OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Friday, December 15, 2023

 संसदि द्वयोर्युवकयोः अक्रमोद्यमः।

 सुरक्षाप्रकरणे जागरणव्यतियानमिति विमर्शः।

पञ्च जनाः निगृहीताः। 

नवदिल्ली>  २२ संवत्सरात् पूर्वं भारतीयसंसदि दुरापन्नं भीकराक्रमणमनुस्मृत्य गतदिने पुनरपि युवयोः अतिक्रमप्रवेशः। नूतनसंसद्मन्दिरस्य लोकसभायाः सन्दर्शकप्रकोष्ठात् द्वौ युवकौ सभागारं प्रति उत्क्रमप्रवेशमकुरुताम्। तयोरेकः सदस्यानामासन्दानाम् उपरिष्ठात् सभानाथस्य आसनं लक्ष्यीकृत्य उत्प्लावितवान्। अपरः वर्णोपेतवातकं प्रसार्य आशङ्काजनकमन्तरीक्षम् असृजत्। 

  अक्रमिणौ युवकौ सदस्यैः परिगृहीतौ। उत्तरप्रदेशीयः सागर शर्मा मैसुरु स्वदेशीयः मनोरञ्जन् गौडः च एताविति परं निर्णीतम्। ततः संसदः बहिश्च एतत्संघाङ्गाः त्रयोSपि आरक्षकैः निगृहीताः। 

  संसदः अन्तः सुरक्षायां महान् जागरणव्यतियानमभवदिति विपक्षदलीयैः नेतृभिः उक्तम्।

Wednesday, December 13, 2023

 गासीयाः जनाः दुर्भिक्षामनुभवन्ति। 


गासा> यत्र संयुक्तराष्ट्रसंघटनस्य साहाय्यानि प्राप्तानि तस्मिन् दक्षिणगासानगरे अपि इस्रयेलस्य आक्रमणे तीव्रे गासीयाः जनाः अतिकठिनं दौर्भिक्षामनुभवन्ति। गासाक्षेत्रे सर्वत्र भोज्यदारिद्र्यम् अतितीव्रमस्ति। 

  "इस्रयेलः प्रथमं बोम्बक्षेपणद्वारा गासाममारयत्। इदानीं दौर्भिक्षया मारयति। अस्माकमपत्यानि भोज्याय वीथिषु भिक्षाटनं कुर्वन्ति।" षडपत्यानां पितुः अबुखलीलः इत्यस्य परिदेवनान्येतानि। गासाप्रान्ते अवशिष्टेषु जनेषु अर्धांशः खाद्यदारिद्र्यमनुभवन्तः इति यू एन् संस्थायाः भोज्यपरियोजनाविभागेन निगदितम् च। 

  लोके सर्वत्र इस्रयेलेन कुर्वन्तं युद्धं समापयितुं प्रक्रमाः करणीयाः इत्यर्थयित्वा बहुजनप्रक्षोभाः प्रचलन्तः सन्ति।

 भजन् लाल शर्मा  राजस्थानस्य मुख्यमन्त्री।

नवदिल्ली> सप्ताहाधिकं यावत् दीर्घितानां चर्चानाम् उपवेशनानामनन्तरं राजस्थानराज्ये अपि मुख्यमन्त्री निर्णीतः। इदंप्रथमतया विधानसदस्यरूपेण चितः भजन् लाल शर्मा राजस्थास्य मुख्यमन्त्री भविष्यति। पूर्वं द्विवारं मुख्यमन्त्रिणी अभूतायाः वसुन्धरा राजसिन्ध्ये इत्यस्याः सान्निध्ये केन्द्रप्रशासनस्य निरीक्षकस्य रक्षामन्त्रिणः राजनाथसिंहस्य नेतृत्वे सम्पन्ने उपवेशने आसीदयं निर्णयः। दिल्यां भा ज पा कार्यालये आसीदुपवेशनम्। 

  राजस्थाने द्वौ उपमुख्यमन्त्रिणावपि निर्णीतौ। दियाकुमारी नामिका जयपुरं राजभवनस्य राजकुमारी , तथा प्रेम चन्द्र बट्वः च उपमुख्यमन्त्रिणौ।

Sunday, December 10, 2023

प्रधानमन्त्रिणा उत्तराखण्ड- वैश्विकनिवेशकशिखरसम्मेलनम् 2023" इत्यस्य उद्घाटनं कृतम्।

तृतीयदशकम् उत्तराखण्डस्य दशकम्- श्रीनरेन्द्रमोदी

सिल्क्यारायां श्रमिकाणां सुरक्षिततया उद्धाराय राज्यसर्वकारस्य प्रशंसाम् अकरोत्

दिल्ली-देहरादूनयोः अन्तरं सार्धद्वयघण्टां यावत् न्यूनीकरिष्यते

वार्ताहर:-कुलदीपमैन्दोला। उत्तराखण्ड।

  प्रधानमंत्री श्री नरेन्द्रमोदी देहरादूने "उत्तराखण्ड- वैश्विकनिवेशकशिखरसम्मेलनम् 2023" इत्यस्य उद्घाटनं कृतवान्। प्रधानमन्त्री तत्रैव प्रदर्शन्याम् आगतवान्, भूमिभङ्गप्राचीरस्य अपि अनावरणं कृतवान्। प्रधानमन्त्री देवभूमिः उत्तराखण्डे भवितुं प्रसन्नतां प्रकटयन् शताब्दे: तृतीयदशकं उत्तराखण्डस्य दशकम् इत्यस्मिन् विषये स्वस्य वचनं स्मरणं कृतवान्। सः अवदत् यत् एतत् वचनं स्थले एव सत्यं भवति इति सन्तोषस्य विषयः। सिल्क्यारायां श्रमिकाणां सुरक्षिततया उद्धाराय राज्यसर्वकारस्य प्रशंसाम् अकरोत्।

