OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।
Showing posts with label Election. Show all posts
Showing posts with label Election. Show all posts

Saturday, May 6, 2017

निर्वाचनयन्त्रम् - द्वादशदिनाङ्के सर्व सदस्यमेलनम् ।
नवदेहली> निर्वाचनयन्त्रेषु दोषारोपणमधिकृत्य चर्चितुं यन्त्राणि सुरक्षितानि इति स्थापयितुं च निर्वाचनाधिकृतः सर्वसदस्यमेलनाय आह्वानमकरोत् ।
अस्मिन् मासे द्वादशदिनाङ्के  देहलीस्थे निर्वाचनसदने एव मेलनम् । उत्तरप्रदेशनियमसभानिर्वाचने    देहलीतद्देशनिर्वाचने च बा. ज. पा. दलस्य महाविजयप्राप्तौ एव निर्वाचनयन्त्रेषु दोषानारोप्य आम् आद्मी दलीयाः, बि. एस् . पि. दलीयाः च अग्रे आगाता: ।
अस्मिन् सन्दर्भे सर्वसदस्यमेलनाय  आह्वानम् कर्तुं यन्त्रेषु दोषाविष्करणमसाध्यमिति  स्थापयितुं च  निर्वाचनाधिकृत: स्पष्टीकरोति स्म ।

Friday, May 6, 2016

बंगाले निर्वाचनं समाप्तम्।

कोल्कोत्ता > पश्चिमबंगराज्ये निर्वाचनप्रक्रिया समाप्ता। ह्यः षष्ठम् अन्तिमम्  च चरणमासीत्। तत्र ८४.२४% सम्मतिदायकाः मतदानं कृतवन्तः।
  निर्वाचनस्य अन्तिमचरणं प्रायेण शान्तिसमन्वितमासीत्। कुच् बीहार् मेदिनिपुरं जनपदेषु २५ मण्डलेष्वेव ह्यः निर्वाचनं सम्पन्नम्। आहत्य २९४ मण्डलानि सन्ति। मतगणनप्रक्रिया मेय् १९ तमे दिने भविष्यति।