OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।
Showing posts with label News. Show all posts
Showing posts with label News. Show all posts

Monday, June 10, 2024

 केरलाय द्वौ केन्द्रमन्त्रिणौ। 

सुरेष् गोपिः जोर्ज्कुर्यश्च सत्यवाचनमकुरुताम्।

जोर्ज् कुर्यः [वामे] सुरेष् गोपिः [दक्षिणे] च शपथं करोति।

     नवदिल्ली> इदंप्रथमतया लोकसभांप्रति केरलराज्यात् भाजपा सदस्यरूपेण चितः कैरल्याः अतुल्यः चलच्चित्राभिनेता सुरेष् गोपिः समेषां केरलीयानाम् अभिलाषं सार्थकं कृत्वा केन्द्रमन्त्रिरूपेण दैवनाम्नि शपथवाचनमकरोत्। तृश्शूर मण्डलादेव सः भाजपा स्थानाशिरूपेण स्पर्धयित्वा विजितवान्। सहमन्त्रिपदमेव तेन लब्धम्। 

  संसदीयसदस्यत्वं विना नरेन्द्रमोदिनः सर्वकारे अन्तर्भूतस्य जोर्ज् कुर्यस्य मन्त्रिपदप्राप्तिः अप्रतीक्षिता आसीत्। ४४ वर्षाणि यावत् भाजपा दलाय अनुवर्तितस्य अचञ्चलविश्वासस्य श्रद्धायाश्च प्रतिफलं भवति कुर्यवर्यं केन्द्रमन्त्रिपदं नीतम्। भाजपादलस्य केन्द्रनिर्वाहकसमित्यङ्गः, न्यूनपक्षायोगस्य उपाध्यक्षः एवं दलेन नियुक्तानि नैकानि स्थानानि तेनालङ्कृतानि।

Monday, April 8, 2024

 भारत-पेरू-व्यापारोपवेशनसाहमत्यम् 

- युवराज भट्टराई

   भारतस्य पेरू देशस्य च मध्ये व्यापार-साहमत्य-मन्त्रणोपवेशनस्य सप्तम: चरण: नव दिल्ल्यां समारब्ध: अस्ति। उभयो: देशयो: मध्ये व्यापार-निवेश- संवर्धनार्थं द्विपक्षीय-सहयोगस्य विवर्धनम् भवति उपवेशनस्य उद्देश्यम्। एषः पदक्षेप: भारत-पेरू-देशयो: मध्ये आर्थिक-विकासस्य समुन्नयनार्थं, द्वैपाक्षिक-सम्बन्धानां सुदृढीकरणस्य च दिशायां देशयो: प्रतिबद्धताया: प्रमाणमस्ति इति वाणिज्योद्योग-विभागेन एकस्मिन् सामाजिक-सञ्जालीये सन्देशे प्रोक्तम्।

Saturday, October 21, 2023

 अन्ताराष्ट्रनियमाः उल्लङ्घिताः इति कानडायाः अभिमतं भारतेन तृणीकृतम्। 

कानडां प्रति अतिशक्तं प्रत्युत्तरं प्रदत्तम्। 

       भारतेन राष्ट्रान्तरसन्धिनियमाः उल्लङ्घिताः इति कानडायाः विदेशकार्यमन्त्री मिलानि जोली अवदत्। भारतस्य निर्देशानुसारं ४१ नयतन्त्रकर्मचारिणः भारतात् प्रत्याहूताः। भारतस्य गार्हिकविषयेषु हस्तक्षेपं कृतम् इति दृष्ट्वा एव कानडायाः नयतन्त्रोद्योगिनः भारतात् प्रतिनिवर्तनाय निर्दिष्टाः इति भारतेन प्रत्युत्तरं प्रदत्तम्। भारते विद्यमानाः बंगलूरू मुंबै चण्डिगड्  दूतावासकेन्द्रतः वीसापत्रसेवनं स्थगितम्। समस्यापरिहाराय यत्नः क्रियते इति कानडया उक्तम्।

Friday, September 29, 2023

 भारतस्य २३४ संख्याधिकाः जलबन्धाः शताधिकेभ्यः वर्षेभ्यः पुरातनाः। एते सुरक्षिताः वा?