राजमार्गस्य समान्तरतया व्याजं शुल्कसमाहरणद्वारम्।

     गुजरात् राज्ये राजमार्गस्य समान्तरतया व्याजरूपेण यातायातशुल्कस्य समाहरणाय शुल्कसमाहरणद्वारं स्थापितम्। अस्य द्वारस्य साहाय्येन इतःपर्यन्तं ७५ कोटि रूप्यकाणि समाहृतानि। सर्धैकसंवत्सरं यावत् इदं शुल्कसमाहरणं द्वारेऽस्मिन् प्रचलितम् आसीत्। अहम्मदाबाद्- मण्डावि राजमार्गे एन् एच् ८ए इत्यत्र आसीत् इदं व्याजद्वारम्। विष्येऽस्मिन् आरक्षकैः अन्यायाचरणपत्रं पञ्चीकृतम् ॥

Friday, December 8, 2023

 भारतस्य तेजस् नाम युद्धविमानं वाञ्छन्ति विदेशराष्ट्राणि।

      भारतस्य स्वदेशीयं युद्धविमानं तेजस् इत्यस्य क्रयणाय कानिचन विदेशराष्ट्राणि वाञ्छन्ति। नैजीरिय, फीलिपिन्स्, अर्जन्टीन, ईजिप्त् इत्येते चत्वारि राष्ट्राणि विमानं क्रेतुं वाञ्छन्ति इति भारतं प्रति अवदन्। हिन्दूस्थान् एयरोनोट्टिक्स इत्यस्य अध्यक्षेण सि बि अनन्तकृष्णः इत्याख्येन इयं वार्ता प्रतिवेदिता॥

Thursday, December 7, 2023

 विद्यालयछात्रेभ्यः संस्कृतधिषणावृत्ति परीक्षा।

   अनन्तपुरी केरळम्> केरळेषु विद्यालयछात्रेभ्यः संस्कृत- धिषणावृत्तिपरीक्षा डिसंबर् मासस्य ११, १२ दिनाङ्कयोः प्रचालयिष्यते। प्रथमकक्ष्यातः दशमकक्ष्या पर्यन्तं छात्राः परीक्षायां भागं स्वीकरिष्यन्ति। प्रथमकक्ष्यातः सप्तमकक्ष्यापर्यन्तं छात्राणां मूल्यनिर्णयानन्तरम् प्रति शैक्षिकोपजिल्लायाम् इति क्रमेण धिषणावृत्तिः दास्यति। अष्टमकक्ष्यातः दशमकक्ष्यापर्यन्तं छात्रेभ्यः प्रतिशैक्षिकजिल्लायां धिषणावृत्तिः दास्यति।

 लष्करभीकरः हन्स्ल अद्न नामकः निहतः। 

कराची> जम्मु काशमीरस्थे उधंपुरे २०१५ बि एस् एफ् वाहनव्यूहं प्रति  कृतस्य आक्रमणस्य सूत्रधारः हन्स्ल अद्न नामकः पाकिस्थाने अज्ञातस्य भुषुण्डिप्रहारेण निहतः इति सूच्यते। 

  मुम्बई भीकराक्रमणस्य आसूत्रकः लष्कर् नेता हाफिस् सयीद् इत्यस्य अनुयायी भवत्येषः। अस्मिन् वर्षे पाकिस्थाने दुरूहावस्थायां हतः १२तमः भीकरः भवति  हन्स्ल अद्नः। उधंपुरे आक्रमणेन द्वौ बि एस् एफ् भटौ मृत्युं प्राप्तवन्तौ आस्ताम्।

Tuesday, December 5, 2023

 मिग्जैं चक्रवातस्य दुष्प्रभावेन चेन्नैमध्ये वृष्टिः अनुवर्तते। 

नक्रेण मार्गायते मार्गः

   चेन्नै> मिग्जौं चक्रवातस्य दुष्प्रप्रभावेन चेन्नैमध्ये वृष्टिः अनुवर्तते। जलोपप्लवेन चत्वारः जनाः मृताः। मार्गाः जलपूरिताः। नक्रादयः जलजीविनः वीथिषु निमज्जितेषु मार्गेषु विचरन्तः सन्ति। सर्वकारेण जनेभ्यः घटनां सूचयित्वा जाग्रतानिर्देशः प्रख्यापितः।  रेल् वायुमार्गाः अपि पिधानी कृताः सन्ति।

Monday, December 4, 2023

 भूमेः अधः महासमुद्रम्। भूमेः अपेक्षया त्रिगुणितं जलम् इति वैज्ञानिकाः।

   भूमेः बाह्यकवचे समुद्रमेकमस्ति इति वैज्ञानिकैः संदृष्टम्। धरातलात् ४०० अर्धक्रोशात् अधः स्थितेषु रिङ्वुडैट् नाम शिलासमुच्चयेषु एव समुद्रः संदृष्टः। यथा स्प्रोञ्चः ( sponge) जलसंभरणं करोति तथैव जलसंभरणं कर्तुं रिङ्वुडैट् नाम शिलासमुच्चयः प्रभवति। एतस्मिन् शिलासमुच्चये प्रतिशतं १% जलम् अस्ति चेत् भूमौ विद्यमानेषु सर्वसमुद्रेषु संदृष्टस्य जलापेक्षया त्रिगुणितं परिमाणं जलं तत्र भविष्यति इति वैज्ञानिकाः प्रवदन्ति।