OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Wednesday, June 26, 2024

 लोकसभासदस्यानां शपथग्रहणं सम्पूर्णम्। 

 संस्कृते शपथं कृतवन्तः बहवः सदस्याः। 

नवदिल्ली> १८ तमलोलसभायाः सर्वे सदस्याः गतदिनद्वयेन शपथग्रहणनकुर्वन्। प्रथमं सभायाः तात्कालिकाध्यक्षरूपेण चितः भर्तृहरि मेताबः राष्ट्रपतिभवने द्रौपदी मुर्मू वर्यायाः समक्षे शपथग्रहणमकरोत्। ततः तस्य अध्यक्षतायां सभाकार्यक्रमाः समारब्धाः। 

  तत्र प्रधानमन्त्री नरेन्द्रमोदी प्रथमं शपथवाचनं कृतवान्। अनन्तरं तात्कालिकाध्यक्षाय साह्यं क्रियमाणाः सदस्याः, काबिनट्पदीयाः मन्त्रिणः, सहमन्त्रिणः तदनन्तरं अक्षरमालाक्रममनुसृत्य विविधराज्यस्थानां सदस्याः इत्येवं क्रमेण सत्यशपथं कृतवन्तः। 

  हिन्दीं आङ्गलं च विना सदस्याः स्वस्वमातृभाषासु च शपथग्रहणं स्वीकृतवन्तः। 

  बहवः सदस्याःसंस्कृतभाषायामपि शपथग्रहणं कृत्वा राष्ट्रस्य संस्कृतिं उन्नीतवन्तः। मध्यप्रदेशतः ५,दिल्ली,असमः, गुजरात्, छतीसगढ्, गोवा, कर्णाटकम्, आन्ध्रप्रदेशः इत्यादिभ्यः राज्येभ्यः चिताः सदस्याः संस्कृते शपथग्रहणं कृतवन्तः।

Tuesday, June 25, 2024

 पुनरुपयोगक्षमं विक्षेपयानं - अनुस्यूतविजयत्रयेण ऐ एस् आर् ओ। 

चित्रदुर्गा आकाश यान परीक्षणकेन्द्रे RLV पुष्पकं अवतरति। 

बङ्गलुरु> ऐ एस् आर् ओ संस्थायाः पुनरुपयोगक्षमस्य विक्षेपणयानस्य [Re usable Launch Vehicle - RLV] तृतीयमन्तिमं च स्वयंनियन्त्रितोत्तरणपरीक्षणं विजयकरमभवत्। रविवासरे चित्रदुर्गा चल्लक्करस्थे आकाशयानपरीक्षणकेन्द्रे आसीदिदं परीक्षणम्। 

  अत्यन्तं दुष्करावस्था आसीदपि वाहनं उत्तमरीत्या उत्तरणमकरोदिति ऐ एस् आर् ओ संस्थया निगदितम्। 

  पुष्पकमिति कृतनामधेयं RLV वाहनमेव परीक्षणे प्रवृत्तम्। विक्षेपणवाहनं बहिराकाशात् प्रतिनिवृत्ते सति जायमानाः अतिवेगोत्तरणदशाः पुनःसृष्ट्वा आसीत् परीक्षणम्। पुनरुपयोगक्षमं विक्षेपणवाहनं २०३० तमे वर्षे साक्षात्कर्तुं शक्यते इति प्रतीक्षते।

 रष्यायाम् आक्रमणपरम्परा - २० मरणानि। 

मोस्को> रूस् राष्ट्रस्य उत्तरकोकसस् क्षेत्रे डेगस्थानं प्रदेशे आराधनालयान् आरक्षककेन्द्रं च विरुध्य रविवासरे विधत्तायाम् आक्रमणपरम्परायां २० जनाः हताः। एषु १५ आरक्षकाः भवन्ति। एकः ओर्तडोक्स् विभागस्य पुरोहितः च। 

   डेगस्थानस्य  मखच्कल इत्यस्मिन् महानगरे डर्बन्ट् नामके तीरदेशनगरे च आसन् आक्रमणानि प्रवृत्तानि। द्वौ क्रिस्तीयाराधनालयौ, द्वे सिनगोगमन्दिरे , एकं आरक्षणपरिशोधनकेन्द्रं च आक्रमितानि। ऐ एस् इति भीकरसंघटनेनैव आक्रमणं कारितमिति सूच्यते।