  भारते  शताधिकेभ्यः वर्षेभ्यः पुरातनाः २३४ संख्याकाः जलबन्धाः सन्ति। वातावरणव्यत्ययानि अतिवृष्टिः च अनवसरेषु अपि जायमानेषु एषु कालेषु एते सेतवः सुरक्षिताः न सन्ति इति वैज्ञानिकाः वदन्ति। सामान्यवृष्टिषु पतितासु तेषु कालेषु निर्मिताः भवन्ति  एते सेतवः इत्यतः  जलबहिर्गमनाय पर्याप्ताः कुल्याः न सन्ति। अत एव एते आपदवस्थायां भवन्ति इति सौत् एष्या नेट् वर्क् ऑफ् डाम्स् रिवेर्स् आन्ट् पीप्पिल् इत्यस्य संयोजकः हिमांशुठाकुरः उक्तवान्। ५० वर्षेभ्यः पुरातनाः सेतवः सुरक्षाभीषाम् उद्पादयन्तः सन्ति इत्यपि सः उक्तवान्।

Wednesday, June 28, 2023

 बीहारे निर्मीयमाणः एकः सेतुः भग्नः। एकमासाभ्यन्तरे त्रयः सेतवः भग्नाः।

पट्ना> बीहारे एकस्य सेतोः निर्माणे प्रचाल्यमाने सति तस्यैव निर्मितांशः भग्नः अभवत्। मेखापुरात् वैशालीदेशं संबन्धयितुं उद्दिश्य निर्माणं आरब्धस्य सेतोः निर्मितः एकः भागः भग्नीभूय जले मग्नः। एकमासाभ्यन्तरे जाता तृतीया दुर्घटनेयम् । गङ्गानद्याः उपरि निर्मीयमाणः तत्कालिकसेतुरेव अतिशक्तियुक्तेन वातेन हेतुना भञ्जितः। तत्कालोपयोगाय त्वरिततया निर्मीयमाणस्य अस्य पतनं तथा भारमुद्वहतां स्थाणूनां स्खलनं प्रचण्डवातवशात् अभूत् इति उच्यते।

Sunday, June 25, 2023

 ईजिप्तस्य परमोन्नतादरः 'ओडर् ओफ् द नैल् ' नरेन्द्रमोदिना स्वीकृतः।

      नवदिल्ली> ईजिप्तस्य परमोन्नतादरः "ओडर् ओफ् द नैल्" पुरस्कारः ईजिप्तस्य अध्यक्षेण अब्दुल् फत्ताह् एल् सि सि वर्येण नरेन्द्रमोदिने समर्पितः। मोदिनः ईजिप्त् सन्दर्शनवेलायामेव राष्ट्राध्यक्षेण विशिष्टातिथये आदरः समर्पितः। अब्दुल् फत्ताह् एल् सि सि वर्यस्य विशेष-निमन्त्रणानुसारमासीत् भारतस्य प्रधानमन्त्रिणः ईजिप्त् सन्दर्शनम्। Link to video 

https://twitter.com/AmitShah/status/1672905724425568258?t=b7fMm6MAGqVcog6glRyhnw&s=19

Saturday, June 24, 2023

 विश्वनक्रदिने भारते गण्डकीनद्यां १२५ कुम्भीराः अण्डात् जाताः।

    चम्पारन्> बीहारस्थे चम्पारन् जनपदे गण्डकीनद्यां १२५ कुम्भीराः (मत्स्याशननक्रविशेषः) अण्डात् जाताः। प्रदेशवासिनः वनविभागस्य च साहाय्येन भारतीय वन्यजीविसंस्थायाः निरीक्षणे आसीत् कुम्भीराणां नीडम्।२०१३ संवत्सरादारभ्य परिस्थिति - वन - वातावरणविभागानां सहयोगेन भारतीयवन्यजीविसंस्था गण्डकी नद्यां वंशनाशभीषां अभिमुखीक्रियमाणान् कुम्भारान् संरक्षयन्ती अस्ति।

