OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।
Showing posts with label Education. Show all posts
Showing posts with label Education. Show all posts

Saturday, September 21, 2024

 उच्चशिक्षायाः कृते नवीनशिक्षानीतौ समाविष्टानां तकनीकी-नैतिकमूल्यानां निरन्तरप्रशिक्षणम् आवश्यकम् - प्रो. इन्दुपाण्डेयखण्डूरी

वार्ताहर:- कुलदीपमैन्दोला।श्रीनगरम्।

     विश्वविद्यालयानुदनायोगान्तर्गतं- मालवीयमिशनशिक्षक- प्रशिक्षणकेन्द्रे सेवारतशिक्षकाणां प्रशिक्षणार्थं 'एन-आई-टी' इत्यनेन कार्यक्रमः समायोजित: आसीत् । 21 अगस्तत: 19 सितम्बर 2024 दिनांकं यावत्, अन्तर्जालमाध्यमेन गुरुदक्षता-संकायप्रेरण आसीत् कार्यक्रमः।

 उत्तराखण्डं, उत्तरप्रदेश:, दिल्ली, बिहारं, उड़ीसा, राजस्थानं तथा झारखण्ड: इत्यादीनाम् राज्यानां शिक्षकप्रतिभागिनः प्रशिक्षणं प्राप्तवन्तः 

   मालवीयकेन्द्रद्वारा आयोजितेस्मिन् गुरुदक्षता कार्यक्रमस्य समापनसत्रस्य मुख्यातिथि: प्रो. एन. एस. पंवार: विश्वविद्यालयकुलसचिव: कौशलयुक्तान्, कुशलप्रबन्धनान् च संस्थानां कृते सम्पत्तिरूपेण मन्यते स्म। सः अवदत्

Friday, September 20, 2024

 बधिरायाः तनयायाः कृते हस्तसञ्चालनभाषां विना विद्यालयः, सम्प्रति सा कन्या तत्रत्याः प्रधानाचार्या अस्ति।

   श्रवणशक्तिहीनायाः तनयायाः, आयुः पूर्णतया हस्तसञ्चालनभाषाम् अधिष्ठ्य जीवितुम् अपेक्ष्यते इति ज्ञात्वा, पितरौ भाषणप्रणाल्या शिक्षां प्रदातुम् एकं विद्यालयं संस्थापितवन्तौ। इदानीं केरलराज्ये भाषणप्रणालीम् अनुसृत्य शिक्षां प्रदातुं समारब्धः प्रथमः विद्यालयः भवति अयम्। वाक्-श्रवण-परिमितिं याः प्राप्नुवन्ति तान् वाक्प्रयोगेण एव शिक्षयति अस्मिन् विद्यालये। अद्य तस्मिन्नेव विद्यालये मुख्याध्यापिका अस्ति सा कन्या। केरलराज्यस्य पालक्काट् जनपदस्य याक्करग्रामे स्थितस्य श्रवण-संवाद-महाविद्यालयस्य संस्थापकं कष़िम्ब्रं गोपिं तस्य तनयां दीप्तिं च सम्बद्ध्य एव कथ्यते अत्र। स्वस्य जातायाः दीप्त्याः श्रवणशक्तिः नास्ति इति गोपिः तस्य पत्नी शान्ताकुमार्या सह अवगच्छति। दुःखेन व्यथितोऽपि तस्यां सर्वप्रकारेण साहाय्यं प्रदातुं तौ पितरौ आस्ताम्। बधिरकन्यायाः कृते विद्यालयः तदा तस्मिन् प्रदेशे न आसीत्। अन्येषु केरलराज्यस्य विद्यालयेषु बधिरतां-मूकतां प्राप्नुवतां बालानां हस्तसञ्चालनभाषा एव प्रयुक्ता आसीत् शिक्षणाय। एवं गोपिः निनिश्चयम् अकरोत् यत् तस्याः तनयायाः जीवने हस्तसञ्चालनभाषायाः आधारः न स्यात्। 

