यते।
लोके अन्विष्टाः सर्वे भीकराः पाकिस्ताने सुरक्षिताः भवन्ति। हखानी श्रृङ्खलायाः नेता सिराजुदीन् हखानी तत्र स्वतन्त्रः।तालिबान्,अल् ख्वीयदा इत्यादयः ऐ एस् ऐ इत्यस्मात् साह्यं स्वीकुर्वन्ति।
  न्यूयोर्क् टैम्स् पत्रिकायाः उत्तराफ्रिक्कन् लेखिका कार्लोट्टा गाल् एव लेखनं सज्जीकृतवती।

Tuesday, February 9, 2016

संस्कृतसत्रं सम्पन्नम्।

पुदुच्‍चेरी> पुदुच्चेरीस्थेन श्री - अरविन्द - भारतीयसंस्कृति - संस्थानेन आयोजितः सप्तदिनात्मकः 'स्पन्दन' झ्याख्यः संस्कृतशिक्षणवर्गः सुचारुतया सम्पन्न:। असिन् शिक्षण वर्गे देश विदेशेभ्यः उपपञ्चाशत् प्रतिभागिनः संस्कृत शिक्षणार्थम् आगतवन्तः आसन्। संस्थानस्य निदेशकः डॉ. सम्पदानन्द मिश्रः वर्ग सञ्चालनमकरोत्। वर्गे अस्मिन् मन्त्रोच्चारणशिक्षणं,  संभाषणकौशलं, संस्कृते कथानिर्माण कौशलं, बालगीतनिर्माणकौशलं, व्याकरणज्ञानं, छन्दसां परिचयः इत्यादयः अनेके विषयाः योजिताः आसन्। अन्तर्जालस्य उपयोगेन संस्कृताध्ययनं इति विषयमपि सत्रे चर्चिताः।  प्रतिभागिनां संभाषणदक्षतावर्धनाय प्रतिदिनं होरात्रयं सम्भाषणाभ्यासः चासीत्। संस्कृतस्य नानाविधविभवान् अधिकृत्य प्रतिभागिनः सप्ताहाभ्यन्तरेण प्रबोधिताः।
 डा. सम्पदानन्द मिश्रः कक्ष्यां चालयति 
 एक लिटर् शिलातैलमुपयुज्य 200 किलोमीटर्  गन्तुं शक्यते 


जय् पूर्> एक लिटर् पेट्रोल उपयुज्य 200 किलोमीटर्  गम्यमानेन  कार् यानेन सह छात्राणां संघः। जय् पूर् स्वदेशिनः अतुल आरोरया सह त्रिंशत् प्रयत्नशालिनः एव कर् यानस्य निर्मातारः।  वेल्लूर्
 इन् स्टिट्यूट् आफ् टेक्नोलजी कालालयस्य छात्रैः 'रुद्रा' इति कारयानाय नामकरणं कृतम् । न केवलं पेट्रोलस्य व्ययः पुनः पारिस्थितिकमालिन्यानि च  न्यूनीकरोति इति  सविशेषता। इलक्ट्रोणिक् संविधानेन इन्धनोपयोगक्षमता वर्धयितुं शक्यते। अष्टमासाभ्यन्तरेण  निर्मितं  कार् यानस्य  षेल् इक्को मारतण् एष्या स्पर्धायाम्  औद्योगिकरूपेण भागभागित्वं भविष्यति ।

महाराष्ट्रायां पृष्ठोपविष्टानां 
द्विचक्रयानयात्रिकानामपि शिरस्त्राणम् अनिवार्यम्। 


मुंबई > महाराष्ट्राराज्ये द्विचक्रवाहनस्य पृष्ठोपविष्टानां यात्रिकाणामपि  शिरस्त्राणम् अनुपेक्षणीयम् इति गतागतविभागस्य आदेशः। २००० तमे वर्षे मुम्बई उच्चन्यायालयेन कृतं निर्देशमनुसृत्यैव अयमादेशः। किन्तु शिरस्त्राणव्यापारिणां साहाय्यार्थमेवायमादेश इति राज् ताक्करे महोदयस्य नव निर्माणसेनायाः अभिमतम्।

मुम्बई भीकराक्रमणं ऐ.एस्.ऐ. संस्थया आसूत्रितम् - हेड्लि।


नवदिल्ली > मुम्बई नगरे २००८ संवत्सरे संवृत्तं आतङ्कवादि आक्रमणं पाकिस्तानसैन्यस्य ऐ. एस् .ऐ इति  तस्य गुप्तसंघस्य च साहाय्येन कृतमासीदिति आक्रमणस्य मुख्यसूत्रधारः डेविड् कोल्मान् हेड्लि।प्रस्तुते भीकराक्रमणे दण्डितः तीव्रवादी अस्ति पाक्-अमेरिकन् वंशजः दावूद् गीलानी नामकः हेड्ली। 
द्विवारं विफलं भूत्वा तृतीयवारप्रयत्न एव मुम्बई भीकराक्रमणे सफलीकृत इति हेड्ली मुम्बय्यां सविशेषन्यायालये स्पष्टीकृतवान्। २००८ सेप्टम्बर् ओक्टोबर् मासयोः कृतं उद्योगद्वयमपि विफलं जातम्। पुनः नवंबरमासे तेनैव संघेन कृतं प्रयत्नं सफलीकृतम्।वीडियो कोन्फ्रसिंग् द्वारा स उक्तवान्।

ऐ.एस् भीत्यात् भारतं न मुक्तम् - यु.ए.इ ।

अबुदाबी > इस्लामिक् स्टेट् दलस्य भीषणीतः भारतमपि मुक्तो नभवेत् इति यु .ए .इ राष्ट्रस्य सूचना। 
ऐ.एस्. संघेन समं बन्धं स्थापिताः  द्वादश जनाः भारतं प्राप्ताः । भीकरविरुद्धप्रवर्तनाय भारतेन समं दृढप्रयत्नं कर्तुं शक्यते इति च यु .ए.इराष्ट्रेण उक्तः। 
ऐ .एस्  भीतितः कोपि न मुक्तः। 
यः कोपि सुरक्षितस्थाने अस्तीति चिन्तयति चेत् ते बहुक्लेशमनुभवितुम् अर्हाः। भारतमपि यु.ए. इ समानं भवेत् इति यु.ए.इ मन्त्री डा.अन् वर् मुहम्मद् गरगाषः अवदत्। षेयिख् मुहम्मद् बिन् सयिद् अल् निह्यानस्य त्रिदिवसीय - भारतसन्दर्शनवेलायामेव आसीत् इयं सूचना। अपि च भीकरविरुद्धप्रवर्तनार्थं नूतन तन्त्राणि  आविष्करोतीति देशीय माध्यमान् प्रति सः अवदत्।