 भारते पोषकाहारन्यूनता आशङ्कां जनयति। तण्डुल-गोधूमयोः अधिकतया खादनं न पर्याप्तम्।

   नवदिल्ली> भारते पोषकाहारन्यूनता आशङ्काजनकमिति भक्ष्यवैज्ञानिकाः वदन्ति। सूक्ष्मपोषकाणां न्यूनत्वमेव विशेषेण सूचयन्ति। तत्परिहाराय तत्कालीकप्रक्रमाः आवश्यकाः इति अन्तराष्ट्रिय - खाद्य - नीति - अनुसन्धानसंस्थया प्रकाशिते २०२३ तमे संवत्सरीये विश्व - खाद्य - नीति - विवरणपत्रे सूचयति। आविश्वमपि पोषकाहारन्यूनताबाधितानां संख्या वर्धमाना अस्ति। २०१५ तमे संवत्सरे ५७.२ कोटि जनाः पोषकाहारन्यूनता अभिमुखीकृतवन्तः। २०२१ तमे संवत्सरे तत् ७६.८ कोटि जनाः अभवन्।

Thursday, June 22, 2023

 टैटन् जलान्तर्वाहिनी यत्र तिरोभूता तत्रतः शब्दवीचयः। अन्वेषणम् अनुवर्तते।

    वाषिङ्टण्> टैट्टानिक् महानौकायाः अवशिष्टानि द्रष्टुम् अट्लान्टिक्समुद्रस्य अन्तर्भागे सञ्चारिभिः सह प्रस्थास्य अनन्तरम् तिरोभूतस्य टैटन् नाम जलान्तर्वाहिन्याः अन्वेषणम् अनुवर्तते। सन्दर्भेऽस्मिन् जलान्तर्भागे अवलोकनस्य भागतया उपयुक्तेन सोनार् उपकरणेन काचन शब्दवीचयः संगृहीताः इति प्रतिवेदनं बहिरागतम्। टैटन् यत्र अप्रत्यक्षीभूतः तस्मात् मण्डलात् एव शब्दवीचयः संगृहीताः इति बि बि सि वार्तामाध्यमेन आवेदितम्। रक्षाप्रवर्तनस्य भागतया कानडस्य पि३ विमानेन विन्यस्तेन सोनार् द्वारा एव शब्दवीचयः संगृहीताः इति अमेरिक्कस्य तीरसेनया आवेदितम्। एते अमेरिक्कस्य नाविकवैज्ञानिकाः सूक्ष्मविशकलनं कुर्वन्तः सन्ति। अष्टहोरापर्यन्तम् उपयोक्तुमेव प्राणवायुः तस्याम् अवशिष्यते इति सर्वेभ्यः भीतिजनकं भवति।

Monday, June 19, 2023

 नूतनजाति भीमसरटः संदृष्टः। इङ्लण्ट् राष्ट्रस्य तीरप्रदेशे वासः।

    वैज्ञानिकैः नूतनजाति भीमसरटः संदृष्टः। पूर्वकाले इड्लण्ट् राष्ट्रस्य तीरप्रदेशे कृतवासः जीविविभागः भवति अयम्। ऐल् ओफ् वैट्टू नाम द्वीपे आसीत् अस्य वासस्थानम्। ऐल् ओफ् वैट्ट् द्वीपे १४२ संवत्सराभ्यन्तरे आर्मेर्ट् विभागे अन्तर्भूतानां भीमसरटाणां मध्ये प्रथमतया प्रत्यभिज्ञातः भवति अयम्।

Friday, June 16, 2023

 श्वासननालिकायामपि सूक्ष्मपलास्तिकः इति पूर्वसूचनां दत्वा नूतनाध्ययन फलम्।

   सिड्नि> सूक्ष्मपलास्तिकसदृशाः पलास्थिककणिकाः श्वसननालिकायां स्वास्थ्यसमस्याः जनयितुम् प्रभवति  इति अध्ययनफलानि सूचयन्ति। मानवः प्रतिहोरायां १६.२ पलास्तिकशकलानि श्वसिति इति २०२२ तमे संवत्सरे प्रचलिते अध्ययने सूचितमस्ति। पलास्तिकात् विघटिताः लघुपलास्तिकपदार्थाः भवन्ति सूक्ष्मपलास्तिकाः (micro plastic)। 'फिसिक्स् ओफ् फ्लूयिड् ' नाम शोधपत्रिकायां प्रकाशिते अध्ययनप्रतिवेदने सूक्ष्मपलास्तिकाः नासाद्वारे गलस्य (throat) पृष्ठतः च विक्षिप्यन्ते इति सन्दृष्टाः। एवं बृहत् परिमाणेषु सूक्ष्मपलास्तिककणानि अधिकतया श्वसननालिकायामेव सञ्चिताः इति स्वास्थस्य हानिः उद्पाद्यते।