   १९८१ तमे वर्षे यदा गोपिः विद्यालयं आरब्धवान्, तदानीं पुत्री दीप्तिः सार्धद्विवयस्का आसीत्। अद्य दीप्तिः एम.ए., पि एच् डि., बी.एड् इत्येतान् उपाधीन् संपाद्य तस्मिन्नेव विद्यालये मुख्याध्यापिका अभवत्। भारतस्य एतादृशविद्यालयेषु यः विद्यालयः त्रिषु भाषासु शिक्षां प्रददाति सः याकरग्रामस्य श्रवणसंवादमहाविद्यालयः एव इति गोपिः वदति। तत्रत्याः छात्राः हस्तसञ्चालनभाषाम् कदापि नोपयुज्यन्ते। अधुना विद्यालयेऽस्मिन्  प्राथमिकश्रेणीतः उच्चमाध्यमिकश्रेणीपर्यन्तं १०६ छात्राः शिक्षां प्राप्नुवन्ति। इदानीं ११ शिक्षकाः सन्ति। छात्राणां कृते छात्रालयसुविधा अपि अस्मिन् सर्वकार-संरक्षितविद्यालये अस्ति।

Monday, July 15, 2024

 अन्धान् श्रावयितुं 'कीबो' समागता। 

६० संख्याकाः भाषाः अनया पठिष्यन्ते।

केरलराज्ये विद्यमाने कासरगोडस्थे सर्वकारीय-कलाशालायामपि 

  नवदिल्ली> संस्कृतं चैनीस् इत्यारभ्य  ६० संख्याकाः भाषाः उच्चैः पठितुं शक्यते 'कीबो' इति नामिकायाः निर्मितबुद्धियुक्तायाः सङ्गणकसुविधायैः। दृश्यान्धानां साहाय्यार्थं निर्मिता भवति इयं सुविधा। विभिन्नभाषायां विरचितानि पुस्तकानि स्वस्य इष्टतमभाषायां श्रोतुमसरः अनया सिध्यते अन्धेभ्यः। 

   लोकसभायाः संसद् पुस्तकालयः, कोलकत्त राजभवनं, ऐ ऐ टि दिल्ली, केरल - कर्णाटक - गुजरात् - बेरहांपूर -त्रिपुर विश्वविद्यालयेषु च सज्जिताः सन्ति। इदानीं इदं प्रथमथया केरलराज्ये विद्यमाने कासरगोडस्थे सर्वकारीय-कलाशालायामपि सुविधेयं सज्जिताः सन्ति। हस्तेन लिखितं टिप्पणी-पुस्तकमपि पठितुं 'कीबो' सक्षमा भवति। अतः नयनान्धतया पीडितानां पिपठिषूणं हृदयेषु ज्ञन- विज्ञानकमलानां विकासाय एषा 'कीबो' उपकरोति।

Wednesday, February 14, 2024

केरलकलारूपाणां पञ्चदिवसीया राष्ट्रियकार्यशाला समारब्धा

      केरल-राज्ये त्रिशूर-जनपदे पावरट्टी-स्थले 'केरलकलारूपाणां' पञ्चदिवसीया राष्ट्रियकार्यशाला गतदिने (१२-०२-२४) आरब्धा। केन्द्रीय-संस्कृतविश्वविद्यालयस्य गुरुवायूरपरिसरेण आयोजितायाम् अस्यां कार्यशालायां केरल-कलानां  प्राचीनानि आधुनिकानि च विविधरूपाणि विषयविशेषज्ञैः शोधार्थिभिश्च विशदीक्रियन्ते। अस्याः कार्यशालायाः उद्घाटनं संस्कृत-वार्तप्रवाचकेन  डा. बलदेवानन्दसागरेण कृतम्।

