OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Sunday, September 30, 2018


५० लक्षं जनान् हन्तुं क्षमः रासवस्तुः ग्रहीतः।
      नवदिल्ली > पञ्चाशल्लक्षं जनान्  एकीभूय्य हन्तुं क्षमः रासवस्तुः ग्रहीतः। इन्डोर् देशस्थात् अङ्गीकाररहितात्  परीक्षणशालायाः मारक- उन्मादकवस्तु इति कुप्रसिद्धः 'फेन्टानैल्' ग्रहीतः। डय रक्टरेट्‌ ओफ्‌ रेवन्यू इन्टलिजन्स् भिवागेन सप्ताहात्‌ पूर्वं ग्रहीतम्।
       अपरिमितान्‌ जनान् एकीभूय हन्तुं क्षमता अस्ति फेन्टानैलस्य। इदानीं लभ्यमानस्य हेरोयिन्नामक उन्मादक वस्तुनः  ५०% अधिकशक्तिरस्ति अस्य।  अस्य सूक्ष्मधूलिः अल्पशः श्वसिते सत्यपि मृत्युः नूनं भविष्यति इति अभिज्ञाः वदन्ति। वायुमण्डले शीघ्रव्यापनशीलः अस्ति अस्य। त्वक् मार्गेणापि अन्तः प्रविश्यते। २ मिल्लीग्रां मितं अन्तः प्रविश्यते चेत् मृत्युः भविष्यति। ग्रहीताः फेन्टानिल् रासवस्तुः ९ किलोमितं भवति। अस्याः मूल्यम् अन्ताराष्ट्रविपण्यां ११० कोटिः भवति।
२०१६ तमे फेन्टानैलस्य अमितोपयोगेन अमेरिकायां २०, ००० जनाः मृताः इति श्रूयते। 
रोहिङ्यानां 'बयोमेट्रिक्' सूचनाः सङ्कलितुं राज्यानां निर्देशः। 
     नवदिल्ली  >  भारते वर्तमानानां रोहिङ्यन् इस्लामिकानां तथा अनधिकृताधिनिवेशितानां च 'बयोमेट्रिक्' सूचनाः सङ्कलयितुं राज्यानि प्रति केन्द्रगृहमन्त्रालयस्य निर्देशः। राष्ट्रे सर्वत्र सुरक्षादृढीकरणमेव लक्ष्यः इति विशदीक्रियते। 
    आराष्ट्रम् अटनं कुर्वतां अनधिकृताधिनिवेशितजनान् प्रत्यभिज्ञातुम् एषा योजना उपक्रियते । ऐक्यराष्ट्रसभायाः अधिनिवेशविभागे पञ्जीकृताः चतुर्दशसहस्रं रोहिङ्ग्याः भारते वर्तन्ते। किन्तु चत्वारिंशत् सहस्रं जनाः अनधिकृतरीत्या अत्र वसन्तीति सूच्यते।  राष्ट्रम् अधिवेशितेषु  रोहिङ्ग्यन् अभयार्थिषु केचन नीतिविरुद्धप्रवर्तनेषु भागं कुर्वन्ति, राष्ट्रं प्रति तेषां प्रवाहं नियन्त्रितुं सुरक्षाबलं नियुक्तमिति च गृहमन्त्रिणा राजनाथसिंहेन पूर्वं विधानभायामुक्तमेसीत्।
इन्डोनेष्यायां भूकम्पः सुनामी च - चतुश्शतं मरणानि। 
   जक्कार्ता  >  इन्डोनेष्यन् राष्ट्रस्य सुलवेसीनामके द्वीपे गतदिने संवृत्तस्य शक्तस्य भूकम्पस्य पश्चात् सञ्जाते सुनामीनामके समुद्रविक्षोभे महान् विनाशः। असंख्यानि भवनानि राक्षसीये तरङ्गाघाते विशीर्णानि। चतुश्शताधिकाः जनाः मृताः। 
       भूकम्पमापिन्यां ७.५तीव्रताम् अङ्किते भूचलने सप्तपादपरिमितोन्नतौ तरङ्गाः जाताः। मध्यसुलवेसीप्रविश्यायाः पालु , डोंगला  प्रदेशौ एव मुख्यतया दुष्प्रभावितौ जातौ। डोङ्गला नगरात् ५६ कि मी दूरे भौमोपरितलात् दशकिलोमीटर् परिमितायाम् अगाधतायामेव भूकम्पस्य प्रभवकेन्द्रमिति सूच्यते।