Monday, February 8, 2016

शास्त्रमण्डलेषु नवीनाः आविष्काराः भवितव्याः- प्रधानमन्त्री।
भुवनेश्वरम् > शास्त्रमण्डलेषु नूतनाशयाः आविष्काराश्च भवितव्याः ; ते राष्ट्रप्रगत्यै अनिवार्याः इति भारतस्य प्रधानमन्त्रिणा नरेन्द्रमोदिना उक्तम्।भुवनेश्वरे देशीय शास्त्रपठनगवेषणकेन्द्रस्य उद्घाटनं निर्वहन् भाषमाणः असीत् मोदिवर्यः।
आधुनिकसमाजः नूतनाशयेषु तेषां साक्षात्कारेषु च तत्परो भवति। अतः छात्रेषु तात्पर्यजननम् अनुपेक्षणीयमस्ति।परिस्थितिसंरक्षणे पारम्पर्येतरोर्जविनिमये च छात्राः अध्या,पकाश्च उत्सुकाः भवेयुः।भारतस्य बहिराकाशकार्यक्रमाः आगोलश्रद्धां प्राप्तवन्तः इति प्रधानमन्त्री अब्रवीत्।
  ८० वर्षात्पूर्वं दिवङ्गताय वैज्ञानिकाय लक्षं रूप्यकाणां विद्युत् स्वीकृतिः !

राञ्चि> अशीति (८०) वर्षात्पूर्वं दिवंगतं भारतस्य प्रमुख शास्त्रज्ञाय जे.सि.बोस् वर्याय एव लक्षं रुप्यकाणां दण्डः। जार्खण्डस्य वैद्युत वितरण संस्थया एव एवं सूचना प्रेषिता। ३३ वर्षस्य वैद्युतेः शुल्कम् समर्पणीयमिति निर्दिष्टम्। १९७०-२००३ वर्षेषस्य शुल्कम् १,०१८१६ इति सूचनापत्रेण ज्ञापयति। १९३७ नवंबर् मासस्य २३ दिनाङ्के एषः महोदयः दिवंगतः।
गिरिधिक् जे.सि.बोस् डिस्ट्रिक्ट् सयन्स् सेन्टर् नाम संस्थायाः वैद्युतोपयोगस्य शुल्कम् एव तत् । जार्खण्डराज्यस्य उत्भवात्पूर्वं बीहार राज्यस्य कौण्सिल् फोर सयन्स् आन्ट टेक्नोलजी नाम संस्थया विद्युत्शुल्कम् पूरितम् आसीत्I
सस्यानां जीवः अस्ति इति अन्विष्य दर्शितः भवति अनेन वैज्ञानिकेन।

आदिशङ्करस्य कुलदेवतामन्दिरे अद्य उत्सवप्रारम्भः।

कोच्ची> अद्वैतवेदान्तसंस्थापकस्य जगद्गुरुश्रीशङ्कराचार्यस्य कुलदेवतामन्दिरमिति विख्याते कालटी श्रीकृष्णमन्दिरे अष्टदिनात्मकमहोत्सवस्य अद्य शुभारम्भः।
श्रीशङ्करस्य कालं यावत् स्मारयति सर्वस्य  साक्षिरूपम् इदं च मन्दिरम्।अत्र श्रीशङ्करेणैव कुलदेवताप्रतिष्ठा कृतेति ऐतिह्यः।
  अद्य सायं अष्टवादने "कोटियेट्" इति पताकाध्वजारोहणेन उत्सवः प्रारभ्यते।फेब्रुवरी १५तमदिनाङ्के ध्वजावरोहणेन समापनं भविष्यति।श्रीमन्नारायणीय-भागवतपारायणानि, आध्यात्मिकप्रभाषणं,सोपानसंगीतं, चाक्यार् कूत्त्, पञ्चारिमेलं, नृत्तकार्यक्रमाः,बाले इति नृत्तसंगीतनाटकम् इत्यादीनि उत्सवसमारोहे अन्तर्भूय आयोज्यन्ते।


संस्कृतभारत्याः कार्यकर्तृमेलनम्।

तृश्शूर्> संस्कृतभारत्याः केरलराज्यस्य मध्यसम्भागस्य कार्यकर्तृमेलनं तृश्शूर् नगरे तेक्केमठे लक्ष्मीमण्डपे फेब्रुवरी मासे त्रयोदश (१३) दिनाङ्के शनिवासरे प्रातः दशवादनतः त्रिवादनपर्यन्तम् भविष्यति । अखिलभारतीयसङ्घटनामन्त्री श्री दिनेश् कामत् महोदयः मार्गदर्शनं करिष्यति। संस्कृतस्य प्रचाराय नूतन प्रवर्तनानि आभारतं संकृतभारत्या कृतानि सन्ति। संस्कृतस्य कृते निस्वार्थतया क्रियमाणा सर्वकारेतर संस्था भवति संस्कृतभारती।

Sunday, February 7, 2016

शबरिगिरिः देवालये महिलानां प्रवेशरोधनम् अनुवर्तितव्यमिति सर्वकारः।

नवदिल्ली >केरले शबरिगिरिश्रीधर्मशास्तृमन्दिरे  महिलानां दर्शनविषये रोधनम् अनुवर्तितव्यमिति राज्यसर्वकारः सर्वोच्चन्यायालये सत्यवाङ्मूलं प्राददात्।
  प्रस्तुतमन्दिरे १० - ५० मध्ये वयस्कानां नारीणां प्रवेशनं दर्शनं च बहुकालैः निषिद्धमस्ति। धर्मानुष्ठानानि विश्वासान् च अनुवर्तितुं शासनसंविधानस्य २५ ,२६ अनुच्छेदाभ्यां निश्चितम्। तुल्यतानिर्णयप्रकारः १४तम अनुच्छेदः आचारनिषेधाय न पर्याप्तो भवति इति सर्वकारस्य सत्यवाङ्मूले विशदीक्रियते।