Sunday, December 3, 2023

 जगदीशचन्द्रबोसस्य जन्मदिवसोपलक्ष्ये 

विज्ञानप्रदर्शनीप्रतियोगिताया: आयोजनम्॥ 

-वार्ताहर:-कुलदीपमैन्दोला। कोटद्वारम्।

     महावैज्ञानिकस्य जगदीशचन्द्रबोसस्य जन्मदिवसावसरे रितेशशर्मासरस्वतीविद्यामंदिरे जानकीनगरे कण्वनगरीकोटद्वारे अन्तर्विद्यालये विज्ञानप्रदर्शनीप्रतियोगिताया: आयोजनं सञ्जातम्। कार्यक्रमस्य उद्घाटने विद्यालयस्य उपप्राचार्य: अनिलकोटनाला निर्णायक: एवं विशेषातिथि:, राजकीय-स्नातकोत्तर-महाविद्यालयस्य भौतिकीसहायक: प्राध्यापक: डॉ.डी.एस.चौहान:, रसायनविज्ञानस्य सहायक: प्राध्यापक: डॉ० सुरेशकुमार:, जीवविज्ञानस्य प्रवक्ता मनीषमधवाल: च दीपं प्रज्ज्वाल्य सरस्वतीमातुः पुरतः पुष्पार्पणं कृतवन्त:। 

   विद्यालयस्य विज्ञान-प्रौद्योगिकीविभागस्य अध्यक्षः राहुलभाटिया इत्यनेन उक्तं यत् कार्यक्रमस्य आयोजनं कनिष्ठ-वरिष्ठयोः वर्ग: कृतम् आसीत्, प्रत्येकस्मिन् खण्डे छात्रै: कार्यरतपरियोजना अकार्यशीलपरियोजना च प्रदर्शिता। सः अवदत् यत् अस्मिन् अन्तर्विद्यालयविज्ञानप्रदर्शनस्पर्धायां नगरस्य १५ विद्यालयाः भागं गृहीतवन्तः। प्रत्येकं सहभागी छात्रः नवीनतायाः नूतनप्रौद्योगिक्याः च आधारेण नवीनविज्ञानप्रतिमानं परियोजना च प्रदर्शितवान्। 

   वरिष्ठवर्गस्य कार्यशील-आदर्श-परियोजना-प्रतियोगितायां यथाक्रमं -> ज्ञानभारती- जनता-विद्यालय:, आर्य-कन्या-इण्टर-कॉलेज् , श्री सिद्धबली-पब्लिक-स्कूल् च प्रथम द्वितीय तृतीयस्थानानि प्राप्तवन्तः। कनिष्ठवर्गे कार्यशीलादर्श-परियोजना-प्रतियोगितायां ज्ञानभारती -पब्लिक-स्कूल् प्रथमस्थानं, श्रीसिद्धबलीपब्लिकस्कूल् द्वितीयस्थानं तथा ज्ञानभारती-पब्लिक-स्कूल्  तृतीयस्थानं च प्राप्तवन्त: । 


    कार्यपरियोजनाया: प्रदर्शनीप्रतियोगितायां श्री गुरुरामरायपब्लिकस्कूल् इति दलं कनिष्ठवर्गे प्रथम: च द्वितीय: एवं डी-ए-वी-पब्लिक्-स्कूल् दलमिति तृतीय: च आसन् । वरिष्ठवर्गस्य कार्यप्रारूपे एवं प्रदर्शनीप्रतियोगितायां ज्ञानभारतीपब्लिकस्कूल इति प्रथम:, श्री गुरुरामराय: द्वितीय: तथा डी-ए-वी-पब्लिक-स्कूल् इति तृतीय: आसन् । एतदतिरिक्तं सर्वेभ्यः विजेतृभ्यः सहभागिभ्यः च छात्रेभ्यः प्रमाणपत्राणि पुरस्काराणि च प्रदत्तानि। अवसरेस्मिन् रोहितबलोदी, संगीता रावत:, राजनकुमारशर्मा, गौरव: ब्रोकोटी, भूपेन्द्रसिंह:, राकेशचमोली, अनिलभटनागर:, श्रुतिमैन्दोला, संगीता कुकशाल:, सरोजनेगी, मोहनसिंह:, शिवरामबडोला, मधुबाला नौटियाल: आदय: उपस्थिता: आसन् ।

