OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Sunday, November 19, 2017

काश्मीरे भीकरैः सह संघट्टनं - षट् भीकराः हताः। 
            श्रीनगरं  > जम्मु काश्मीरस्य बन्दिप्पोरा जनपदे षट् लष्कर् ई तोय्बा भीकराः सुरक्षासेनया सह संघट्टनेन हताः। व्योमसेनायाः कश्चन 'गरुड्' भटः अपि वीरमृत्युं प्राप्तः। 
    हतेषु भीकरेषु एकः पाकिस्थान् आस्थानत्वेन प्रवर्तमानस्य जमा अत्त् उद्दव नामकसंघटनस्य उपनेता अब्दुल् रह्मान् मक्कि इत्यस्य पुत्रः , २००८ तमे वत्सरे मुम्बई भीकराक्रमणस्य सूत्रधारः साक्कियूर् रह्मान् लख्वी इत्यस्य भागिनेयश्च ओवैद् नामकः भवति। हताः सर्वे भीकराः पाकिस्थानस्वदेशीयाः सन्ति। 
    व्योमसेनायाः कमान्डो विभागः भवति 'गरुड् कमान्डो बलम्'। २००४ तमे संवत्सरे रूपवत्कृतः अयं सैनिकविभागः भारतस्य  सुरक्षासैन्येन सह भीकरविरुद्धप्रवर्तनेषु अपि भागभागित्वं कुर्वन्नस्ति।
भक्ष्यविषबाधा इति सन्देहः – न्यूसिलान्टे भारतीयपरिवारः अस्त प्रज्ञावस्थायाम् आतुरालये। 
             हामिल्टण् > वन्यवराहस्य मांसं भुक्तवान् भारतीयपरिवारः अस्त प्रज्ञावस्थायां न्यूसिलान्ट् देशे आतुरालयं प्रविष्टः। केरले कोल्लं जनपदे कोट्टारक्करा नीलेश्वरं प्रदेशस्थे षिबुसदने षिबु कोच्चुम्मः [३५], पत्नी सुबी बाबुः [३२], माता एलिक्कुट्टी डानियल् [६२] इत्येते 'वैकाटो' प्रदेशस्थे आतुरालये सप्ताहं यावत् अबोधावस्थायां वर्तमानाः सन्ति। 'बोट्टुलिसं' नामिका भक्ष्यविषबाधा एव प्रज्ञानष्टस्य कारणमिति प्राथमिकनिगमनम्।
विश्वसुन्दरीपदं भारतस्य तनयायै।
              सान्य> अस्य संवत्सरस्य विश्वसुन्दरी पदं हरियाना देशीया 'मानुषी छिल्लर्' नामिकया प्राप्तम्। विश्व सुन्दरीपदमारूढासु षष्टतमा भारतीया भवति एषा ।  दीर्घाणि सप्तदशवर्षाणि यावत् प्रतिपाल्य तिष्ठन् आसीत् पुनरपि विश्वसुन्दरी-पद-प्राप्तये। चीनाराष्ट्रस्य सान्य नगरे आयोजितायं स्पर्धायां विविधेभ्यः राष्ट्रेभ्यः अष्टाधिक एकशतम् (१०८) कन्यकाः स्पर्धिताः। सर्वान् पराजित्य सुन्दरी पदं प्राप्ता  इति भारतस्य अभिमानाय अभवत्।


          विश्वे कस्य कर्मस्य अधिकनिष्कृतेः अर्हता, केनकारणेन ? इति प्रश्नस्य मानुष्याः प्रत्युत्तरे सम्प्रीताः विधिकर्तारः। षट्ष्ठ्यधिक नवशतोत्तरसहस्र (१९६६) तमे 'रीता फारिया' आसीत् भारतस्य प्रप्रथमा विश्वसुन्दरीपद-विजेता।