देशीयतले वेतनस्यैकीकरणं परिगणनायाम्।

नवदिल्ली > भारतसर्वकारेण देशीयतले सर्वकर्मणां न्यूनतमं वेतनं निश्चेत्तुं "न्यूनतमवेतनपरिष्करणनियमरेखा " सज्जीकृता। केन्द्रकर्ममन्त्रालयेण सज्जीकृतं देयकं केन्द्रमन्त्रिसभायाः परिगणनार्थं विलम्बं विना समर्पयिष्यते।
एतदनुसृत्य राज्यानि संघत्रयं कृत्वा न्यूनतमवेतनं निश्चिनोति।केरलेन सह बीहारः प.बंगाल् कर्णाटका असम् ओडीषा इत्यादीनि राज्याणि संघे अन्तर्भवन्ति। अतः राज्यान्तरकर्मकराणां प्रवाहः स्थगितुं साध्यता अस्ति।

गुजराते बस् यानं नदीं पतित्वा ३७ मरणानि। 

अहम्मदाबाद् > गुजरात् राज्ये नवसारीजनपदे सुपाग्रामस्य समीपे राज्यसर्वकारस्य बस्  यानं पूर्णानद्यां निपत्य ३७ जनाः मृत्युमुपगताः।

Saturday, February 6, 2016

अन्ताराष्ट्रमहानौकाव्यूहप्रदर्शनम् आरब्धम्।
विशाखपट्ट्णं - धैर्यः आर्जवश्च सागरैः सम्मिलति इति उद्घोषणेन लोकराष्ट्रेभ्यः महानौकाः वंगसमुद्रं प्राप्ताः। नाविकसेनायाः शक्तिम् आत्मविश्वासं च प्रदर्शयित्वा भारतम् आतिथ्यं वहति।भारतस्य राष्ट्रपतिः अद्य सन्दर्शनं करोति।
भारत-पाक् राष्ट्रयोः चर्चा आवश्यकी - नवास् षेरीफ् भारतं विरुध्य हाफिस् सय्यद्।
इस्लामबाद्> भारतपाकिस्थानदेशयोः मिथः चर्चा आवश्यकी इति पाकिस्थानस्य प्रथानमन्त्री नवास् षरीफः। भारतविरुद्धतया पथसञ्चलनं करोति हाफिस् सय्यिद् नाम भीकरः। जम अत्तुत्त अव नाम भीकरदलस्य नेता मुंबै भीकराक्रमणस्य सूत्रधारः च एषःI काश्मीरदिनाचरणमनुबन्ध्य इस्लामबादे  अनेन 'राली' आयोजित वान्।
भीकरतया अधिकतया पीडितं राष्ट्रं भवति पाकिस्थानः। अतः भीकरान् मार्जयितुं पाकिस्थानस्य औत्सुक्यमस्ति इति षेरिफः अवदत् ।
सिरिया राष्ट्रस्य समाधानचर्चा समापितः
जनीवा> विमतानाम् अधीने वर्तमानं अलपो नगरं सिरियायाः सैन्येन परिबन्धितम् । अतः जनीवायाम् ऐक्यराष्ट्रसंस्थया आयोजिता समाघानचर्चा समापितः। तुर्कीतः आरभ्य अलपोनगर पर्यन्तं वाणिज्यमार्गे विध्नं कृत्वा रष्यायाः व्योमाक्रमणबलेन च युद्धं क्रियते। वारत्रयपर्यन्तं चर्चा नस्तीति यु.एन् प्रतिनिधिना विज्ञापितः। केवलं विमतकेन्द्रेषु एव आक्रमणं क्रियते इति रष्यायाः विदेशकार्यमन्त्री सेर्जी लवरोव् अवदत्। अलपो नगराणं मध्ये स्थितस्य उपरोधस्य समापनाय यु .एस् स्टेट् सेक्रटरि जोण् केरिना उक्तः। तुर्कीसीमातः पञ्चाशत् किलोमीटर् दूरे स्थितः अलपोनगरस्य अर्धभागं विमतानाम् अधीनम् अभवत्।
कोटिरुप्यकाणां राज्यन्तरसाहायं समाहर्तुं बृहतीं  पद्धतीं लोकराष्ट्राणां कृते  रूपीकृतः। पञ्चवर्षाणि यावत् युद्धेषु सार्धद्वयाधिकलक्षं जनाः मृताः, षष्ट्यधिकलक्षं जनाः पलायिताः, चत्वारिंशतधिकलक्षं जनाः अभयार्थिनः च भवेयुः। आभ्यन्तरचर्चां विना सिरियामध्ये समस्यायाः परिहारः नास्तीति यु.एन् सेक्रटरि जनरल् बान् की मूण्  अवदत्। ब्रिटण्, नोर्वे, जर्मनी आदिराष्ट्राणं दीर्घकालसमाश्वासाय ७.७३ बिल्यण् डोलर  यु .एन् .एजनसीना  समाहृतः।

Thursday, February 4, 2016

संस्कृतं लोकजेत्री भाषा - केरलराज्यपालः।

कोच्ची > क्रमबद्धायाः पाठ्यपद्धत्याः सुस्थितानां व्याकरणनियमानां च शक्त्या भुवने अपराजिता भाषा भवति संस्कृतमिति केरलानां राज्यपालः न्याय.पि सदाशिवम् अवदत्।
एरणाकुलं जनपदे तृप्पूणित्तुरा सर्वकारीय संस्कृतकलालयस्य उच्चतरविद्यालयस्य उच्चविद्यालयस्य च शताब्द्याघोषाणां समापनसम्मेलनम् उद्घाटनं कुर्वन्नासीत् राज्यपालः। संस्कृतकलालये न्यायसाहित्यव्याकरणज्योतिषाः विषयाः बिरुद-बिरुदानन्तरतले पठितुमवकाशः अस्तीति भाषायाः जागर्तेः कृते प्रयत्नः आवश्यकः इति स उक्तवान्।
  सम्मेलने मन्त्री के बाबुः अद्ध्यक्षपदमलंकृतवान्। प्रशस्ता नर्तकी डो. पद्मा सुब्रह्मण्यं विशिष्टातिथिः आसीत्।