Saturday, June 17, 2023

 बाह्याकाशे संवर्धितस्य पुष्पस्य चित्रं नासया प्रसारितम्।

   -जगदीश्वरी एम् आर्

    बाह्याकाशे रोपितस्य सस्यस्य प्रफुल्लकुसुमस्य च चित्रं नासया प्रकाशितम्। इन्स्टाग्राम् इति सामाजिक-माध्यमद्वारा आसीत् नासा-संस्थायाः चित्रप्रकाशनम्। अन्तराष्टिये बह्याकाशनिलये 'वेज्जि' नाम सुविधायाः भागतया संवर्धितस्य पुष्पितस्य  स़िन्निय (Zinnia) सस्यस्य मनोहरं चित्रमेव प्रकाशितम्। पुष्पस्य वर्णयुक्तदलानि सस्यस्य हरितवर्णपत्राणि च दृश्यन्ते। अपि च पृष्ठतः आकाशस्य श्यामवर्णः भूमेः विदूरदृश्यं च द्रष्टुं शक्यते। अतिन्यून-गुरुत्वाकर्षणावस्थायां सस्यानां वृद्धिः कथं भविष्यति ? तादृश्यानां भूसस्यानाम् उत्पादनं कथं करणीयम्  इत्यादयः ज्ञातुम्  साहाय्यं करिष्यति इदम् अनुसन्धानम्।  चन्द्र-मङ्गलग्रहयोः दीर्घकालीन-योजनायाः कृते भक्ष्यादीनां बहुमूल्यं स्रोतः प्रदातुं शक्यते अनेन अनुसन्धानेन इति नासया उक्तम्।

Thursday, June 15, 2023

 १४ वर्षीयः बालः अभियन्तारूपेण नियुक्तः।

   न्यूयोर्क्> स्पेस् एक्स् संस्थायाम् इलोण् मस्केन १४ वर्षीयः बालः अभियन्तारूपेण नियुक्तः। सान्ता क्लारा विश्वविद्यालयस्य छात्रः कैरण् क्वासि नामकः भवत्येषः। विश्वविद्यालयस्य १७२ संवत्सरस्य चरिते एतादृशः अन्यः बुद्धिशाली लघुवयस्कः छात्रः नासीत्। 

    कैरणः बाल्यकालात् एव वैज्ञानिकविषयेषु तथा प्रौद्योगिकविषयेषु च रुचिं प्रदर्शितवान्। द्वितीये वयसि सः स्पष्टतया वक्तुं समर्थः अभवत्। बालवाटीकक्ष्यायाः अध्ययनकाले रेडियोद्वारा यत् श्रुतवान् तत् बालकानां कृते पुनः कथयितुम् अपि कुशलः आसीत्। नववर्षीयः सन् सः कैलिफोर्निया-देशस्य लास-पोसिटास्-सामुदायिकमहाविद्यालये अध्ययनार्थम् आगतवान्। २०१९ तमे वर्षे सांता क्लारा विश्वविद्यालये ए आइ रिसर्च फेलोस् योजनायाम् 'इन्टण्षिप्' रूपेण सः सम्मिलितवान्। २०२२ तमे वर्षे सांताक्लारा विश्वविद्यालये पूणकालिकछात्ररूपेण मिलितवान् सः वर्षद्वयानन्तरं स्वस्य १४ वयसि सङ्गणकविज्ञाने अभियांत्रिकीशास्त्रे च स्नातकपदवीं प्राप्तवान्। 

    एषः कैरणः विश्वस्मिन् आयोजितेषु बुहुषु वैज्ञानिकसम्मेलनेषु, प्रमुखः प्रवक्ता आसीत्। अपि च युव-वैज्ञानिकत्वेन बहवः लेखाः लिखितवान्। स्पेस् एक्स् इत्यत्र लब्धावसरेण उत्साहभरितः अस्ति इति कैरणः लिङ्क्डइन् इत्यत्र लिखितवान्।