 आस्ट्रेलियां पराजित्य भारतम् उपान्त्यचक्रं प्राविशत्। 

सेन्ट् लूसिया> टि - २० विश्वचषकक्रिकट् स्पर्धा श्रृङ्खलायाः 'सूपर् ८' श्रेण्यां भारतम् आस्ट्रेलियां २४ धावनाङ्कैः पराजित्य उपान्त्यचक्रं प्राविशत्। उपान्त्यचक्रे गुरुवासरे इङ्लाण्ट् भारतस्य प्रतियोगी भविष्यति। 

  प्रथमं कन्दुकताडनं कृतवता भारतेन पञ्च ताडकानां विनष्टे २०५ धावनाङ्काः सम्पादिताः। रोहित शर्मणः उज्वलं कन्दुकताडनमासीत् [४१ कन्दुकैः ९२ धावनाङ्काः] भारतस्य तादृशधावनाङ्कोपलब्धेः कारणम्। श्रेष्ठक्रीडकपदमपि रोहितशर्मणे लब्धम्। प्रतिक्रियाताडने आस्ट्रेलिया सप्त क्रीडकानां विनष्टे केवलं १८१ धावनाङ्कान् उपलभ्य पराभवं प्राप।

Monday, June 24, 2024

 अनुवर्तते संस्कृतस्य परम्परा तथा संस्कृतेः अपि। 

   स्वर्गीगीयायाः सुषमास्वराजवर्यायाः पुत्री बांसुरी स्वराजवर्या अपि संस्कृतेन एव लोक सभायां शपथवाचकमपठत्। संस्कृतेः परम्परा अनुवर्तते। अधुना अस्याः शपथग्रहणस्य

चलनमुद्रिका फेस्बुक् यू नालिका इन्स्टाग्राम् आदिषु समूहपटलेषु त्वरितवेगेन प्रसारिता वर्तते।

लोकसभायाम् अद्य प्रायश: षोडश- (१६) लोकसभा-निर्वाचिताः प्रतिनिधय: संस्कृतेन शपथं स्वीकृतवन्तः
मध्यप्रदेशत:- ८
1. श्रीमती संध्या राय भिण्ड
2. श्रीमती लता वानखेडे सागरः
3.श्री जनार्दन मिश्रा रीवा
4. श्री राजेश मिश्रा सीधी
5 .श्री रोडमल नागर राजगढः 
6 .श्री महेन्द्र सोलंकी देवासः 
7.श्री गजेन्द्र सिंह पटेल खरगोनः
8.दुर्गादास उइके बैतूलः

 देहलीप्रान्ततः बाँसुरीस्वराजः, असमप्रान्ततः
दिलीपसैकिया, छत्तीसगढ़तः चिन्तामणिमहाराजः हरियाणातः श्रीसतपाल ब्रह्मचारी(काँग्रेस्) गुजरात्ततः डा. हेमांगजोशी, गोवातः श्रीपदनैकः, आन्ध्रप्रदेशतः कष्णप्रसादटेन्नेटी, उत्तरकर्णाटकतः विश्वेश्वरहेगडे़ च शपथं संस्कृतेन कृतवन्तः।

 केरलमन्त्रिमण्डले नूतन‌ः मन्त्रिः ओ आर् केलुः शपथग्रहणं कृतवान्। 

ओ आर् केलुः। 

अनन्तपुरी> वयनाट् जनपदस्थे मानन्तवाटि मण्डलस्य सामाजिकः ओ आर् केलुः केरलस्य 'पिणरायि मन्त्रिसभां' प्रति नूतनमन्त्रिरूपेण शपथग्रहणमकरोत्। ह्यः राजभवने आयोजिते कार्यक्रमे राज्यपालः आरिफ् मुहम्मद खानः सत्यवाचनमकारयत्। परिशिष्टजाति-वर्ग विभाग एव तस्मै कार्यकर्तृत्वाय विहितः। 

  वर्तमानीयः मन्त्री के राधाकृष्णः लोकसभासदस्यत्वेन चितः इत्यतः सः स्थानत्यागं कृतवान्। तस्य स्थाने अस्ति केलुवर्यस्य नियुक्तिः। किन्तु कार्यकर्तृत्वविभागे अनल्पः हानिरजायत च।