विमानस्य यात्रावेलायां विस्फोटः, 
बहिर्पतितः यात्रिकः मृतः।

 मोगादिषु(सोमालिया) > यात्रामध्ये विमानविस्फोटनेन बहिरुद्पतितः यात्रिकः भूमौ पतित्वा मृतः। सोमालियायाः राजनगर्यः मोगादिषु राज्ये सुरक्षामार्गेण विमानं प्रतिनिवृत्तम्। एयर् बस् ए 321 विमानयात्रिकाः सर्वे सुरक्षास्थानेऽस्तीति अधिकरिदलेन विज्ञापितम्। पतितस्य यात्रिकस्य मृतशरीरं मोगदिषु राज्यातः त्रिंशत् किलोमीटर् दूरे दृष्टम्।विमानान्तर्भागस्य विस्फोटनकारणं कथमभवत् इति वक्तुं न शक्यते। ७४ यात्रिकैः सह मोगादिषु राज्यात् गतः विमानस्य भागे स्फोटनमभवत्। विमानस्य प्रतिनिवृतानन्तरमेव यात्रिकस्य असान्निध्यम् ज्ञातम्।
वनिता कर्मकराणां कलहेन विमानस्य  मार्गे भ्रंशः।

षिक्कागो >  वनिता कर्मकराणां मिथः जायमानेन कलहेन मार्गमध्ये विमानस्य गतिः अलक्षीकृता। अमेरिक्कायाः लोस् ऐञ्चल्सतः मिनिपोलीसं प्रति गच्छतासीत् विमानम्। डल्टा एयर् लैन्स् विमाने एव ताडनक्रिया अभवत्। उड्डयित्वा ४० मिनट्ट अनन्तरमेव संभवः।

पठान्कोट्ट् आवर्तिष्यते इति भीषणवचांसि।

मुसाफराबाद् > पठान्कोट्ट्  भीकराक्रमणं प्रशंस्य समानाक्रमणाय आह्वानं कृत्वा च मुम्बई भीकराक्रमणस्य सूत्रधारः हाफिस् सयीदः  आविर्भूतः।पाकधीनकाश्मीरे कस्मिंश्चित् पथसंचलने भाषमाण आसीत् जमाअत् उद्दवस्य नेता सयीदः।
काश्मीरस्य स्वातन्त्र्यं यावत् भारतं प्रति युद्धमनुवर्तिष्यते इति पथसञ्चारिणैः उद्घोषितम्।

केरलनियमसभासम्मेलनम् अद्य आरभते।

अनन्तपुरी - केरलनियमसभायाः अन्तिम सम्मेलनं अद्य राज्यपालस्य न्याय. पि सदाशिवस्य नयप्रख्यापनप्रभाषणेन आरभते। परन्तु आरोपणविधेयानां मन्त्रिणां त्यापत्राणि लक्षीकृत्य सम्मेलनं प्रक्षुब्धं स्यात्। विपक्षिदलैः नयप्रख्यापनं बहिष्कर्तुं निर्णयः अपि कृतः।

Wednesday, February 3, 2016

सिका वैरस् विरुध्य भारतवैज्ञानिकैः औषधम् अन्विष्य दर्शितम्।

सिका वैरस् विरुध्य भारतवैज्ञानिकै औषधं दर्शितम्।
हैद्राबाद् > लोकेषु भीतिं जनयित्वा जातं सिका नाम  वैरस् विरुध्य नूतनं औषधं दृष्टवन्तः भारतीयया: वैज्ञानिकाःI हैद्राबाद् नगरस्य भारत् बयोटेक् इन्टर् नाषणल्  संस्थायाः वैज्ञानिकाः एव अस्य औषधदर्शनस्य कृते प्रयत्नं कृतवन्तः।'सिका- विरुद्ध- औषधस्य उपज्ञातृषु संस्थासु प्रथमा संस्था अस्माकम् ' इति अध्यक्षः डा. कृष्‍णः अवदत्। सिकां विरुध्य वाक्सिन् द्वयं विकसितम्। इदानीं औषधनिर्माणाय अधिकारपत्र- प्राप्तिमुद्दिशय ICMR संस्थायाः पुरतः आवेदनं दत्तमस्ति।

औषधस्य शास्त्रीय- निरीक्षण - परीक्षणानि कृत्वा एव अधिकारपत्रदानं भविष्यति इति ICMR संस्थायाः अध्यक्षा डा. सौम्या स्वामिनाथः अवदच्च।

सिका गर्भावस्थासु शिशूनां मस्तिष्कस्य आक्रमणं करोति। मस्तिष्कस्य आकारं न्यूनी करोति। अनेन २५०० शिशवः इदानीं ब्रसील् राष्ट्रे पीडिताः सन्ति। जवेन सङ्क्रममाणा इयं सिका इत्यनेन लोकस्वास्थ्य-संस्थया लोकेषु विशेषश्रद्धा उद्‌घोषिता ।

