OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।
Showing posts with label Temple. Show all posts
Showing posts with label Temple. Show all posts

Sunday, May 5, 2024

कनकधारायज्ञाय कलटी सज्जा।
      कालटी> जगद्गुरोः आदिशङ्करस्य जन्मस्थानम् इति प्रथितः कालटीग्रामः कनकधारायज्ञाय सज्जा भवति। श्री शङ्करस्य कुलदेवता मन्दिरे मेय् मासस्य अष्टमदिनाङ्कतः द्वादश दिनाङ्कपर्यन्तं यज्ञः प्रचलिष्यते। ३२ यज्ञाचार्यैः विधिवत् मन्त्रोच्चारणेन पावितानि कनकामलकानि भक्तेषु लब्धुं सन्दर्भः अत्र अस्ति।

Wednesday, May 3, 2023

 कृत्रिमबुद्धिः मानवतायाः उपरि तर्जनम्-

 ए. ऐ 'धर्मपिता' जेफ्री हिण्टनः गूगलम् त्यक्तवान्।

- राणिमोल् एन् एस् 

 न्यूयोर्कः> कृत्रिमबुद्धेः धर्मपिता इति प्रसिद्धः जेफ्री हिण्टनः गूगलं त्यक्तवान्। ए. ऐ. तन्त्रज्ञानं मानवतायाः कृते त्रासः भवेत् इत्यतः सोमवासरे स: गूगिलतः परित्यागं ज्ञापितवान्।७५ वर्षीयः स: कृत्रिमबुद्धिं विरुद्ध्य कृत्रिमबुद्ध्या सह कृतेषु विषयेषु खेदं प्रकटितवान् । '' कृत्रिमबुद्धिं विरुद्ध्य स्वतन्त्रतया कार्य: कर्तव्य: इति अग्रिमः लक्ष्यः। मम अभिलाषः गूगलेन सह न सम्भवति। कृत्रिमबुद्धिः अत्यन्तं भयङ्करं भवति। ज्ञायते यत् स: सम्प्रति मनुष्यम् अपेक्षया अधिकं बुद्धिमान् नास्ति, परन्तु भविष्ये स्थितिः परिवर्तिता भवेत् इति" इति सोSवदत्। तेन इदमपि उक्तं यत् कृत्रिमबुद्धेः दुष्प्रभावानधिकृत्य जनान् ज्ञापयेत् इति । 

   २०१२ तमे वर्षे हिण्टनः छात्रद्वयेन सह एकम् अल्गोरितम् (algorithm) निर्मितवान् यत् कृत्रिमबुद्धेः उपयोगेन छायाचित्रं सामान्यतथ्यं च ज्ञातुं शक्नोति। चाट् ,GPT इत्याद्याः नूतनकृत्रिमबुद्धय: हिण्टनस्य अनुसन्धानस्य फलान्येव।

Tuesday, April 25, 2023

चतुर्धाम-तीर्थाटनम् समारब्धम्। १७ लक्षं भक्ताः भागं स्वीकरिष्यन्ति। 

   चतुर्धाम-तीर्थाटनं समारब्धम्। उत्तराखण्डे उत्तरकाशी जनपदे गङ्गोत्री, यमुनोत्री मन्दिरे देवदर्शनार्थम् उद्घाटिते। मुख्यमन्त्री पुष्करसिंहधामी गङ्गोत्रीमन्दिरमागत्य विशेषपूजाम् अर्पितवान्। तीर्थाटकानां कृते सर्वसौविध्यानि समायोजितानि इति मुख्यमन्त्रिणा पुष्करसिंहधामिना उक्तम्।

Tuesday, March 28, 2017

Kanakadharayajnam


Kanaka Dhara Sthothram is re-recited for all of us at the temple of Lakshmy Pathy, with the current successor of the blessed fortunes from family of Swarnath Mana, decorating 'Agrasthanam'.  Successors of Pazhoor Mana, the family of Sree Sankara's maternal uncles, Thalayattumpilly and Kapilly Manas the only 2 out of 10 Namboothiri families now existing at Kalady, also are participating.
A chosen group of 32 Archakas representing 32 years of life of Sankara will be reciting the Kanaka Dhara Sthothram with due 'vruthasudhi' and 'thantric nistha'.  Devotees could get the Kanaka Dhara Sthothram recited in their name and nakshatra before merciful Thrikaladyappan - Kula Deva of Adi Sankara.  The Thanthri for the Yajnam would be Brahmasree Avanaparambu Pradeep Namboothiripad.  