Thursday, June 15, 2023

 १४ वर्षीयः बालः अभियन्तारूपेण नियुक्तः।

   न्यूयोर्क्> स्पेस् एक्स् संस्थायाम् इलोण् मस्केन १४ वर्षीयः बालः अभियन्तारूपेण नियुक्तः। सान्ता क्लारा विश्वविद्यालयस्य छात्रः कैरण् क्वासि नामकः भवत्येषः। विश्वविद्यालयस्य १७२ संवत्सरस्य चरिते एतादृशः अन्यः बुद्धिशाली लघुवयस्कः छात्रः नासीत्। 

    कैरणः बाल्यकालात् एव वैज्ञानिकविषयेषु तथा प्रौद्योगिकविषयेषु च रुचिं प्रदर्शितवान्। द्वितीये वयसि सः स्पष्टतया वक्तुं समर्थः अभवत्। बालवाटीकक्ष्यायाः अध्ययनकाले रेडियोद्वारा यत् श्रुतवान् तत् बालकानां कृते पुनः कथयितुम् अपि कुशलः आसीत्। नववर्षीयः सन् सः कैलिफोर्निया-देशस्य लास-पोसिटास्-सामुदायिकमहाविद्यालये अध्ययनार्थम् आगतवान्। २०१९ तमे वर्षे सांता क्लारा विश्वविद्यालये ए आइ रिसर्च फेलोस् योजनायाम् 'इन्टण्षिप्' रूपेण सः सम्मिलितवान्। २०२२ तमे वर्षे सांताक्लारा विश्वविद्यालये पूणकालिकछात्ररूपेण मिलितवान् सः वर्षद्वयानन्तरं स्वस्य १४ वयसि सङ्गणकविज्ञाने अभियांत्रिकीशास्त्रे च स्नातकपदवीं प्राप्तवान्। 

    एषः कैरणः विश्वस्मिन् आयोजितेषु बुहुषु वैज्ञानिकसम्मेलनेषु, प्रमुखः प्रवक्ता आसीत्। अपि च युव-वैज्ञानिकत्वेन बहवः लेखाः लिखितवान्। स्पेस् एक्स् इत्यत्र लब्धावसरेण उत्साहभरितः अस्ति इति कैरणः लिङ्क्डइन् इत्यत्र लिखितवान्।

 कोल्कत्तायां नेताजी सुभाष् चन्द्रबोस् अन्ताराष्ट्रिय-विमाननिलये अग्निबाधा अभवत्।

   कोल्कत्ता> कोल्कत्तायां नेताजी सुभाष् चन्द्रबोस् अन्ताराष्ट्रीयविमान-निलये नितराम् अग्निबाधया दुरापन्ना। ह्यः रात्रौ दशाधिकनववादने प्रस्थानविश्रमालयस्य समीपे एव अग्निबाधया दुरापन्ना इति प्रतिवेदनानि सूचयन्ति। अग्निशमनाय अग्निसेना प्रयतते। अग्निर्व्याप्ते सन्दर्भे घटनास्थलात् जनाः अन्यत्र नीताः। कोऽपि न व्रणिताः। केन्द्रव्योमयानमन्त्री ज्योतिरादित्यसिन्द्या घटनामधिकृत्य विशदान्वेषणाय आदेशं दत्तवान्।

Monday, May 22, 2023

 २१ से .मि आयतः नक्तञ्चरः नूतनः गोधिकाविशेषः मिसोरामे प्रत्यभिज्ञातः। 

  मिसोराम्>मिसोरामे 'फ्लयिंङ् गेक्को' नाम गोधिकाविशेषस्य नूतनविभागः प्रत्यभिज्ञातः। मिसोराम् विश्वविद्यालयीयवैज्ञानिकैः तथा जर्मन्याः माक्स् प्लाङ्गक् इन्स्टिट्यूट् फोर् बयोलजि संस्थायाः वैज्ञानिकैः च संभूय कृतस्य अनुसन्धानस्य फलमेतत्। इन्डो-मान्मर् सीमायाः समीपे एव एषः प्रत्यभिज्ञातः। 'पारच्यूट् गेक्को' नाम च अदात्। मांसभोजी भवति एषः विशेषः।