Saturday, November 18, 2017

सम्प्रतिवार्तायाः छात्र-शिल्पशाला समारब्धा
         कोच्ची>संस्कृत-वार्ता-वतारण-योजनायाः कृते छात्रान् सज्जीकर्तुमुद्दिश्य आयोजिता  शिल्पशाला समारब्धा। सर्व-शिक्षा अभियानस्य एरणाकुलम् उपस्तरे (BRC) ह्यः आरब्धा शिल्पशाला। सर्व शिक्षा अभियानस्य एरणाकुलं जनपदीय-कार्यक्रमाधिकारिण्या दीपा महाभागया कार्यक्रमस्य उद्घाटनं कृतम्। एरणाकुलम् उपस्तरस्य अध्यक्षा फौसिया-मल्लिशेरी-महाभागायाः आध्यक्ष्ये आसीत् कार्यक्रमः। अन्तर्जाल-माध्यमेन वार्ताप्रसाराणं क्रियमाणं विश्वस्य प्रप्रथमः कार्यक्रमः भवति अयम्। 
जनितकभिन्नतां कारयित्वा मशकान् विक्षिप्य मलेरियाव्याधिं दूरीकर्तुं भारतं सज्जं भविष्यति।
      बांग्लूरु> मलेरिया व्याधीं भारतात् निष्कासीतुं तीव्रपरिश्रमं कर्तुं भारतं सन्नद्धं भवति। मलेरिया रोगं व्यापितेषु मशकेषु 'जीन् एडिट्टिंग्' विद्यया मलेरिया' रोगाणुं निष्कासितुं परीक्षणं अत्र प्रारप्स्यते।
पुरुष अनोफलस् मशकाः मलेरिया रेगं व्यापयन्ति। तेषु जनितकव्यतियानं कारयित्वा रोगं रोद्धुं शक्यते। मशकानां अनन्तरपरम्परा अपि एतादृशगुणयुक्ताः एव भविष्यन्ति।
इतः परं सङकेतः षट् संख्या साहितं भविष्यति।
        नवदिल्ली >गृहस्य कार्यालयस्य च परं दीर्घ सङ्केतः न भविष्यति । अक्षराणि संख्याः च योजयित्वा षट् संख्यासहित सूचकं भवेत् सडकेत: । नाम, गृहनाम, प्रादेशिक मार्ग: , पत्रालयः , जनपदः च परं नावश्यकम्। आधार् व्यक्ति: परिचयाय यथा अभवत् तथा गृहस्य कार्यालयस्य च सूचकं भविष्यति।
दह्ल्यां नोयडायां च द्वयोः पत्र सङ्केतौ एवं सज्जीकृतम् ।    UV77D7 इति भवति ।

Friday, November 17, 2017

महाराष्ट्रं पलास्तिक-कूपी विमुक्त-राज्यं भविष्यति।
           मुम्बै> महाराष्ट्रं स्वच्छं भविष्यति। अचिरात् पलास्तिक-कूपी विमुक्त-राज्यं भविष्यति इति अस्यकारणम् । अस्याः योजनायाः भागतया सर्वकारेण सर्वकारीय-कार्यालयेषु पलास्तिक-कूप्यां जलमानयनं निरुद्धम्।  २०१८ मार्चमासपरिधौ सम्पूर्णतया रीत्या पलास्तिक कूपीनाम् उपयोगः परित्यक्तुं शक्यते इति परिस्थितिमन्त्री रांदास कदं अवदत्। निजीय कार्यालयेषु च पलास्तिक कूपीनां आनयनं रोद्धुमपि उद्दिश्यते। पलास्तिकानां स्थाने काकद-पटादयः उपयुज्य निर्मितेभ्यः स्यूतेभ्यः विपण्यां प्रचारं प्रदातुं प्रयत्नं क्रियते इत्यपि मन्त्री अवदत् ॥
२२००० भिषजः सत्यग्रहं कुर्वन्ति। चिकित्सां अलब्ध्वा कर्णाटकाराज्ये षट् जनाः मृताः।
                बांग्लूरु> कर्णाटकाराज्ये चिकित्सां अलब्ध्वा षट् जनाः मृताः। राज्यसर्वकार नयं प्रति सर्वकारेतर आतुरालयानां संग्रामानन्तरमस्ति अवस्था एषा सञ्जाता। एते आतुरालयाः बहिस्तान् रुग्णान् चिकित्सां न ददति। सव्वकारं प्रति द्वाविंशति सहस्रं भिषजः संग्रामं कुर्वन्ति। कर्णाटकाराज्यसर्वकारेण सर्वकारेतर भिषजां कृते चतुर्दश अधिक व्यवस्थाः निर्मिताः । तेन हेतुना अस्ति भिषजां संग्रामः। ऐ एम् ए संस्थायाः नेतृत्वे त्रिशतं भिषजः सचिवालयस्य पुरतः संग्रामं कुर्वन्ति।
 दिल्ल्यां वाहनचालकानुमतिपत्रम् खाद्यवस्तुवितरणपत्रम् प्रभृति ४० लोकसेवानां गृहेष्ववाप्ति: 
          नवदिल्ली>दिल्लीप्रसाशनेन जातिप्रमाणपत्रं वाहनचालनानुमतिपत्रं समेत्य ४० लोकसेवानां प्रतिगृहेषु प्रेषणयोजना विनिर्मितास्ति । निर्णयोsयं गुरुवासरे सञ्जाते मन्त्रिमण्डलीयोपवेशने विहत:। एतदर्थं प्राशासनिकेतर संस्थाया: निर्धारणं भविष्यति, संस्थेsयम् उपभोक्ताकेन्द्रं निर्मास्यति । राजधान्यां ३-४ मासाभ्यन्तरे एव सेवाया: उद्घाटनं भविष्यतीति सम्भाव्यते । उपभोक्तृभि: एतदर्थं सामान्यशुल्कमपि प्रदातव्यम्। योजनाया: द्वितीये चरणे ३० सेवा: संयोजयिष्यन्ते। ३० सेवा: संयोजयिष्यन्ते।
बाल भारती पब्लिक विद्यालये संस्कृतगीतोत्सवस्य भव्यायोजनम्॥
 वार्ताहर: हेमन्त जोशी 
 मुख्यातिथि: थपलियालवर्य:
                  नव दिल्ली >सर् गंगाराम-चिकित्सालय-मार्गस्थे बाल भारती पब्लिक विद्यालये समायोजिते संस्कृत-गीतोत्सव-कार्यक्रमे बालकै:  विभिन्नाधुनिक-चलचित्रगीतानि  प्राचीन-स्तोत्राणि च साभिनयं स्वर-लय-ताल-पुरस्सरं प्रगीय सम्प्रस्तूय नैजी प्रतिभा विलक्षणप्रतिभा प्रदर्शिता । कार्यक्रमस्य शुभारम्भ: दीपप्रज्वालनपूर्वकं मातु: सरस्वत्या:   वन्दनया समभवत् । तत्पश्चात् प्रधानाचार्यवर्येण मुख्यातिथये विशिष्टातिथये च  स्मृतिचिह्नम् पादपं च प्रदाय  स्वागतपूर्वकम् अतिथिसत्कार: सम्पादित:।

