OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Saturday, March 31, 2018

जलपतितानां रक्षायै सहसा जलावगाहनं मा कुरु। 
 सहनिमज्जनेन मृत्युः स्यात्। तन्निवारयितुं मार्गाः।
मुरली तुम्मारुकुटि
(संभाव्यमानदुर्घटापन्न्यूनीकरणसंस्थायाः मुख्यः मुरली तुमारुकुडी संयुक्तराष्ट्रसमित्यां वातावरणसंरक्षणविभागे कार्यं करोति।) विशेषावेदनम्।     
             प्रतिसंवत्सरं विरामकाले बहवः बालकाः जले निमज्जनं कृत्वा मृताः भवन्ति। ग्रीष्मकालीनमध्यविरामवेलायां  साधारणतया बहवः निमज्जनेन मृताः इति आवेदनं प्रकाशितम् आसीत्I अतः प्रति ग्रीरीष्मष्विरामकालः मम भीतिकालः च। मुरली तुम्मारुकुटि स्वस्य मुखपुस्तिका द्वाार प्राकाशयत् । आगामि दिनानि एतादृशेन आवेदनेन सह आगमिष्यन्ति। वीथिदुर्घटनानन्तरं मरणसंख्यायां द्वितीयं स्थानं जलनिमज्जितदुर्घटनायाः एव।  जले निमज्जनेन मृतेषु  अधिकाः केरलेषु एव। प्रतिसंवत्सरं द्विशतोत्तरैकसहस्रं (१२००) जनाः मृताः भवन्ति। मार्गापघातनिधनम् अधिकृत्य गणना आरक्षकाणाम् अन्तर्जालपुटे अस्ति।  किन्तु निमज्जनेन मृतानां विषये प्रमाणीकृता रेखा नास्ति। सुरक्षा-निर्वहणमण्डलस्य कर्मकुशलताभावस्य प्रमाणमेतत् इति तेन संसूचितम्। एतदधिकृत्य संक्षिप्तविवरणमपि नास्ति। जनानां मार्गसुरक्षाबोधनं इव अस्मिन् विषये बोधयितुं कापि योजना नास्ति।  निवारणनिधिःइव नास्ति धनम्। 
            अतः बालकबालिकेभ्यः तेषां रक्षाकर्तृणां च जलसुरक्षाम् अधिकृत्य यथाकालम् उपदेशः  दातव्यः इत्यपि सः महोदयः वदति। १.अन्येषां जीवरक्षायै जलं प्रति कुर्दनं मास्तु। २. वस्त्राञ्जल द्वारा, दीर्धकाष्ठद्वारा रज्जु द्वारा वा रक्षाप्रवर्तनं करणीयम् । ३ रक्षाकर्तृभिः सह जलावतारणं भवतु ४.अपरिचिते जले कदापि मा गच्छतु ।
५ जलतरणं  पाठयतु बालकान्। विराम कालः एतदर्थं उपयुज्यताम् । (आवेदनं - मुख पुस्तिकात)