अरब्-आफ्रिक्का राज्ययोः यात्रा सुकरी भविष्यति।

दुबाय् > गतागतरंगेषु नूतनपद्धतिम् आविष्कृत्य अरब्-आफ्रिक्का राज्ययोः यात्रा सुकरीकृता। जे.सि.सी  रयिल-पद्धतेः परं 35,200 कोटिः डोलर् उपयुज्य  षोडश सुप्रधानरयिलमार्गस्य दीर्धीकरणं भाविनि काले कर्तुं शक्यते। 
सुकरयात्रा, कर्मप्राप्तिः, यन्त्रभागानां निर्माणं, नूतन साड़्केतिकविद्या इत्यादि विषयान् अधिकृत्य 'दुबाय् राज्यान्तर कण्वेन्षन् सेन्टर्' मध्ये मार्च मासस्य अष्टम-नवम दिनाङ्कयोः 'मिडिल़् ईस्ट् रयिल् मेलायां' चर्चां करिष्यति। भारतीयानां च सान्निध्येन सह त्रिशताधिकाः प्रदर्शकाः सन्निहिताः भविष्यन्ति। 
यु. ए. इ उपप्रधानमन्त्रिणः तथा प्रसिडन्ष्यल् कार्यमन्त्रिणः षेय्ख मनसूर् बिन सायाद् अल् निह्यानस्य नेतृत्वे एव मेला प्रचलिष्यति। यु. ए.इ, कुवैत्, सौदि- अरेब्या; ओमान् इत्यादिराज्याणाम् कार्षिक-वाणिज्य- शैक्षिकमण्डलेषु च नूतनपद्धत्याः साहाय्यं लभ्यते। कुवैत् समुद्रतीरतः आरभ्य  सौदी - यु.ए.इ मर्गेण ओमान् प्राप्य ततः इतरप्रदेशेषु च गच्छति  जि.सि.सि.रयिलः। रयिल् निर्माणमेखलायां बहूनि अवसराः च लभ्यन्ते। जि.सि.सि पद्धत्यर्थं गल्फराज्यम् १०,००० कोटि-डोलर् अधिकं धनं व्ययं करिष्यतीति वार्ता।  विविधाभ्यः खनीभ्यः फोस्फेट्, बोक्सैट् च रस् अल् खैर् नाम सागरमुखम् आनयति चेत् व्यावसायिकमण्डलेषु  महत्तमं स्थानं प्राप्तुं शक्यते।

Tuesday, February 2, 2016

आयुर्वेदशास्त्रस्य  शक्तिः कियती अस्तीति चिन्तनीयं भवेत्' - प्रधानमन्त्री।

कोष़िक्कोट् (केरळम् )> 'आयुर्वेदशास्त्रस्य  शक्तिः कियत् अस्तीति चिन्तनीयं भवेत्'  इति प्रधानमन्त्री नरेन्द्रमोदिवर्यः। आयुर्वेदः जीवशास्त्रं भवति। ह्यस्तनानां नानाविधानाम् आरोग्यसमस्यानां परिहारः आयुर्वेदे अस्तीति मोदिवर्यः अवदत्।  कोष़िक्कोट्देशे स्वप्ननगर्यां आगोल -आयुर्वेद सम्मेलने विषन् कोण्केव् इति पद्धत्याः उद्घाटनं कृत्वा भाषमाणः आसीत् प्रधानमन्त्री।
आयुर्वेदशास्रं सर्म्पूणतया प्रयोगं कर्तुं वयम् श्रद्धालवः न भवेम।  भारतसर्वकारेण आयुर्वेदस्य अपि च पारम्बर्यचिकित्सा सम्प्रदायस्य च प्रधान्यं तथैव प्रचारं यथायोग्यं करिष्ये। भारतेषु  योगाशास्त्राय आयुर्वेदशास्त्राय च महत्वपूर्णं स्थानमस्ति।  इदानीं आधुनिकी चिकित्साविधीनां कृते अधिकं धनं आवश्यकं औषधानां तु पार्श्वफलं च अनेन कारणेन पारम्पर्य चिकित्सा सम्प्रदायेषु  विदग्धाः बद्धश्रद्धाः अभवन्। अन्येषां राष्ट्राणां अवस्थां संज्ञात्वा भारते आयुर्वेदशास्त्राय महत् प्रधान्यं दद्मः।
आयुर्वेदशास्त्रस्य प्रसूति गृहम् (हब्) इव केरलराज्यः वर्तते इति मोदिवर्यः अवदत्। यथा वयम् आत्मानं पश्यामः तथा अन्येषां जीविनां च मनसि निधाय पालनीयः इति अष्टाड़्गहृदयस्य वाक्यम् उक्त्वा एव प्रधानमन्त्री नरेन्द्रमोदिवर्यः तस्य भाषणं समापितवान् ।

भगत् सिंहस्य निरपराधित्वं प्रकाशयितुं पाकिस्थानस्य न्यायालये वादः !

लाहोर्> स्वातन्त्रतान्दोलन सेनानी भगत् सिंहं विरुध्य मृत्युपातक आवेदने पाकिस्थानस्य न्यायालयेन बुधवासरादारभ्य वादं श्रूयते। बिट्टीष् शासकैः ८५ वर्षात् पूर्वम् मृत्युदण्डेन दण्डितः भगत् सिंहस्य निरपराधित्वं प्रमाणीकर्तुमेव वादः प्रचाल्यते । न्यायालयाभिभाषकः इन्तियास् राषिद् खुरेषिना एव उच्चन्यायालयस्य पुरतः आवेदनं कृतम् । 
भगत् सिंह-स्मृति संस्थायाः अध्यक्षः अयं खुरेषिमहाभागः ।
प्रधानमन्त्री अद्य कोष़िक्कोट् प्राप्नोति ।
कोष़िक्कोट् - भारतस्य प्रधानमन्त्री अद्य केरले कोष़िक्कोट्नगरे सम्पद्यमाने आगोल आयुर्वेदाघोषे भागभागित्वं करोति। दिल्लीतः प्रभाते ११.३० वादने कोष़िक्कोट् विमाननिलयं प्राप्यमानं मोदिवर्यं राज्यपालः ज.पि. सदाशिवं, मुख्यमन्त्री उम्मन्चाण्टि , केरलस्य कार्यदर्शिप्रमुखः जिजी तोम्सणः च स्वीकरिष्यन्ति। ततः कार् यानेन सम्मेलनस्थानं स्वप्ननगरीं प्राप्य अद्यतनसम्मेलनस्य उद्घाटनं करिष्यति।
केन्द्र आयुष् विभागमन्त्री श्रीपद् यशोनायिक् च प्रधानमन्त्रिणम् अनुगच्छति।

