OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Friday, August 12, 2022

 अद्य विश्वसंस्कृतदिनम् ॥


 विश्वस्मिन् विद्यमानासु भाषासु अतिप्राचीना भाषा भवति संस्कृम्। एषा सुरभारती, अमृतभारती, देववाणी, अमरवाणी, इत्यादिभिः नामभिः प्रकीर्तिता। वैदिकं लौकिकम् इति अस्याः भेदद्वयं वर्तते। वेदाः वैदिके रामायणादि पुराणानि लौकिके च अन्तर्भवन्ति ॥ सर्वासां भारतीयाभाषाणां जननी संस्कृतभाषा इति मन्यते। 

  भारतस्य २२ राजभाषासु संस्कृतभाषा अन्यतमा भवति। १९६९ तमे भारतसर्वकारेण श्रावणपूर्णिमादिनं संस्कृतदिनत्वेन परिगण्यते।

तदनन्तरं प्रतिसंवत्सरं श्रावणपूर्णिमादिनेन सह सप्तदिनानि संस्कृतसप्ताहत्वेन आचरामः।

   जगति विद्यमानासु भाषासु अत्याधुनिकता सम्पूर्णता च संवत्सरात् पूर्वं संस्कृतभाषया समार्जितम्। वैयाकरणदृष्ट्या वैज्ञानिकी भाषा च भवति संस्कृतम्। अत एव सङ्गणकयन्त्रे उपयोक्तुम् अत्यनुयोज्या इति सङ्गणकविद्वांसः अभिप्रयन्ति।

   आधुनिके अन्तर्जालयुगे  अपि संस्कृतभाषायाः स्वकीयं विपुलप्रयोगसाधकं स्थानम् अस्ति। तादृशेषु स्थानेषु यू-नालिकावाहिन्यः संस्कृत-अन्तर्जालपत्रिकाः च संस्कृतस्य आधुनिकत्वम् उद्घोषयन्ति। सम्प्रतिवार्ता-पत्रिकायाः अन्तर्जालवार्ताप्रसारणपुटद्वारा यू-नालिका द्वारापि लघुवयस्काः  बालिकाबालकाः अपि संस्कृतवार्ताप्रवाचकत्वेन सुप्रसिद्धाः इति संस्कृतस्य गरिमा तथा लखिमा च युगपदेव प्रमाणीक्रियते।

   संस्कृतस्य पोषणेन अस्माकं संस्कृतीनां पोषणं भविष्यति। अस्माकं मनोबलस्य पोषणं भविष्यति। विश्वमानवत्वस्य पोषणं च भविष्यति। अतः अस्माकं सुरक्षित-शान्तिमय-जीवनाय संस्कृतम् अध्येमः। संस्कृतेन चिन्तयामः। संस्कृतेन वदामः। संस्कृतं प्रसारयामः॥

Thursday, August 11, 2022

भूमेः भ्रमणवेगः अवर्धत। कारणम् अज्ञातम् ।

नवदिल्ली> भूमेः भ्रमणवेगः अवर्धत इति वैज्ञानिकाः वदन्ति। जूलाई २९ दिनाङ्के एव भूमेः भ्रमणवेगः उत्थितः। एकवारं भ्रमणपूर्तीकरणाय भूमेः २४ होराः एव सामान्यतया आवश्यकम् । किन्तु जूलै२९ दिनाङ्के १.५९ मिल्ली न्यूनक्षणेन भूमेः भ्रमणपूर्तीकरणं समभवत्। २०२० जूलै१९ तमे दिनाङ्के एव इतः पूर्वं न्यूनक्षणेन भूमेः भ्रमणं पूर्तीकृतम् । आगमि संवत्सरे अपि एवं न्यूनक्षणेन भूमिः भ्रमणं पूर्तीकरिष्यति इति प्रतिवेदनमस्ति। भूमेः भ्रमणवेग-परिवर्तनस्य कारणं किमिति अज्ञातम् अस्ति इति वैज्ञानिकाः वदन्ति। ध्रुवप्रदेशेषु हिमद्रवणेन भूमेः ध्रुवभागस्य भारस्य न्यूनत्वमेव भ्रमणवेगपरिवर्तनस्य कारणमिति एकः वादः अस्ति। भूमेः मेरुदण्डे जातः परिवर्तनमेव भ्रमणवेगस्य कारणमिति अन्यः वादः अपि अस्ति।