Friday, March 30, 2018

वित्तकोशान् विरुद्ध्य सामूहिकमाध्यमद्वारा प्रतिषेधः ।
कोच्ची> एप्रिल्मासस्य षष्टे दिनाङ्के वित्तकोशाद्वारा धनविनिमयः मा भवतु इति जनानां पुरतः निवेदनं सामूहिक माध्यमेषु प्रचलति। सेवनस्य कृते  शुल्करूपेण धनं दातव्यम् इति  न्यायः एव। किन्तु किमपि सेवनं विना  शुल्कं  वित्तलेखात् बलात् स्वीक्रियते इत्येव जनानां प्रतिषेधस्य कारणम्।  धनग्रहणाय धनप्रदानयन्त्रे (ए टि एम्) कार्ड् उपयुज्य धनस्वीकरणाय प्रयत्ने कृते सति यन्त्रे धनं नास्ति इति लिखित्वा प्रदर्शयति। तदर्थं त्रयोविंशति रुप्यकाणि वित्तलेखात् स्वीकरोति तत्र न्यायः कः इति पृच्छति सामूहिक-सन्देशे। अस्माकं धनं वित्तलेखे अस्ति, किन्तु धनप्रदानयन्त्रे विनिमयाय रुप्यकपत्राणि नास्ति चेत् जनाः किमर्थं शुल्कं दातव्यम्  इत्यपि सन्देशे पृच्छति। शतंजनाः तं यन्त्रम् उपयुज्यते चेत् वित्तकोशाय त्रिशतोत्तर द्विसहस्रं रुप्यकाणि यत्नं विना लभन्ते। इतोप्यधिकं श्रेष्ठत्वं रथ्यायाः तस्करस्य एव इति सन्देशो उपहासं कुर्विन्ति। यन्त्रे विविधसंख्याकानां रुप्यकपत्राणि नास्ति चेत्  आदेशानुसारं धनविनिमयाय यन्त्रः न प्रभवति।  तादृशनिष्फल-विनिमय-प्रयत्नाय  शुल्कं वित्तलेखात् बलात् स्वीकरोति। त्रिवारादधिकं धनग्रहणाय शुल्कं, वित्तलेखे निर्दिष्टधनाभावे धनदण्डः । धनग्रहणं  मास्तु इतिचिन्तयति चेत् विनिमयाभावस्य कृते अपि दण्डः।  एवं पुरतः गच्छति सति डिजिट्टल् इन्ट्या कथं शोभनं भविष्यति।
           उपर्युक्तान् अन्यायप्रकमान् विरुद्ध्य एव जनानां प्रतिषेधः।  जनानुकूलप्रक्रमः वित्तकोशाधिकारिभ्यः नास्ति चेत्  २५, २६, २७ दिनाङ्केषु अपि वित्तकोशद्वारा  आर्थिकविनिमयः मास्तु इति  सन्देशे निर्दिशतिI  इदानीं सन्देशस्य प्रसारः सामूहिक माध्यमेषु अति विपुलया रीत्या प्रचलति।
जिसाट्ट् - ६ ए विक्षिप्तःI 
              चेन्नै> उपग्रहाधिष्ठित जङ्गम-वार्ताविनिमय-मण्डलाय शक्ति स्रोतोरूपेण वर्तमानाय भारतस्य नूतनवार्ता विनिमयोपग्रहः जिसाट्ट् ६ ए इति नामाङ्कितः विक्षिप्तः। श्रीहरिकोट्टातः सतीष् धवान् बाह्याकाश-निलयस्य द्वितीये  विक्षेपण-प्राकार-धरणीतः आसीत् विक्षेपणम्। जङ्गम-वार्ताविनिमय-रङ्गेषु इदानीं   भारतेन २०१५ तमे  विक्षिप्तं जि साट्ट् ६ अश्रित्य गम्यते। नूतनः  जि साट्ट् ६ ए इत्यस्य विक्षेपणेन अतिनूतना प्रौद्योगिकी विद्या एव लक्षीक्रियते। पञ्चम वंशश्रेणिका ततः श्रेष्ठा वा विद्या एव राष्ट्रेण उद्दिश्यते। सैन्यस्य कृते साहाय्यकं 'हाँ रेडियो' सुविधायै साहाय्यकं प्रौद्योगिकी विद्यालाभः य अनेन विक्षेपणेन लक्षीक्रियते।
प्रश्नपत्ररहस्यताभङ्गः-परिशीलनकेन्द्राधिकारी परिपृष्टः।
      नवदिल्ली > सि बि एस् ई संस्थायाः दशम द्वादशीयकक्ष्ययोः प्रश्नपत्रावपतनस्य पृष्टभूमिकायां दिल्लीस्थस्य परिशीलनकेन्द्रस्य अधिकारीति सन्देहः। रजीन्दर् नगरे प्रवर्तमानस्य परिशीलनकेन्द्रस्य स्वामी विक्कीनामकः आरक्षकैः परिग्रहीतः परिपृष्टश्च। परिशीलनकेन्द्रस्य समीपस्थौ विद्यालयौ अपि अस्मिन् विषये सन्देहितौ जातौ।