गङ्गायाः मलिनीकरणे ग्रामममालिन्यं नास्ति। 

न्यूदिल्ली:  बृहत् व्यवसायशालातः118 नगरसभामण्डलातः च निर्गलितेन मलिन्यजलेन गंगानद्याः नैर्मल्यं नष्टं अभवत् इति जलविभव गङ्गाशुचीकरण मन्त्रिण्या उमाभारत्या उक्तम्। गंगानद्याः समीपस्थाः 1600 ग्रामेषु मलिनजलं शुद्धीकर्तुं प्रथमप्राधान्येन श्रमं करोति।
गङ्गाशुचीकरणस्य विषयस्य चर्चायां  सहस्रपञ्चायत् दलस्य नेतारः उमाभारत्याः नेतृत्वे सम्मिलिताः। तत् संबन्धिनः एम् ओ यु मध्ये च हस्ताक्षरं  कृतवन्तः। उमाभारतीं विना केन्द्रमन्त्रिणः  नितिन् गड्करि, स्मृति इराणी, चौधरी बीरेन्द्र सिड़् च मेलने उपस्थिताः। 

गङ्गाशुचीकरणाय  पृथक् पञ्चग्रामान् संयोज्य पद्धतिराविष्कृता। मालिन्यजलसंस्करणाय ट्रीट्मेन्ट् प्लान्ट् निर्माणं कृतम्। आगामिनी मासे सहस्राणाम् शौचालयानां  च निर्माणं करिष्यन्ति । केन्द्रग्रामीणमन्त्रालयस्य नेतृत्वे स्मशानानि च निर्माणं करिष्यति इति उमाभारती उक्तवती। न तु ग्रामाः , नगरवत्करणस्य  व्यवसायशालायाः च प्रवर्तनं भवति गङ्गानद्याः मलिनीकरणकारणमिति मन्त्रिणी अवदत्। माहत्मागान्धी ग्रामीण-कर्मपद्धत्याम् अन्तर्भूतो भवति गङ्गानद्याः शुचीकरणम्। अतः अस्याः प्रवर्तनफलान्यपि ग्रामीणेभ्यः  लप्स्यते इति सा अवदत्।

Monday, February 1, 2016

 चन्दिरमातुलः भूमातुः सोदरः!  

लोसाञ्चल्स् > चन्द्रस्य जननमधिकृत्य नूतनसिद्धान्तः कालिफोर्णियायाः लोसाञ्चल्स् विश्वविद्यालयस्य (UCLA) गवेषकाः। भूमेः जननात्परं दशकोटि वर्षानन्तरं भूमिः- तेया नाम ग्रहयोः परस्परसंघट्टनेनैव जातः चन्द्रः इति जानीमःI किन्तु (४५Digree) पार्श्वतः  आसीत् तत् आघातम् इत्यासीत् विश्वासः। किन्तु सक्षात् पुरतः जायमानसङ्घट्टनेनैव एतादृशः परिणतिरभवत् इति गवेषकाः विवदन्ति। ४५० कोटि वर्षात्‌ पूर्वं जातेषु चन्द्रशिलोच्छयेषु विद्यमानेषु प्राणवायोः रासघटना भूमेः शिलाेच्छयघटनायाम्  यथा तथा समाना एव। भूरिः भूमेः भागः एव भवति चन्द्रः  इति वैज्ञानिकाः वदन्ति।

पाकिस्थानस्य ISI - IS भीकरदलेन सह वर्तते।
नवदिल्ली >भारतान् विरुध्य आक्रमणाय पाकिस्थानीय गुप्तदलः इस्लामिक स्टेट्‌ भकरेण सह संयुक्तप्रवर्तनाय निश्चितःI तदर्थम् ऐ.एस् भीकरः अबूबक्कर् अल् बाग्दादिना सह आक्रमणाय सज्जीकृताः सन्ति।
लष्कर ई तोयिब, जय्षे मुहम्मद्, सिमि, इन्ट्यन् मुजाहिद्, जमा अत्ते, उद्‌ -दाव एतेभ्यः भीकरदलेभ्यः भारतं प्रवेष्टुं साहाय्यः  ऐ.एस्.ऐ दलेन ४० वर्षकालं यावत् क्रियते। अधुना इराक् राष्ट्रस्थान्  ऐ. एस् दलान् सीमानमुल्लंख्य प्रेषयितुं प्रयतते च।
 राष्ट्रान्तरसम्मर्देन भीकरदलान् विरुध्य निशितप्रतिकाराय पाकिस्थानः निर्बन्धितः इत्यनेन एव ऐ.एस्‌ दलेन साकम्  एतादृशः सख्यः।

स्टार्ट् अप् - कर्मदानानां शुभारम्भः

न्यूदिल्ली >   स्टार्टप् न केवलं ऐ टि मण्डलस्य कृते  । स्टार्टप् द्वारा  बहवः अवसराः उपलभ्यन्ते इति प्रधानमन्त्री नरेन्द्रमोदिवर्यः अवदत्। आकाशवाण्याः मासिकीय 'मन की बात' कार्यक्रमे भाषमाणः आसीत् मोदिवर्यः। 
भारतस्य स्वातन्त्र्यं खादिना एव भवतीति सरदार पट्टेलः । खादी अस्माकं प्रतीकः इति च सः अवदत् ।अनेककोटिः जनानां कृते कर्मदानस्य अवकाशः, पुनः खादी अस्माकं स्वदेशीयतायाः प्रतीकः इति मोदिवर्यः अवदत्। यः महात्मागान्धिनः रक्तसाक्षित्वम् आचरति तस्य कपाटिकायां खादिवस्त्रमपि भवितव्यमिति सः अवदत्। भारतस्य शाक्तीकरणाय खादीवस्त्राणां  महत् स्थानमस्ति। अतः खादीवस्त्रस्य उत्पादनस्य वर्धनं करणीयमिति सः अवदत्। 
अस्माकं भारते बालिकायाः स्थानं वर्धितः। इदानीन्तकाले गुर्जरदेशे हरियानदेशे च बालिकायाः स्थानं वर्धितं भवति। 'बेटी बचावो बेटी पठावो' इत्यादि कार्यक्रमः एतस्य उत्तमोदाहरणं भवतीति मोदिवर्यः। 
अस्माकं रयिल् निस्थानकशुचीकरणाय स्वमेधया भागभागित्वं करणीयं , पुनः तस्य निस्थानस्य चित्राण्यपि प्रेषयतु इति च मोदिवर्येण अभ्यर्थितः। प्रतिवर्षं जनुवरिमासस्य त्रिंशत् दिनाड़्के प्रभाते एकादशवादने  भारतस्य रक्तसाक्षित्व दिने वरेण्यानां कृते निमिषद्वयं मौनमवलंबनीयः इति सः अवदत् ।
मन् की बात कार्यक्रमे भागभागित्वकरणाय जड़्कमदूरवाण्यां अलब्धाह्वानं (Missed Call) करोतु इति प्रधानमन्त्रिणा अवदत्। जङ्गमदूरवाण्यायाः सड़्ख्या 8190881908 भवति