Saturday, September 29, 2018

इन्डोनेष्यायाम् अतितीव्रभूचलनं तेन सह सुनामी ३८५ जनाः हताः।
-बिजिला किषोरः
 
    जक्कार्त > इन्डोनेष्यायाः सुलवेसी द्वीपे प्रवृत्तस्यभूचलनस्य पृष्टतः सुनामी च। ए एफ् पि वार्ता संस्थया वार्ता प्रकाशिता।  भूकम्पमापिन्यां ७.७ भूचलनस्य शक्तिः अङ्किता। अतितीव्रभूचलनं भविष्यतीतिदुरन्तन्यूनीकरणसंस्थयापूर्वसूचना दत्ता आसीत्। भूचलने अनेकानि भवनानि भग्नान्यभवन्। मध्य-पश्चिम मण्डलेषु विद्यमानजनान्  सुरक्षितस्थानं प्रापयन्तुं प्रेरयन्तःअधिकृताः।   प्रथम चलनानन्तरं
पुनरपि प्रवृत्ते  चलने मापिन्यां ७.५ सूचितम्। ४०० संख्याकाः जनाः मृताः इति वार्ताः बहिरागच्छतिl  दशपादमानात् उन्नत्‍यां सागरतरङ्गाः उन्ननताः अभवन्। जनाः परिभ्रान्ताः सन् धावमानाः इति  बहिरागतानि दृश्यखण्डानि सूचयन्ति। उपपञ्चशतं जनाः व्रणिताः अभवन्।
एष्याचषकक्रिकेटस्पर्धायां भारतस्य विजयः
-पुरुषोत्तम शर्मा
ऐषम: एष्याचषकक्रिकेचस्पर्धामालिका भारतेन विजिता। भारत-बाङ्ग्‍लादेशयोर्मध्‍ये विहितायां रोमाञ्चयुतायां निर्णायकस्‍पर्धायाम् अन्तिमचक्रीये  अन्तिमकन्दुकं यावत् दलद्वयस्य सङ्घट्ट: दृष्टिपथमागत:। विगतेह्नि क्रीडितायां निर्णायकस्पर्धायां भारतेन बाङ्ग्लादेशवृन्दं क्रीडकत्रयस्य सुरक्षापूर्वकं पराजितम्। भारतीय-दलं सप्‍तमवारं श्रृंखलाम् इमां विजितवान्। दलनायकस्‍य रोहितशर्मण: नेतृत्‍वे भारतेन भव्यप्रदर्शनं विहितम्।
विश्वविचारमथनस्य शुभारम्भः अभवत् I
-डा. शङ्कर नारायणः
      भारतीयसंस्कृतेः अवगमनार्थं  मानसिकावरोधस्य विराम: सम्पादनीयः इति उपराष्ट्रपतिना वेङ्कय्यनायिटु महाभागेन उक्तम्। संस्कृति: नाम जीवनपद्धतिः भवतिI राञ्जी खेल् गाविल् प्रदेशे विश्व मन्थन् कार्यक्रमस्य उत्घाटनं कुर्वन्नासीत् सः।
     भारतीयाः इतिहासज्ञाने बद्धश्रद्धाः भवेयुः। माता, भुमिः, भाषा, गुरुः इत्यादि विषयेषु महत्वपूर्ण स्थानमत्रास्ति इति सर्वैः अवगन्तव्यम् इति स सूचितवान्। झार् खण्ड मुख्यमन्त्री रघुबर्दासः अध्यक्षः आसीत्। प्रज्ञाप्रवाहस्य राष्ट्रियाध्यक्षः जे नन्दकुमारः विषयस्य अवतरणम् अकरोत्। राज्जी केन्द्रीय विश्वविद्यालयस्य कुलपतिः  नन्दकुमार इन्दुः भाषणम् अकरोत्।
गुड्मोणिङ् मास्तु; नमस्ते वदतु- उपराष्ट्रपतिः
-रम्या पी यू