 मावोवादि आक्रमणं - द्वयोः सैनिकयोः वीरमृत्युः। 

सुक्म [छत्तीसगढ़]> छत्तीसगढ़स्थे सुक्मजनपदे मावोवादिभिः गुप्तवपितं 'ऐ ई डि' नामकं स्फोटकं विस्फोट्य द्वौ सि आर् पि एफ् सैनिकौ वीरमृत्युमुपगतौ। शनिवासरे आसीदयं दुरापन्नः। 

  केरले अनन्तपुरीजनपदे पालोट् प्रदेशीयः आर् विष्णुः [३५], उत्तरप्रदेशीयः शैलेन्द्रः [२९] च वीरमृत्युमुपगतौ भटौ। विष्णुः सि आर् पि एफ् मध्ये यानचालकः अस्ति।

 टि - २० 'सूपर् ८ - आस्ट्रेलिया अफ्गानिस्थानेन पराजिता।

अद्य भारत-आस्ट्रेलिया प्रतिद्वन्द्वः। 

किङ्स्टण्> टि - २० विश्वचषकस्पर्धाश्रृङ्खलायाः 'सूपर् ८' इति कृतनामधेये प्रपूर्वान्त्यचरणे आस्ट्रेलियादलस्य अप्रतीक्षितपराजयः। गतदिने सामान्येन दुर्बलेन  अफ्गानिस्थानेन सह सम्पन्ने प्रतिद्वन्द्वे आस्ट्रेलियादलः २१ धावनाङ्कैः पराजितः। स्पर्धायाः प्रथमपादे कन्दुकताडनं कृतवता  अफ्गानिस्थानेन २० क्षेपणचक्रैः ८ ताडकविनष्टे १४८ धावनाङ्कानि सम्प्राप्तानि। प्रत्युत्तररूपेण ताडनक्रियामारब्धवान् आस्ट्रेलिया दलः १९. २ क्षेपणचक्रे १२७ धावनाङ्कान् आसाद्य सर्वे बहिर्गताः। अफ्गानिस्थानाय २१ धावनाङ्कानां परिवर्तनविजयः!

  अद्य सायं भारतेन अग्निपरीक्षणं प्रतीक्षते। अफ्गानिस्थानेन पराभवं स्वीकृत्य कथञ्चिदपि विजयलाभाय दृढनिश्चयेन आगम्यमानः आस्ट्रेलिया दल एव भारतस्य प्रतियोगी। क्रीडितां सर्वक्रीडां विजयीभूतः इत्यमितात्मविश्वासेन एव भारतस्य आगमनम्। अद्यतनक्रीडायां केवलविजयेनैव भारतस्य पूर्वान्त्यचक्रप्राप्तिः।

Sunday, June 23, 2024

 आणवायुधसञ्चयेषु पाकिस्थानः भारतस्य तुल्यं स्थानम् अधिगच्छेत्। 

   नवदिल्ली> विगते जनुवरि मासस्य प्रतिवेदनानुसारम् आणवायुधसञ्चयेषु पाकिस्थानः भारतस्य उपतुल्याः आणवायुधसञ्चयाः सन्ति इति संसूचितम् । Stockhome international peace research institute इत्यस्य प्रतिवेदने अस्ति इदं विवरणम्। एतत् अनुसृत्य पाकिस्थानस्य पार्श्वे १७० शस्त्राणि सन्ति। भारतस्य पार्श्वे १७२ शस्त्राणि च सन्ति। चीनस्य पार्श्वे ५०० शस्त्राण्यपि सन्ति ।

 'नलन्दः' नाम विश्वविद्यालयस्य पुनरुद्धारणं समभवत्।

यदा यदा हि धर्मस्य ग्लानिर्भवति भारत। अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम्॥ परित्राणाय साधूनाम् विनाशाय च दुष्कृताम्। धर्मसंस्थापनार्थाय सम्भवामि युगे युगे॥ 

 इति भगवद्गीतावाणिम् स्मारयन् विश्वविद्यालयः भवति नलन्दः। पञ्चमशदाब्दे वैदेशिकानाम् आक्रमणेन नामावशेषमापन्नः अयं विश्वविद्यालयः अधुना पुनर्जनिं प्राप्य पुनरवतरति। नलन्द दः विश्वविद्यालयस्य नूतन परिसरस्य उद्घाटनं भारतस्य प्रधानमन्त्रिणा नरेन्द्रमोदिना कृतम्। भारतस्य सुवर्णकालः इदानीं समारब्धः  इति नरेन्द्रमोदिना उक्तम्।