Wednesday, August 10, 2022

 व्यायामः, सौहृदानि च स्मृतिभ्रंशप्रतिरोधाय सहायकः भवति।


लोके सर्वत्र सार्धपञ्चकोटि जनाः स्मृतिभ्रंशरोगेण दुरितमनुभवन्ति इति गणनाः सूचयन्ति। प्रतिसंवत्सरं स्मृतिभ्रंशरोगिणां संख्या वर्धमाना दृश्यते। मधुमेहः, विषादः, रक्तसम्मर्दः, सुरायाः अमितोपभोगः च स्मृतिभ्रंशस्य मुख्यकारणानि भवन्ति। शरीरमनांसि सदा सजीवं वर्तते चेत् स्मृतिभ्रंशं निवारयितुं सामान्येन शक्यते इति अध्ययनानि सूचयन्ति । प्रतिदिनं व्यायामं कुर्यात्। गृहकर्मसु सहभागित्वं तथा कुटुम्बाङ्गैः सुहृद्भिः च साकं मेलनं भाषणं च स्मृतिभ्रंशरोगासाध्यतां न्यूनीकरोति इति गवेषकैः सन्दृष्टम्।

Tuesday, August 9, 2022

 कोमण्वेल्त् - अन्तिमदिनमपि भारतस्य सुवर्णदिनम्। 

बर्मिङ्हामः> कोमण्वेल्त् राष्ट्राणां कायिकक्रीडास्पर्धायाः अन्तिमदिनेSपि भारतस्य सुवर्णवृष्टिः सम्पन्ना। चत्वारि सुवर्णानि समेत्य ६ पतकानि राष्ट्रेण समार्जितानि। पिच्छकन्दुकस्पर्धासु त्रीणि सुवर्णपतकानि 'टेबिल् टन्निस्' स्पर्धायामेकं सुवर्णं च अन्तिमदिने भारताय लब्धानि। २२ सुवर्णानि अभिव्याप्य ६१ पतकैः भारतं चतुर्थस्थाने विराजते।

   ह्यः सम्पन्ने पिच्छकन्दुकक्रीडायाः महिलानाम् एकैकविभागस्य अन्तिमे प्रतिद्वन्द्वे पि वि सिन्धू सुवर्णं प्राप्तवती। एतस्यापि पुरुषविभागे लक्ष्यसेन् नामकः अपि सुवर्णं प्राप्तवान्। पुरुषाणां द्वितयविभागे रङ्किरड्डि - चिरागषेट्टी सख्याय सुवर्णपतकं लब्धम्। 

    पुरुषाणां   टेबिल् टन्निस्' क्रीडायाः अन्तिमचक्रे अचन्तशरत् कमलः सुवर्णं सम्प्राप्तवान्। होक्किक्रीडायां भारताय रजतपतकं सम्प्राप्तम्।

 कोमण् वेल्त् कायिकक्रीडायाः परिसमाप्तिः - भारताय चतुर्थस्थानम्। 

बर्मिङ्हामः> दिनदशकं दीर्घितायाः कोमण् वेल्त् राष्ट्राणां  कायिकक्रीडायाः यू के राष्ट्रे ह्यः परिसमाप्तिरभवत्। ६७ सुवर्णानि, ५७ रजतानि, ५४ कांस्यानि इति क्रमेण आहत्य १७८ पतकानि सम्पाद्य आस्ट्रेलिया  प्रथमस्थानमावहत्। ५७, ६६, ५३ इति क्रमेण आहत्य १७६ पतकैः आतिथेयराष्ट्रम् इङ्लान्ट् द्वितीयस्थानं प्राप। २६ सुवर्णैः सह ९२ पतकानि सम्प्राप्य कानडा तृतीयं स्थानं प्राप्तवत्। 

   भारताय चतुर्थस्थानं लब्थम्।  २२ सुवर्णानि, १६ रजतानि, २३ कांस्यानि च भारतेन प्राप्तानि। आहत्य ६१ पतकानि। आगामिनी कायिकक्रीडा २०२६ तमे वर्षे आस्ट्रेलियायं मेल्बणनगरे सम्पत्स्यते।

Monday, August 8, 2022

 'कोमण् वेल्त्' स्पर्धाक्रीडायां नूतनचरितं विरचय्य भारतं - त्रिप्लुतप्रतियोगितायां सुवर्णरजतपतके भारताय। 

बर्मिङ्हामः > कोमण् वेल्त्' स्पर्धाक्रीडायाः कूर्दनक्षेत्रे भारतीयक्रीडकानाम् अत्युज्वलं क्रियानुष्ठानम्। पुरुषाणां त्रिप्लुतप्रतियोगितायां सुवर्णरजतपतके भारतक्रीडकाभ्यां सम्प्राप्ते। द्वावपि केरलीयाविति सविशेषताप्यस्ति।