                   अस्मिन्नवसरे बालभारती विद्यालये  सांस्कृतिक-कार्यक्रमस्यान्तर्गतं छात्रै: छात्राभिश्च संस्कृतगीताधारितं शास्त्रीय नृत्यमपि प्रदर्शितम् । कार्यक्रमेSस्मिन् द्वितीयकक्षात:  दशमीकक्षापर्यन्तं   छात्रै: छात्राभिश्च भागो भजित:। कार्यक्रमस्य अध्यक्षता विद्यालयस्य शिखरपुरुषेण  प्रधानाचार्येण श्री लक्ष्यवीरसहगलवर्येण सम्भालिता। कार्यक्रमेSत्र मुख्यातिथिरूपेण भारतसर्वकारस्य सूचनाप्रसारण मन्त्रालयस्य अन्तर्गतं प्रसारभारत्या: अंगभूताया: आकाशवाण्या:  वरिष्ठ कार्यक्रमनिष्पादकाधिकारी  प्रधानमन्त्रिण:  'मन की बात' कार्यक्रमस्य  संचालकश्च श्रीमान् पार्थसारथी थपलियाल:  समुपातिष्ठत।

                     उपप्रधानाचार्याया: श्रीमत्या: मीना मल्होत्रावर्याया:  मुख्याध्यापिकाया:  डॉक्टर सुनीता गेहानी वर्याया: च दिङ्निर्देशे समस्तकार्यक्रमस्य आयोजनम् नितान्तभव्यतया सुसम्पन्नम्। कार्यक्रमस्य संयोजनं  मञ्चसंचालनञ्च संस्कृत-शिक्षिका डॉक्टर ज्योत्स्ना श्रीवास्तव:  व्यधात्। कार्यक्रमे  युवराजभट्टराई, दीपक-शर्मा, सुमनकुमारझा, सोमा-गांगुली, संतोष-कुमारश्चेति शिक्षकै:  सविशेषं योगदानं प्रदत्तम्।

                     कार्यक्रमस्य  अन्ते गायकस्य पङ्कजझा वर्यस्य आधुनिकसंस्कृतगीतानां सुमधुरगुंजनेन  समग्रोSपि सभागारो  मंत्रमुग्धो जात:। मुख्यातिथिना श्रीपार्थ-सारथी-थपलियाल-महाभागेन निज-सम्बोधने  विद्यालयीयसांस्कृतिकगतिविधीन्  प्रशंसता  प्राचार्य:, अध्यापकगण:  अभिभावकाश्च सफलकार्यक्रमस्य  आयोजनार्थम् भृशं वर्धापिता:।