A talisman of Kanaka Dhara Yanthra or Elass will be delivered as prasadam marking your fortunate participation.  Those who already participated in the Yajnam of 2005 were offered a Punarpooja of their Yanthra after two years and can get it done during this time.  The Yanthra is made as per the Yanthra Vidhi instructions of Kanipayyoor Namboothiripad and as per Kerala thantric rituals.  Keeping of the Yanthra in the pooja room / place of business with dhooma (agarbathi) and neyvilakku (ghee lamp) on Fridays are considered best for the enhancing of powers of the Yanthra.        

This year Kanaka Dhara Yajnam is being concluded on the Akshaya Tridiya Day, the best time of the year to get blessed Gold.  The Crystal charged with Kanaka Dhara Sthothram chants covered with Gold is called the Golden Amalka and is available for those blessed devotees.  One could wear this as a locket in their chain or can keep in the pooja room.
Your presence and darshan of the unique holy event, hearing of the hymns and darshan of merciful Thrikaladyappan, Sri Krishna is the greatest of fortune and punyam. All are invited to have blessings of fortune of this Kanakadhara.

Wednesday, January 4, 2017

निर्वाचनं जाति-धर्मातीतं भवितव्यम् - सर्वोच्चन्यायालयः।
नवदिल्ली >जात्याः धर्मस्य च आधारे सम्मतिदानग्रहणं न आशास्यमिति सर्वोच्चन्यायालयस्य धर्मसंहितापीठेन आदेशः कृतः। मानवानां धर्मः ,वर्गः , जातिः ,भाषा इत्यादीनामाधारेण क्रियमाणं मतदानसङ्ग्रहणं निर्वाचनभ्रष्टाचार इति न्यायपीठेन निगदितम्। मुख्यप्राड्विवाकस्य टि एस् ठाक्कुरवर्यस्य अाध्यक्ष्ययुक्तेन सप्ताङ्गयुक्तेन शासनधर्मसंहितापीठेनैव एषः सुप्रधानः निर्णयः कृतः।
     जनप्रातिनिध्यनियमे १२३[३] विभागे सूच्यमानं "तस्य धर्मः " इत्यत्र स्थानाशिनः, प्रतिनिधेः, सम्मतिदातॄणां च जाति धर्मादयः अन्तर्भूताः इति न्यायपीठस्य भूरिपक्षनिर्णये स्पष्टीकृतम्।

भारत-वंशीयः शेख रफीक: किर्गिस्ताने "मेजर् जनरल्"।
नवदिल्ली> भारतीयमूलस्य निवासी शेख रफीक मोहम्म: नाम भारतवंशजः किर्गिस्तान देशे रक्षा विभागे "मेजर् जनरल्" इत्यस्मिन् पदे नियुक्त: अभवत्। सुचनानुसारेण कुत्रापि कस्यचित् देशस्य वैदेशिक नागरिकस्य अन्यस्मिन् देशे एतादृशरुपेण रक्षा विभागस्य उच्चपद अलंकरणस्य दुर्लभ एवञ्च प्रप्रथमम् उदाहरणमस्ति। भारतदेशस्य केरलराज्यस्य मूल निवासी रफीक: इत:पूर्वमपि किर्गिस्तान-देशस्य भूतपूर्व राष्ट्रपतिः कुर्मानबेक सेलियेविच बेकियेवस्य मुख्य सलाहकार पदे आसीत्।

पञ्चराज्यानां विधानसभेयनिर्वाचनानि
निर्वाचनायोगेन पञ्चराज्यानां विधानसभानिर्वाचनेभ्यः मतदानेभ्यः तिथयः समुद्घुष्टाः उत्तरप्रदेशे सप्तचरणेषु मणिपुरे चरणद्वये उत्तराखण्डगोवापञ्जाबराज्येषु एकस्मिन्नेव चरणे मतदानं भविष्यति |

१- उत्तरप्रदेशस्य
प्रथमचरणमतदानम् - ११/०२/२०१७
द्वितीयचरणमतदानम् -१५/०२/२०१७
 तृतीयचरणमतदानम् - १९/०२/२०१७
चतुर्थचरणमतदानम् - २३/०२/२०१७
 पञ्चमचरणमतदानम् - २७/०२/२०१७
 षष्ठचरणमतदानम् - ०४/०३/२०१७
 सप्तमान्तिम् चरणमतदानञ्च -०८/०३/२०१७
२- मणिपुरस्य
प्रथमचरणमतदानम् ०४/०३/२०१७
द्वितीयचरणमतदानम् ०८/०३/२०१७
३,४,५- उत्तराखण्ड-गोवा-पञ्जाबराज्येषु च  १५/०२/२०१७ दिनानि विनिर्धारितानि |