   केरलस्य एरणाकुलं जनपदस्थे राममङ्गलं प्रदेशीयः एल्दोस् पोल् सुवर्णं सम्प्राप्तवान्। कोष़िक्कोट् जनपदस्थे वलयं प्रदेशीयः अब्दुल्ला अबूबक्करः रजतपतकं च सम्प्राप्तवान्। अन्यः भारतीयः प्रवीण् चित्रवेल् नामकः चतुर्थस्थानमेति स्म।

आकाशं संस्पृश्य आकाशः। प्रथमविमानम् उड्डीयोत्थितम्। 

  नवदिल्ली> विपण्यां प्रथमश्रेणीनिक्षेपकः इति सुज्ञातः राकेष् जुन्जुन्वाला, सहस्थापकत्वेन विराजमानः 'आकाश एयर्' नाम विमानसंस्थायाः प्रथमविमानं मुम्बैदेशात् उड्डयनं कृतम्। अहम्मदाबादे प्रथमयात्रा समभवत्। बङ्गलूरु - कोच्चि, बङ्गलूरु-मुम्बै, बङ्गलूरु- अहम्मदाबाद् इत्यादि मार्गेषु अस्मिन् मासस्य अन्तिमपादे सेवाम् आरब्धुमेव निश्चितः। मितव्ययेन विमानयात्रासज्जीकरणमेव संस्थायाः प्रख्यापितलक्ष्यः। अन्यसंस्थापेक्षया प्रतिशतं दश इति क्रमेण यात्राचीटिकाशुल्कं न्यूनं भविष्यति इति 'आकाशा एयर्' आवेदयति।

Sunday, August 7, 2022

 चरित्रम् विचय्य ऐ एस् आर् ओ संस्थया एस् एस् एल् वि विक्षिप्तः।


चेन्नै> लघूपग्रहान् भूसमीपभ्रमणपथेषु आनेतुम् ऐ एस् आर् ओ इत्यनेन रूपीकृतः स्मोल् साटलैट् लोञ्च् वेहिक्किल् (एस् एस् एल् वि ) विक्षिप्तः। अद्य प्रातःकाले ९.१८ वादने श्रीहरिक्कोट्ट- सतीष् धवान् बहिराकाशनिलयात् एव एस् एस् एल् वि विक्षिप्तः। इ ओ एस् ०२ नाम भौमनिरीक्षणोपग्रहेण तथा राष्ट्रे ७५ सर्वकारीयविद्यालयस्थैः ७५० बालिकाभिः च निर्मिताम् आसादि साट् नामिकां च वहन् एव एस् एस् एल् वि उपर्युत्थितः।

 जग्दीप् धनकरः भारतराष्ट्रस्य नूतनउपराष्ट्रपतिः।


नवदिल्ली> श्री जग्दीप् धनकरः भारतराष्ट्रस्य चतुर्दशतम-उपराष्ट्रपतित्वेन चितः। धनकरः ५२८ मतानि अलभत। विपक्षदलस्य स्थानाशिन्यः  मार्गरट् आल्वा १८२ मतानि अलभत। पञ्चदश मतानि असाधवः अभवन्। राजस्थाने जुन्जुनु जिल्लायां किताना नाम ग्रामः एव तस्य जन्मदेशः। पश्चिमवंगदेशस्य पूर्वतनराज्यपालः आसीत् एषः। राष्ट्रपतिः द्रौपदी मुर्मू, प्रधानमन्त्री नरेन्द्रमोदी, केन्द्रीयमन्त्रिणः, अन्ये नेतारः च जग्दीप् धनकराय शुभाशंसां प्रदत्तवन्तः।

एकस्मिन् ध्वजस्तम्भे राष्ट्रध्वजेन साकं अन्यपताकाः न उच्छ्रीयन्ताम्।

 तिरुवनन्तपुरम्> स्वतन्त्रतायाः७५ संवत्सरमहोत्सवानुबन्धितया आगस्त् मासे १३ आरभ्य१५ पर्यन्तं गृहेषु राष्ट्रध्वजारोहणसमये ध्वज-विधानादेशनिर्देशाः पालनीयाः इति मुख्यकार्यदर्शिना आदिष्टम्। रात्रौ गृहेषु राष्ट्रध्वजस्य अवरोहणं न आवश्यकम्। ध्वजसमारोहणम् आदरेण प्रत्यक्षेण अन्यजन सान्निध्ये च कर्तुमर्हति। मलीमसं विदीर्णं च ध्वजं न समारोहणीयम्। अन्यध्वजेभ्यः सार्धं एकस्मिन् ध्वजस्तम्भे राष्ट्रध्वजः न समारोहणीयः। राष्ट्रध्वजः तोरणरूपेण न उपयोक्तव्यः।