OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।
Showing posts with label Environment. Show all posts
Showing posts with label Environment. Show all posts

Sunday, August 4, 2024

 अत्र वृक्षाः पार्श्वोन्मुखान् भूत्वा वर्धन्ते।

  वृक्षाः सूर्याभिमुखाः अथवा ऊर्ध्वमुखाः भूत्वा वर्धन्ते इति वयं जानीमः। किन्तु न्यूसिलान्ट् देशस्य स्लोप् पोयिन्ट् (slop point) इति प्रसिद्धे प्रदेशे वृक्षाः पार्श्वोन्मुखान् भूत्वा वर्धन्ते इति आश्चर्यजनकः विषयः भवति। अयं प्रदेशः न्यूसिलन्टस्य दक्षिणदिशि भवति। अत्र निरन्तरम् अतिशक्तः वायुः वाति इत्यनेन वृक्षाः वायोः विपरीतदिशायां पार्श्वी भूत्वा वर्धन्ते। दक्षिणध्रुवप्रदेशतः ४८०३ कि.मी - भूमध्यरेखातः ५१४० कि .मी दूरे वर्तते अयं 'स्लोप् पोयिन्ट्'।

Thursday, February 22, 2024

 अमसोण् वनप्रदेशे भीमसर्पवंशीयः नूतनः सर्पविभेदः।

 अमसोण् वनप्रदेशात् अनाकोण्डा नामकः भीमसर्पवंशीयः नूतन सर्पविभेदः प्रत्यभिज्ञातः। प्रोफ. डाँ. फ्रीक् वोङ्क् इत्याख्येन  हरितवर्णयुक्तः अयं सर्पविशेषः प्रत्यभिज्ञातः। अस्य भीमसर्पस्य २६ पादमिता दीर्घता २०० किलो मितं भारः च अस्ति। उत्तरदेशस्य हरितभीमसर्पः इति अर्थद्योतकं 'युनेक्कस् अक्कयिम' इति अस्य नामकरणमपि कृतम्। 'डैवेर्सिट्टि' इति शोधपत्रिकायां नूतनमिदं प्रत्यभिज्ञानमधिकृत्य प्रकाशितमस्ति।