Sunday, January 31, 2016

जार्खण्डे छात्रेभ्यः न केवलं मध्याह्नभोजनं किन्तु प्रातराशमपि दीयते।

राञ्चि> जार्खण्ड् राज्ये सर्वकारीय विद्यालयेषु सर्वेषां छात्राणां मध्याह्नभोजनं प्रातराशश्चोभयमपि दीयते। तदर्थम् उचितां पद्धतिम् आविष्कर्तुं जार्खण्ड सर्वकारेण निश्चितः। तदर्थं मध्याह्नभोजनस्य कृते अष्टशतांशम् अधिकं धनं सञ्चितम्  अस्ति। सर्वकारीय विद्यालयस्य छात्राः सर्वेऽपि प्रभातभक्षणं विना आगच्छन्ति इति कारणेन पद्धतिः आविष्कृता। पक्तः अण्डः, ओदनेन समं घृतं,  पक्तबीजवर्गाणि, बिस्कट्, पुनः सेवाफलं, मधुरनारङ्गं, कदलीफलम् च प्रातरशनाय दातुं सर्वकारेण निश्चितमस्ति।
भारते प्रथमतया एव सर्वकारीय विद्यालयेषु छात्राणां कृते मध्याह्नभोजनादधिकतया प्रभातभक्षणमपि दीयते। यदा विद्यालयेषु मध्याह्नभोजनं दातुमारब्धं तदा छात्राणाम् उपस्थितिसड़्ख्या वर्धिता आसीत्।  प्रभातभक्षणमपि ददाति चेत्  उपस्थिति सड़्ख्या इतोऽप्यधिकं वर्धयितुं शक्यते इति तेषां प्रतीक्षा । अनया पद्धत्या छात्राणां आरोग्यं पठनसामर्थ्यं च वर्धयितुं शक्यते। प्रतिदिनं सार्धदशवादने प्रभातभक्षणं,  सार्धैकवादने मध्यह्नभोजनं च दातव्यमिति सर्वकारस्य विज्ञापने सूचितमस्ति।

टि एन् गोपकुमारः दिवंगतः।
 
कोच्ची > केरळस्य सुप्रसिद्धः माध्यमप्रवर्तकः एष्यानेट् दृश्यमाध्यमस्य वार्ताविभागस्य मुख्यसंपादकः टि एन् गोपकुमारः अद्य प्राह्ने ३.३० वादने अनन्तपुर्यां दिवंगतः।५८ वयस्कः सः  अर्बुदरोगबाधित आसीत्।
  एष्यानेट् द्वारा संप्रेषितया  "कण्णाटी" इति परम्परया शतशानां निरालम्बानां जीवितदुःखानि सामान्यजनानां सर्वकारस्य च श्रद्धामानीय परिहारं कृतवानासीत्।
त्रिंशदधिकवर्षेभ्यः माध्यमलोके सम्पूर्णसान्निध्यमासीत्। इन्ड्यन् एक्स्प्रस्  मातृभूमी स्टेट्स्मान्  बि बि सि इत्यादिषु बहुषु माध्यमेषु स्वस्य व्यक्तिमुद्रां पातयामास।

Friday, January 29, 2016


भारतेन भूतल-आकाश-मिसैल् शस्त्रं विकासितम्।

बालसोर्> भारतेन विकासितम् आकाश नाम भूतल - आकाश मिसैल् शास्त्रस्य चन्दिपुरस्थात् इण्टग्रेट्टड् टेस्ट रेञ्चतः त्रिवारं परीक्षण-विक्षेपणं कृतम्। २५ कि.मी एव अस्य प्रहर परिधिः, ६० किलो मितः भारं वोढुं शक्यते च। प्रतिरोधगवेषण संस्थया (DRDO) विकसितः आकाश मिसैल् उपयुज्य शत्रुमिसैलं विमानानि च चूर्णीकर्तुं शाक्यते। 

ईजिप्तस्य प्रधानमन्त्रिणे भारतस्य विशिष्टं सम्मानम्।

कय्रो > ईजिप्तस्य प्रधानमन्त्री षरीफ् इस्मायिलस्य  कृते भारतस्य विशिष्टसम्मानम्। कय्रो राष्ट्रान्तर पुस्तकोत्सवे भारतसंविधानस्य अरबिभाषयां मुद्रितः ग्रन्थः ईजिप्तस्य प्रधानमन्त्रिणे भारतः समर्पयत्I वारद्वयस्य पुस्तकोत्सवे भारतस्य राष्ट्रान्तरसंस्था (Embassy) नाषणल् बुक् ट्रस्ट् (NBT) संस्थां प्रतिनिधीकरोति।

         पुस्तकोत्सवस्य उद्घाटनाय आगतः षरीफ् इस्मायिलः भारतस्य विपणनप्रकोष्टस्य सन्दर्शनवेलायामेव भारतसंविधानस्य अरबिभाषानुवादसमर्पणम् ।