Thursday, May 4, 2023

 अध्ययनार्थं विदेशं गन्तुम् उत्सुकानां छात्राणां कृते नोर्कस्य सहायकेन्द्रम् आरभते।

   कोच्चि> अध्ययनार्थं विदेशं गन्तुं उत्सुकानां छात्राणां कृते नोर्कस्य सहाय्यकेन्द्रम् आरभते। विदेशविश्वविद्यालयानां अङ्गीकारं तेषां प्रामाणिकतां च दृढीकर्तुं सहाय्यकेन्द्रं सक्षमं भविष्यति। भाविनिकाले नोर्कस्य अधीशत्वे सविशेषसंस्थारूपेण सहाय्यकेन्द्रमिदं परिवर्तयितुं उद्देशः अपि अस्ति। 'र्नार्क रूट्स्' इत्यस्य उपाध्यक्षेण पि श्रीरामकृष्णेनैव विषयमिदम् निवेदितम्।

Tuesday, April 18, 2023

 विश्वधरोहरदिवसविशेषः

ग्राम्यनिक्षेपं (धरोहरं) रक्षितुं पाणिनिसंस्कृतविश्वविद्यालयस्य अभिनवप्रयास: "चलत मिलाम: ग्राम्य देहाल्याम्" 

     (वार्ताहरः डॉ.दिनेश: चौबे )

    ग्रामा: अस्माकं संस्कृत्या आत्मा वर्त्तते यतोहि अस्माकं सांस्कृतिकं मूलं ग्रामेषु एव विद्यते। इदानीं ग्राम्यगृहं तत्रत्यं वातावरणं, पर्वाणि अनेकविधानि ग्राम्य धरोहराणि ग्रामेषु सन्ति यानि अस्माभि:विस्मृतानि। विस्मृयते च । उज्जयिनीस्थमहर्षिपाणिनि संस्कृतवैदिकविश्वविद्यालयस्य ज्योतिष - ज्योतिर्विज्ञानविभागेन ग्राम्यवास्तुप्रेक्षणपरियोजना आरभते अस्यां परियोजनायां छात्रा:शिक्षकाश्च यथासमये विभिन्नेषु ग्रामेषु गत्वा ग्राम्यजनैः सह चर्चां कृत्वा तत्रत्या वास्तुविद्याम्, संस्कृतिं च अवलोक्य रेखाङ्कनं करिष्यन्ति । ग्रामवास्तव्यवृद्धजनानां साक्षात्कार: लघुचलचित्रम् (वीडियो ) छायाचित्रम्,वृत्तचित्राणां निर्माणं पुस्तकसंकलनमित्यादि कार्याणि भविष्यन्ति। 

       "चल मिले गांव की चौखट पे इति" शीर्षकान्वितायां परियोजनायां विभागस्य पूर्व-वर्तमान छात्रा: भागं ग्रहीतुं शक्नुवन्ति। संप्रति पञ्जीयनम् , ग्रामचयनस्य कार्यं च प्रचलति। ग्रामेभ्य:प्राप्तविवरणानुसारं छात्रा: शिक्षकाणां मार्गदर्शने सामग्रीं सम्पादिष्ययन्तिति ।एवञ्च पुनः ग्रामं गत्वा संस्कृतशब्दावलीम्,  वास्तुशास्त्रस्य प्रामाणिकज्ञानेन सह ग्राम्यजनान् परिचितं कारयित्वा भारतीयज्ञानपरम्पराया: प्रचारः प्रसारश्च् करिष्यन्ति। विश्वकर्माज्यन्त्यावसरे प्रतिवर्षम् उत्कृष्टं छात्रदलं विभागपक्षतः पुरस्कार: अपि प्रदास्यते। 