Wednesday, March 28, 2018

अग्निसायकविद्यायां स्वयं पर्याप्तं भविष्यति भारतम्।
          नवदिल्ली> संवत्सरद्वयाभ्यन्तरेण अग्निसायक साङ्केतिक-विद्यायां भारतं पर्याप्तताम् अवाप्स्यते। डिफन्स् आन्ट् डवलप्मेन्ट् दलस्य  क्षमतापूर्व प्रयत्नेन सायक निमाणाय धनव्ययः प्रतिशतं पञ्चित्रिंशत् (३५) तः चत्वारिंशत् (४०) पर्यन्तं न्यूनं भविष्यति। NDA सर्वकारस्य शासनप्राप्तिकाले प्रतिरोधानुसन्धान संस्थां प्रति अवदत् यत् २०२२ वर्षेभ्यः पूर्वं अग्निसायक निर्माणविद्यायां स्वाश्रयत्वं   भवतु इत्यासीत्। किन्तु वर्षद्वयात् पूर्वं लक्ष्यप्राप्तिः भविष्यति। 
         ब्रह्मोस् इति शब्दातिवेग योधन-सायकस्य विक्षेपणेन विजय प्राप्तिः इति भारतस्य महान् लाभय, एव। स्वदेशीया रीत्या निर्मिता 'सीक्कर्' नाम सायकनियन्त्रण-संविधानमेव ब्रह्मोस् सायके उपयुक्तम्l अतः रष्याराष्ट्रस्य सीक्कर् संविधानम् इतः आरभ्य न आवश्यकम्। अत एव पञ्चाशत् कोटि आरभ्य विंशतिकोटि पर्यन्तं रुप्यकाणां व्ययः न्यूनः भविष्यति।
जीवनसहभोगिनः चयनं नैसर्गिकाधिकारः - सर्वोच्चन्यायालयः। 
        नवदिल्ली > स्वेच्छानुसारं जीवनधर्मसहभोगिनं निर्णेतुं परिणतवयस्कस्य व्यक्तेः नैसर्गिकाधिकारः अस्तीति भारतस्य सर्वोच्चन्यायालयेन विहितम्। पाकवयस्कयोः द्वयोः परस्परपरिणयाय परिवारस्य समाजस्य वा अनुमतिः नावश्यकीति  मुख्यन्यायाधीशस्य दीपक् मिश्रवर्यस्य अध्यक्षत्वेन विद्यमानेन त्र्यङ्गनीतिपीठेन स्पष्टीकृतम्। दुरभिमानहत्यायाः संरक्षणं याचितया 'शक्तिवाहिनी' नामिकया सन्नद्धसंस्थया समर्पिताम् अभियाचिकामनुसृत्य एवायं विधिः।  परिणतवयस्कस्य मिथुनस्य विवाहे 'खाप् ग्रामसभायाः वा इतरजनसमुदायस्य वा व्यवहारः नीतिविरुद्धः इति न्यायालयेन विहितम्।

Tuesday, March 27, 2018

कर्णाटके निर्वाचनं मेय् १२दिनाङ्के। 
        नवदिल्ली > कर्णाटकराज्ये विधानसभानिर्वाचनं मेय् मासस्य द्वादशतमदिनाङ्के भविष्यति। पञ्चदशतमदिनाङ्के मतगणना भविष्यति। कर्णाटके आहत्य विद्यमानेषु २२५ विधानसभामण्डलेषु एकेनैव सोपानेन निर्वाचनं विधास्यति । निर्वाचनाय विज्ञापनं एप्रिल् १७ तमे दिनाङ्के उद्घोषयिष्यते। सर्वेषु मतदानकेन्द्रेषु 'विविपाट्' यन्त्रस्य साहाय्येन मतदानं विधास्यति।