भीकरप्रवर्तनं - आगोलसहकरणम् आवश्यकमिति भारतराष्ट्रपतिः।
 
नवदिल्ली > पठान्कोट्टे तथा पारीस् राष्ट्रे च पूर्वं संवृत्तानि भीकराक्रमणानि राष्ट्रस्वातन्त्र्यस्य आधारमूल्यानि विरुद्ध्य संवृत्तानीति भारतस्य राष्ट्रपतिः प्रणब् मुखर्जीवर्यः अभिप्रैति स्म। अतः भीकरप्रवर्तनानि  विरुध्य आगोल सहकरणम् आवश्यकम्I


भारतीयवंशजेभ्यः आस्त्रेलियायाः बहुमतिः

मेलबण् > विविध मण्डलेषु कृतानां प्रवर्तनानाम् आधारेण तृभ्यः भारतीयवंशजेभ्यः आस्त्रेलियायाः  बहुमतिः। तैः फिसिक्स्, एञ्चिनीयरिङ्, मेडिसिन्, मण्डलेषु कृतप्रयत्नानि  परिगणयन् एव पुरस्काराः दीयन्ते।  अस्य वर्षस्य (2016) आस्त्रेलियादिनाघोषवेलायां पुरस्काराः प्रख्यापिताः। एते आस्त्रेलियन्  नाषनल् यूनिवेर्सिट्टीतः एमिनन्ट् प्रोफसर् चेन्नुपति जगदीशः, न्यू सौत्त् वेयिल्सतः नेत्र वैद्यः जय् चन्द्रः, मेलबनतः दन्तविदग्धः सजीव् कोशीः च भवन्ति। फिसिक्स्, एञ्चिनीयरिड़्



-
नानो टेक्नोलजि आदि मण्डलेषु  कृताय उत्तमप्रवर्तनाय, पुनः अक्कादमिक् गवेषणं, ग्रन्थरचना, देशीय अन्ताराष्ट्रस्तशास्त्रोपदेशक स्थानेषु कृतप्रयत्नानि च आधारीकृत्य जगदीशमहोदयाय पुरस्कारस्य अर्हता अभवत्। सपादशताब्दवर्षस्य प्रवर्तनसामर्थ्यमस्ति महोदयस्य। 1985 वर्षादारभ्य नेत्रचिकित्सारंगे अन्ताराष्ट्रतले प्रसिद्धः भवति जयचन्द्रः। दन्तचिकित्सा मण्डलेषु कृतेषु  श्रेष्ठप्रवर्वतनानि परिगण्य एव कोशीमहोदस्य पुरस्कारप्राप्तिः।
स्वगृहे भारतपताका रोपितः - पाक् युवकस्य १० वर्षस्य दण्डनम्।

लाहोर्> विराट् कोह्ल्याः आराधनया स्वगृहस्य उपरि भारतपताका रोपितः इत्यनेन पाक् युवकः दशवर्षस्य कारागृहवासेन दण्डितः। कोह्लीं प्रति आराधना प्रकाशनाय ध्वजारोहणम् अकरोत्‌ इति दण्डितः उमर् द्रासः अवदत्। प्रचाब् प्रविश्यायामेव तस्य गृहम्।
ओक्कार जिल्लायां सीवनकर्मचारी भवत्येषः। भारतस्य गणतन्त्रदिने अड्लेय्ड् देशो आयोज्यमानायां स्पर्धायां ओस्ट्रेलियाराष्ट्रः भारतेन पराजितः I भारतय्स प्रदर्शनेन प्रभावितः सः भारतस्य ध्वजारोहणं कृतवान्। तस्मिन् दिने एव सः आरक्षकैः ग्रहीतः न्यायालयेन दण्डितः च।

प्रथम स्मार्ट सिट्टी पट्टिकायां कोच्चि ।

कोच्चि  > कोच्ची नगरेण सह 20 नूतन स्मार्ट सिट्टीनां पट्टिका केन्द्र सर्वकारेण प्रख्यापिता। केन्द्रनगर विकसन विभागस्य मन्त्रिणा वेड़्कय्य नायिडुमहाभागेन पट्टिका प्रसिद्धीकृता। भुवनेश्वर्, पूने, जय्पूर्, सूरत्, कोच्चि, अहम्मदाबाद्, जबलपूर, विशाखपट्टणं, षोलापूर्, देवड़्करे, इन्डोर्, न्यू दिल्ली, कोयम्पत्तूर्, काक्किनट, बेलागवी, उदैपूर्, गुवहाती, चेन्नै, लुधियाना, भोपाल, आदीनां नगराणां नामानि पट्टिकायाम् अन्तर्भूतानिऽभवन्।

        संयुक्त प्रवर्तनेन स्मार्ट् सिट्टि पद्धतिः प्रवृत्तिपथमानेतुं शक्यतेति वेड़्कय्य नायिटुना उक्तम् । ५०,८०२ कोटिः रुप्यकाणि पञ्चवर्षीय पद्धत्यर्थं व्ययीकरिष्यति इति  सः अवदत् ।प्रथम स्मार्ट सिट्टि पद्धत्याः स्पर्धायां ९७ नगराणि आसीत्। तेषु नगरेषु पञ्च नगाराणि चिनोति स्म। तानि  नगराणि राजधानि च। प्राथमिकसौकर्याणां विकासः , जलम् , विद्युत् , मालिन्यनिर्मार्जनम् , गतागतम् , ई- गवेणनडस् , इन्टरनेट् कणक्टिविटि च स्मार्ट् सिट्याः सविशेषताः भवन्ति। आगामिनि वर्षे ४० नगराणि  योजयित्वा शतं स्मार्ट सिट्ट्याः रूपीकरणार्थं पद्धतिः आविष्करोति इति प्रधानमन्त्रिणा नरेन्द्रमोदिवर्येण उक्तम्।

सोलार् चौर्य विषये अन्वेषणं कर्तुं न्यायालयनिदेशः

पालक्काट् (केरलम्)>: सोलार् चौर्यविषये FIR कृत्वा अन्वेषणाय विजिलन्स् न्यायालयस्य निदेशः। अस्मिन् केरलस्य मुख्यमन्त्रिरपि अस्ति इत्यनेन  मन्त्रिसभां विमोच्यन्तामिति भा ज पा याः राज्यस्तरीयनेता कुम्मनं राजशेखरः अवदत् ।