Tuesday, May 9, 2023

 पञ्च संवत्सराभ्यन्तरे १.१४ कोटि कर्ममण्डलानि विनष्टानि भविष्यन्ति। ४४% कर्मकराणां प्रौद्योगिकपरिज्ञानं नास्ति।

आगामिनि पञ्च संवत्सराभ्यन्तरे विनष्टार्हाणां उद्योगानां संख्या , नूतनोद्योगावसराः, कर्ममण्डले जायामानानि परिवर्तनानि इत्यादीनि विशदीकृत्य विश्व - आर्थिक - संसदस्य ( world Economic forum ) 'फ्यूच्चर् जोब्स् रिप्पोर्ड २०२३' इत्यस्य प्रतिवेदनं बहिरागतम्। निर्मितबुद्धिः, चाट्ट् जि पि टि सदृशाः प्रौद्योगिकविद्याः च आगामिनि संवत्सरेषु कर्ममण्डलेषु कियन्मात्रं निर्णायकं भविष्यति इति सूचयति प्रतिवेदनमिदम्। आविश्वं ४५ राष्ट्रेषु ८०० संस्थासु १.१३ कोटि कर्मकराणां मध्ये कृतस्य सर्वेषणस्य फलमिदम्।

Thursday, May 4, 2023

 अध्ययनार्थं विदेशं गन्तुम् उत्सुकानां छात्राणां कृते नोर्कस्य सहायकेन्द्रम् आरभते।

   कोच्चि> अध्ययनार्थं विदेशं गन्तुं उत्सुकानां छात्राणां कृते नोर्कस्य सहाय्यकेन्द्रम् आरभते। विदेशविश्वविद्यालयानां अङ्गीकारं तेषां प्रामाणिकतां च दृढीकर्तुं सहाय्यकेन्द्रं सक्षमं भविष्यति। भाविनिकाले नोर्कस्य अधीशत्वे सविशेषसंस्थारूपेण सहाय्यकेन्द्रमिदं परिवर्तयितुं उद्देशः अपि अस्ति। 'र्नार्क रूट्स्' इत्यस्य उपाध्यक्षेण पि श्रीरामकृष्णेनैव विषयमिदम् निवेदितम्।

Wednesday, May 3, 2023

संस्कृतभाषाज्ञानेन विश्वस्य अज्ञानं  मार्जयति - स्वामी तुरीयामृतानन्दमयी

- ज्योतिष्मयी वी

     संस्कृतभाषाज्ञानेन विश्वस्य अज्ञानं  मार्जयति इति कोल्लम् अमृतानन्दमयीमठस्य स्वामी तुरीयामृतानन्दमयी उक्तवान्।विश्वसंस्कृतप्रतिष्ठानस्य (संस्कृतभारती केरलराज्यम्)  राज्यवार्षिकसम्मेलनम् कोल्लंमहानगरे  उद्घाटनं कृत्वा भाषमाणः आसीत् सः। 

सन्दर्भऽस्मिन् पूजनीयाय पण्डितवरेण्याय स्वप्रभानन्दस्वामिपादाय पण्डितरत्नपुरस्कारं दत्त्वा संस्कृतभारती  अनुगृहीता जाता। श्रीमान् टि.सि.सजीवन् महाशयः शर्माजीपुरस्कारं प्राप्तवान्।

पद्मपुरस्कारालङ्कृत: विख्यातः इतिहासकारः डा. सी.ऐ.ऐसक् महाशयः मुख्यातिथिरासीत्। पण्डितैः आचार्यै: संस्कृतोपासकैश्च विद्योतमाना आसीत् सभा। एप्रिल् 30 मेय् 1 दिनाङ्कयोः प्रवृत्ते संवत्सरीय मेलने  प्रन्तीयाध्यक्षः डा पी के माधवः, अखिलभारतीय सह संघटनामन्त्री  जयप्रकाशः, वनवासी कल्याणाश्रमं क्षेत्रीयप्रचारकः ऐ गेपालकृष्ण:, अखिलभारतीय सहकार्यदर्शी डा. पा नन्दकुमारः च मार्गदर्शकाः आसन्।  राज्यस्तरीयं प्रतिनिधिसभामेलने  शताधिकाः प्रतिनिधयः आसन् ।