केरल-क्रिकेट् संघात् त्यागपत्रम्।
कोच्ची>सोमवासरे क्रिकेट संघस्य(केसीए)अध्यक्षस्य टी० सी० मात्यू इत्यस्य नेतृत्वे सर्वेsपि अधिकारिणा: स्व-स्व पदात् त्यागपत्रं दत्तवन्त:। तेषां वक्तव्यमासीत् यद् सर्वोच्च न्यायालयेन गठित लोढा समिते: अनुशंसानां केसीए मध्ये आरम्भ: भवतु एतदर्थं त्यागपत्रं दत्तवन्त:। सर्वोच्चन्यायालयस्य आदेशानुसारं ते सर्वेsपि अधिकारिणा: ये नव(९)वर्षात्मकं कार्यकालं पूरितवन्त: ते सर्वेsपि त्यागपत्रं दास्यन्ति । टी० सी० मात्यू अनुसारेण केसीए संस्थाया: वरिष्ठ-सदस्या: बी० विनोद: नूतन संघाध्यक्ष: जयेश जोर्ज: नूतन: सचिव: च भविष्यति। व्यवसायेन वाकील: टी० सी० मात्यू १९९७ त: २००५ पर्यन्तं केसीए संस्थाया: कोषाध्यक्ष-पदे तत: परं २०१४ पर्यन्तं सचिव-पदे २०१४ त: अध्यक्ष-पदे च आसीत्।

तिरुवैराणिक्कुलं देवालयस्य आर्द्रा-महोत्सवः जनुवरिमासस्य एकादश-दिनाङ्कतः
कोच्ची> माङ्गल्य देवता इति प्रसिद्धा तिरुवैराणिक्कुलं नाम देशास्य श्रीपार्वती देव्याः आलयस्य संवत्सरीयः कवाटोद्घाटन-महोत्सवः ज नुवरिमासस्य एकादश दिनाङ्के आरप्स्यते। आर्द्रा महोत्सवस्य अनुबन्धतया भवति अयम् उत्सवः। आलुवानगरस्य तथा कालट्याः च मध्यभागे विद्यमानः प्रदेशः भवति अयम् । संवत्सरे एक वारं आलय -कवाटम् उद्‌घाट्य द्वादशदिन पर्यन्तं पिधानं नास्ति इति आस्य आलयस्य विशेषता। कन्यकानां यूनां च शीघ्रमाङ्गल्य-प्राप्तये अत्रत्याः देव्याः दर्शनम् उत्तममिति प्रथा अस्ति।

Friday, December 25, 2015

तिरुवैराणिक्कुलं देवीदर्शनमहोत्सवोद्घाटनम् अद्य।

कोच्ची - भारते दक्षिणकैलासः मङ्गल्यवरदायिनीमन्दिरम् इति च प्रख्याते तिरुवैराणिक्कुलं महादेवमन्दिरे अस्य संवत्सरस्य श्रीपार्वतीदेव्याः गर्भगृहस्य द्वारोद्घाटनं देवीदर्शनं च अद्य आरभते।श्रीपरमेश्वरः पार्वतीदेवी च एकस्मिन्नेव गर्भगृहे अनभिमुखं प्रतिष्ठितौ तथापि देवीदर्शनं प्रतिसंवत्सरं धनुमासस्य आतिरनक्षत्रादारभ्य द्वादशदिनपर्यन्तमेव साध्यमिति अस्य मन्दिरस्य सविशेषता। मङ्गल्यसौभाग्याय इष्टसन्तानलब्धये दीर्घमंगल्याय च देवीदर्शनं विशिष्टमिति भक्तजनाः मन्यन्ते।
केरले एरणाकुलं जिल्लायाम् आलुवा अंशे तिरुवैराणिक्कुलं प्रदेशे पूर्णानद्याः (पेरियार्) तीरे इदं मन्दिरं वर्तते। कोच्ची अन्तःराष्ट्रविमाननिलयः १० कि.मी दूरे अस्ति। आलुवा, अङ्कमाली , पेरुम्पावूर्  के एस् आर् टि सि बस्याननिस्थानेभ्यः सविशेषलोकयानसेवनानि च अस्मिन् काले लभ्यन्ते।