Thursday, January 26, 2023

 अन्तर्विद्यालयीया श्लोकोच्चारण-प्रतियोगिता।

क्वला-लम्बूरम्> संस्कृतभाषायाः सुप्रचाराय क्वला-लम्बूरस्थेन इन्ट्यन् इन्टर् नाषणल् विद्यालयेन अन्तर्विद्यालयीया श्लोकोच्चारण-प्रतियोगिता सामायोक्ष्यते। अन्तर्जालमाध्यमेन भवति प्रतियोगिता। २०२३ फेब्रुवरी मासस्य ९ दिनाङ्के भवति स्पर्धा। समयः - अपराह्ने १२:३० वादने (मलेष्यस्य समयः) भविष्यति (भारतस्य समयानुसारं प्रातः १०:०० वादने)

 ६,७ कक्ष्यातः एकः छात्रः। ८,९ कक्ष्यातः एकः छात्रः इति प्रकारेण एकस्मात् विद्यालयात् भागं स्वीकर्तुं शक्यते।

 पञ्जीकरणाय अस्मिन् नुदतु - https://forms.gle/GtdQXjchnBybmnAaA

नियमावलिः अधः -

Monday, January 6, 2020

विश्वस्य वृहत्तमं नूतनं पुष्पं दृष्टम्।
   सुमात्र> रफ्लेष्य इत्याख्यस्य पुष्पस्य बृहत्तमम् आकारयुक्तं पुष्पं दृष्टम्। पुष्पस्य व्यास: 111 से.मी. अस्ति। पूर्वस्मिन् कालेषु उत्पन्नेषु  आकारः 107 से. मी. आसीत् इति प्रमाणितम्। पुष्पस्य आयुः सप्ताह-पर्यन्त-मात्रमस्ति। पश्चिमसुमात्रस्य वनात् एव पुष्यं दृष्टम्। पुष्पस्य भारः सामान्येन 15 कि.लो मितं भवति। १९ शताब्दे ब्रिट्टणस्य सर् स्टां फोर् ड्रफल् साम् इत्याख्येन पुष्पं प्रत्यभिज्ञातम्। तदनन्तरमासीत् 'रफ्लेष्या' इति नामकरणम्।

Wednesday, November 20, 2019

शनिग्रहस्य उपग्रहस्य टैटानस्य ग्रहवैज्ञानिक रेखाचित्रम् सज्जम् अभवत्। लोहसान्निध्यम्  अदृष्टम्।
   वाषिङ्टण्> शनिग्रहस्य उपग्रहस्य टैटानस्य ग्रहवैज्ञानिक-प्रतल-रेखाचित्रम् सज्जम् इति अमेरिकस्य अरिसोण विश्वविद्यालयेन उच्यते। शनिग्रहस्य चन्द्रः इति आहूतवतः टैटानस्य प्रतलेषु विविधाकारेषु पर्वताः उपपर्वताः, तटाकाः, समतलाः च द्रष्टुं शक्यते। बाह्याकाशानुसन्धाने नूतनमिदं ज्ञानम् अरिसोण, पासडोणा परीक्षणशाला नासा च मिलित्वा पत्रमाध्यमकाराणां पुरतः प्रकाशितवन्तः।
विविधलोहानां सान्निध्यम्  अस्ति  ग्रहे भूमिं विहाय द्रावकाणां सान्निध्यं टैटाने एव भवति। अपग्रहस्य विविधभागेषु विविधोष्णाः विविधगुरुत्वबलानि च वर्तन्ते इति वैज्ञानिकानां मतम्। 

Monday, January 1, 2018

“मनोगतम्”  [सोपानम् ३९] 
 - नरेन्द्रमोदी        
    
[“मनोगतम्” - “मन की बात”- इति कार्यक्रमस्य संस्कृत-भाषिकानुवादः ] 
(प्रसारण-तिथि:- 31.12.2017)                          
 - भाषान्तर-कर्ता -  डॉ बलदेवानन्द-सागरः (संस्कृत वार्ता प्रसारकः)