 कृत्रिमबुद्धिः मानवतायाः उपरि तर्जनम्-

 ए. ऐ 'धर्मपिता' जेफ्री हिण्टनः गूगलम् त्यक्तवान्।

- राणिमोल् एन् एस् 

 न्यूयोर्कः> कृत्रिमबुद्धेः धर्मपिता इति प्रसिद्धः जेफ्री हिण्टनः गूगलं त्यक्तवान्। ए. ऐ. तन्त्रज्ञानं मानवतायाः कृते त्रासः भवेत् इत्यतः सोमवासरे स: गूगिलतः परित्यागं ज्ञापितवान्।७५ वर्षीयः स: कृत्रिमबुद्धिं विरुद्ध्य कृत्रिमबुद्ध्या सह कृतेषु विषयेषु खेदं प्रकटितवान् । '' कृत्रिमबुद्धिं विरुद्ध्य स्वतन्त्रतया कार्य: कर्तव्य: इति अग्रिमः लक्ष्यः। मम अभिलाषः गूगलेन सह न सम्भवति। कृत्रिमबुद्धिः अत्यन्तं भयङ्करं भवति। ज्ञायते यत् स: सम्प्रति मनुष्यम् अपेक्षया अधिकं बुद्धिमान् नास्ति, परन्तु भविष्ये स्थितिः परिवर्तिता भवेत् इति" इति सोSवदत्। तेन इदमपि उक्तं यत् कृत्रिमबुद्धेः दुष्प्रभावानधिकृत्य जनान् ज्ञापयेत् इति । 

   २०१२ तमे वर्षे हिण्टनः छात्रद्वयेन सह एकम् अल्गोरितम् (algorithm) निर्मितवान् यत् कृत्रिमबुद्धेः उपयोगेन छायाचित्रं सामान्यतथ्यं च ज्ञातुं शक्नोति। चाट् ,GPT इत्याद्याः नूतनकृत्रिमबुद्धय: हिण्टनस्य अनुसन्धानस्य फलान्येव।

Thursday, April 27, 2023

वैज्ञनिकः डा. एन् गोपालकृष्णः दिवंगतः।

    गोश्रीपुरम्> वैज्ञानिकः सुज्ञातः वाग्मी  डा. एन् गोपालकृष्णः अद्य रात्रौ नववादने दिवंगतः। ६८ वयस्कस्य महोदयस्य निधनं हृदयस्तम्भेन आसीत्। अधुनिक-वैज्ञानिकशाखासु तथा प्राचीन-विज्ञानेषु च युगपद् निष्णातः आसीत् महोदयः। भारतीयचिन्ताधारया यूनां मनस्सु महोदयः चिरप्रतिष्ठां प्राप्तवान्। वैदेशिक विश्वविद्यालयेषु अपि तेन बहूनि प्रभाषणानि कृतानि। ६००० संख्याधिकानि प्रभाषणानि तेन कृतानि सन्ति। तेन रचिताः ५० अधिकाः शोधप्रबन्धाः अन्ताराष्ट्रिय-राष्ट्रिय-शोधपत्रिकासु प्रकाशिताः। अनुसंधानविषये सप्त स्वामित्वाधिकारान् (patent) प्राप्तवानासीत् ६० अधिकानां ग्रन्थानां कर्ता च इति विराजमानाः आसीत् अयं महोदयः।

Tuesday, April 25, 2023

 पञ्चाबस्य भूतपूर्वमुख्यमन्त्री प्रकाश सिंह बादलः दिवङ्गतः।

   चण्डीगढः> पञ्चाबस्य भूतपूर्वमुख्यमन्त्री प्रकाश सिंह बादलः दिवङ्गतः। १५ वयस्कः सः श्वासस्थगन-वैक्लब्येन शुक्रवासरे आनुरालयं प्रविष्टः आसीत्।
    महोदयः पञ्चवारं पञ्चाबस्य मुख्यमन्त्रीपदं प्राप्तवान्। भारतस्य कृषिमन्त्रिपदे च कर्म कृतवान् आसीत्।