Monday, March 26, 2018

"डोक्लाम् - यत्किमपि सम्मुखीकर्तुं भारतं सिद्धते"- रक्षामन्त्रिणी। 
           डराडूण् >  चीनाराष्ट्रेण सह अस्वारस्यकारणभूते डोक्लाम् सीमाप्रदेशे यां कामपि अवस्थां सम्मुखीकर्तुं भारतेन सिद्धमिति रक्षामन्त्रिणी निर्मलासीतारामन् महाभागा उक्तवती। जागरूकमस्मद्बलं सीमारक्षणं करिष्यतीति दृढनिश्चयः तया प्रकाशितः। 
       राष्ट्रस्य सैन्यम् आधुनिकीकर्तुं प्रयत्नः प्रचलति। विदेशकार्यमन्त्रिण्यः सुषमास्वराजः आगामिमासे प्रधानमन्त्री नरेन्द्रमोदी जून् मासे च चीनासन्दर्शनं करिष्यति ।
वाहनानि आधारपत्रेण सह बन्धितुम्  ओलोच्यते।
       कोच्ची > सर्वाण्यपि वाहनानि स्वामिनाम् आधारपत्रेण सह बन्धितुम् आलोच्यते केन्द्र आभ्यन्तरमन्त्रालयेन। एतत् अधिकृत्य अध्ययनाय नियुक्तया समित्या कृतनिर्देशमनुसृत्य भवति अयम् उद्यमः। राष्ट्रस्य सकलानां वाहनानां विवरणानि सञ्चयितुं केन्द्रीकृतसंविधानानि आवश्यकानि इति समितेः निर्देशेषु मुख्यः। अस्य सम्पूर्णफलप्राप्तये आधारपत्रेण सह बन्धनम् आवश्यकम्। अधुना वाहनानां विवरणानि राज्यस्तरेषु एव सन्ति। यन्त्रयाननियमस्य एकीकरणेन आराष्ट्रे वाहनानां पञ्चीकरणे अप्रत्यक्ष-यानानां प्रत्यभिज्ञाने च त्वरितफलप्राप्तिः भविष्यति इति समितिना निरीक्षितम्।
पाकिस्थानाय चीनस्य नवीना अग्निसायक-पथक्रमीकरणसुविधा ।
          नवदिल्ली> नूतना अग्निसायक-पथनिर्णयविद्या चीनेन पाकिस्थानाय प्रदत्ता इति आवेदनम्। पाक् सैन्यस्य शक्तीकरणं लक्षीकृत्य एव चीनः आयुध साहाय्यं करोति इति सौत् चैना मोर्णिङ् पोस्ट् पत्रिकया आवेदितम्। चैनीस् अक्कादमि ओफ् सयन्स् संस्थायाः वक्तारं उद्धृत्य एव आसीत् आवेदनम्। नूतनसाङ्केतिकविद्यायै पाकिस्थानेन कति व्ययीकृतम् इति स्पष्टं न। इमां सुविधां उपयोक्तुम् आरब्धं पाकिस्थानेन इति आवेदने अस्ति।
          विश्वस्य प्रप्रथम शब्दातिवेग सायकस्य 'ब्रह्मोस्' नामकस्य परीक्षित विजयस्य ज्ञापनदिने एव नूतनस्य चैनापाक् बान्धवस्य वार्ता बहिरागता। भारतेन निर्मितस्य भूखण्डान्तर अग्निसायकस्य पञ्चमस्य परीक्षण-विक्षेपणानन्तरं मासद्वयम् अतीत्य आसीत् चीनस्य उपर्युक्त संविधानस्य प्रदानम्।