            मम प्रियाः देशवासिनः ! नमस्कारः | इदं ‘मन की बात’-प्रसारणं हि, अस्य वर्षस्य अन्तिमोऽयं कार्यक्रमः, तथा च संयोगं पश्यन्तु यत् अद्य, सप्तदशोत्तर-विंशति-शत-तमस्य वर्षस्य अपि अन्तिमो दिवसोऽस्ति | सम्पूर्णेsपि वर्षेऽस्मिन् अनेके विषयाः अस्माभिः भवद्भिः च संविभाजिताः | ‘मन की बात’-प्रसारणस्य कृते भवद्भिः प्रेषितानां बहूनां पत्राणाम्, अनेकासां टिप्पणीनां, विविधानां च विचाराणाम् आदान-प्रदानम्, मम कृते तु सदा नूतनायाः ऊर्जायाः प्रदायकं सिद्ध्यति | 
      कासाञ्चन होराणाम् अनन्तरं वर्षमिदं परिवर्तिष्यते, परञ्च अस्मदीयः एषः कथा-क्रमः इतः परमपि एवमेव प्रवर्तिता| आगमिष्यमाणे वर्षे वयं, नवीनाः कथाः करिष्यामः, नूतनान् अनुभवान् च संविभाजयिष्यामः | भवद्भ्यः सर्वेभ्यः अष्टादशोत्तर-विंशति-शत-तम-वर्षस्य कृते भूरिशो मङ्गल-कामनाः | नातिचिरं डिसेम्बर-मासे पञ्चविंशति-तमे दिनाङ्के अशेष-जगति क्रिस्मस्-पर्व सोत्साहम् आमानितम् | भारतेsपि जनैः सोत्साहं पर्वेदम् आमानितम् | क्रिस्मस्-पर्वणि वयं ईसा-मसीहस्य बहुमूल्यान् उपदेशान् स्मरामः, तथा च, ईसा-मसीहेन यस्मै विषयाय सर्वाधिकं बलं प्रदत्तम्, सः आसीत्  - “सेवा-भावः” | सेवा-भावनायाः सारं वयं बाइबले अपि पश्यामः |  “The Son of Man has come, not to be served, But to serve, And to give his life, as blessing, To all humankind.”   अर्थात् मानव-पुत्रः समायातः, सेवा-प्राप्तये नैव, अपि तु सेवा-कार्यार्थम्, आशीर्भूतं स्वीयं जीवनं मानवतायै अर्पयितुम्” 
        इदं द्योतयति यत् किं नाम सेवायाः माहात्म्यम् ? भवतु नाम विश्वस्य काचिदपि जातिः, कश्चन अपि धर्मः, परम्परा, वर्णः वा, परञ्च सेवाभावो हि मानवीय-मूल्यानाम् अनुपम-अभिज्ञानत्वेन प्रवर्तते | अस्मदीये देशे ‘निष्काम-कर्म’-विषये सुबहु श्रूयते अर्थात् तादृशी सेवा या हि काञ्चिदपि अपेक्षां विना क्रियते | अस्माकं ग्रन्थेषु तु प्रोक्तमेव– “सेवा परमो धर्मः” | ‘जीव-सेवा एव शिव-सेवा’ तथा च, गुरुदेवः रामकृष्ण-परम-हंसः तु कथयति – शिव-भावेन जीव-सेवां कुर्यात् अर्थात् विश्वस्मिन् विश्वे एतानि सर्वाणि मानवीय-मूल्यानि तुल्यानि एव सन्ति | आगच्छन्तु, वयं सर्वे एतान् महापुरुषान्, पवित्र-दिवसान् च स्मरन्तः, अस्मदीयायै अस्यै महत्यै मूल्य-परम्परायै नूतनां चेतनां, नवीनाञ्च ऊर्जाम् आनयेम तथा च, स्वयमपि एनां जीवितुं