         पनाजी>गुड्मोणिङ्,गुड् आफ्टर्नूण्, गुड्नैट् इत्यादीनां स्थाने भारतीयाः नमस्कारं वदेयुः इति उपराष्ट्रपतिः वेङ्कय्य नायिडुः। शुक्रवासरे गोवायाम् एन् ऐ टी मध्ये प्रवृत्तायाम् बिरुददानवेलायाम् भाषमाणः आसीत् सः। "आङ्गलभाषाविरोधी नाहम्" किन्तु, भारतीयेषु ब्रिटिशकोलनिवत्करणस्य मनोभावः मा भूयादिति च उपराष्ट्रपतिः उक्तवान्। "नमस्कारः" भारतसंस्कारस्य अनुयोज्यः। प्रातः, सायं, रात्रौ वा समयभेदं विना एतत् उपयोक्तुं च शक्यते। समीपदिनेषु मातृभाषासंरक्षणविषये भाषमाणे आङ्गलेयं "व्याधिः"इति अनेन उद्घुष्टेति माध्यमाः आवेदयन्, तस्मिन् विषयेपि विशदीकरणम् अयच्छत् सः। व्याधिरिति सूचितेन आङ्गलेयं नोद्दिष्टम् ब्रिटिशशासनानन्तराङ्गलेयमनोभावमुद्दिश्य  तथा कथितमित्यपि सः व्यक्तीकृतवान्। परम्परागतबिरुददानवेलायां छात्रैः ध्रियमाणं कृष्णवर्णीयं प्रावारकं नासीत् इत्यतः एन् ऐ टी अधिकारिणः अभिनन्दितवान् सः।
आधार् परियोजना उपाधितया अङ्गीकृता। 
  नवदिल्ली>  भारते विधानविधेयीकृता व्यक्तिगताभिज्ञानप्रमाणीकरणपरियोजना 'आधार्' नामिका शासनव्यवस्थानुसृता इति सर्वोच्चन्यायालयस्य शासनसंविधानपीठेन विहितम्। आर्थिकानुकूल्यमभिव्याप्य सर्वेषां सर्वकारसाहाय्यानां 'पान् कार्ड्', आयकरविवरणसमर्पणम् इत्येतेषां च 'आधार' पत्रम् आधारभूतं अवश्यं भविष्यति। किन्तु वित्तकोशसंख्यानं, जङ्गमदूरवाणी, इत्यादिषु आधारसंख्यासंयोजनं नावश्यकम्। तथा च विद्यालयप्रवेशः, विविधाः परीक्षाः इत्येषां आधार् नावश्यकम्। 
    मुख्यन्याधीशः दीपक् मिश्रः, न्यायाधीशाः ए के सिक्री, ए एम् खान् विल्करः, अशोकभूषणः, डि वै चन्द्रचूडश्च शासनसंविधानपीठे अन्तर्गताः आसन्। न्यायमूर्ति डि वै चन्द्रचूडं विहाय सर्वे अपि परियोजनायाः साधुत्वम् अङ्गीकृतवन्तः। किन्तु एषा परियोजना शासनसंविधानविरुद्धमिति चन्द्रचूडस्य मतम्।

Friday, September 28, 2018

लोकपालनियुक्तिः - अष्टाङ्गनिरीक्षकसमितिः आयोजिता।
    नवदिल्ली>  लोकपालनियुक्तिमनुबन्ध्य केन्द्रसर्वकारेण अष्टाङ्गनिरीक्षण समितिः आयोजिता। सर्वोच्चन्यायालयस्य भूतपूर्वन्यायाधीशः रञ्जनप्रकाश देशाय् वर्या एव समित्यध्यक्षा। लोकपालस्य अध्यक्षं तथा  अङ्गान् च निर्देष्टुमेव समितिः अयोजिता I
      एस् बि ऐ वित्तकोशास्य भूतपूर्वाध्यक्षा अरुन्धती भट्टाचार्यः प्रसार भारती अध्यक्षः सूर्यप्रकाशः ऐ एस् आर् ओ अध्यक्षः ए एस् किरण् कुमारः अलहबाद् उच्च न्यायालयस्य भूतपूर्व न्यायाधीशः साखा रासिङ् यादव् गुजरात् राज्यस्य आरक्षकसेनायाः भूतपूर्वाध्यक्षः षबीर् हुसैन् एस् खन्ड्वावाला राजस्थानराज्यस्य भूतपूर्व ऐ ए एस् उद्योगी ललित् के पन्वार् च समित्याङ्गेषु प्रमुखाः भवन्ति। लोकपाल नियममनुसृत्य निर्वाचनमेव भविष्यति इति केन्द्र मन्त्रिणा जितेन्द्रसिंहेण उक्तम्।
सार्वजनिकप्रवर्तकानां   अलीककर्मान्वेषण-संविधानमेव भवति लोकपालः।