Sunday, July 9, 2017

अमङ्गलं मङ्‌लग्रहः- मारकरासवस्तुभिः निर्भरः।

न्यूयोर्क् > मङ्गलग्रहम् अधिकृत्य इतः पर्यन्तम् विद्यमानाः ऊहापोहाः गणनादयाः स्थानान्तरमभवन्। जीवस्य साध्यता अस्तीति अस्माकं चिन्तनात् भिन्नं नूतनं सत्यदर्शनमभवत्।  सर्वान् जीवानपि नाशंकर्तुंशक्तं रासवस्तुभिः निर्भरम् इति अनुसन्धानस्य फलम्। इतोप्यधिकतया अल्ट्रा वयलट्ट किरणैः वलयितः च। मङ्गलग्रहतः आनीतेमृत्पिण्डेषु कृते अनुसन्धाने एव नूतनं दर्शनम्। पुरा जीवः आसीत् वा  इति ज्ञातुं मङ्गल-ग्रहोपरितले पञ्च षट् मीट्टर् यावत् गर्तं करणीयम्। ततः परं जीवः आसीत् वा इति प्रमाणं लब्स्यते।

Tuesday, May 23, 2017

विकिरण-अपघातस्य परिहारः उपलब्धः॥
बाह्याकाशयात्रासु मनुजं  प्राणवेदनया हन्यमान: कश्चन अपघात: गुप्त: आसीत्  एतावत्कालं  यावत् ।।  न केवलम् मनुजं किन्तु पेटकानि तथा उपग्रहांश्च  विकिरणम् ( रेडियेषन् ) नामकोयं भीकर: ग्रसति स्म । सूर्यात्   तथा क्षीरपथस्य अज्ञातस्रोतभ्य: विकिरणस्य प्रभव: । मनुष्यचर्मसु एतस्य प्रभावेण अर्बुदरोग: भवितुमर्हति । विकिरणमेतत् अधीनं कर्तुम् मानव:  वर्षेभ्य: प्रयत्नं कुर्वन्नस्ति । भूमौ  एतस्य कृत्रिमसृजनेन प्रतिपर्यवेक्षणे कोटीनां लाभ: भवेत् । तदपि न , विकिरणातिप्रसरयुक्के कुजे वाससाध्यतापद्धतिषु निर्णायकं स्यात् एतत् ।  किमपि वा भवतु पद्धतिना विजय: दृष्ट: । बाह्याकाशदुरन्तकारकान् विकिरणप्रवाहान् गवेषका: परीक्षणशालायां सृष्टवन्त: । स्कोटलन्टे स्ट्रात् क्लैड् सर्वकलाशासाया: भौतिकशास्त्रविभागेन  सहायकमुपकरणं च निर्मितम् । लेसर् प्लास्मा  वेगनियन्त्रकै: एतत् प्रवर्तते । सामान्यपरीक्षणशालासु  एवं कृते अत्यूर्जप्रसरणयुक्तानि विकिरणानि अनियन्त्रणसाध्यानि बहि: स्फुरन्ति ।  इङ्ग्लेण्ड् देशस्थलेसर् - प्लास्माश्रितसेन्ट्रल् लेसर् परीक्षणशालायां  परीक्षणसौकर्ये प्राप्ते निर्णायकपद्धत्या विजय: प्राप्त: । भूम्या: बाह्यं कान्तिकमण्डलम् अस्मान् बाह्याकाशविकिरणेभ्य: संरक्षन्ते । अन्तरिक्षं च त्रिपादमितलोहपालीसमानसुरक्षां च अस्मभ्यं यच्छति । भूमौ प्रत्येक: नर: प्रतिदिनं  प्राय: दश (१०) मैक्रोसीवर्ट् ( ०.००००१) विकिरणं बाधते । बाह्याकाशयात्रिकेन  ० .६६ ( पूज्यं दशांशं षट् षट् ) विकिरणानि बाधते  तच्च मरणकारणमपि  स्यात् । चन्द्रे कान्तिकमण्डलं दुर्बलम् । कुजे निर्वीर्यप्रायं च । साहचर्येस्मिन् विक्षेपणात्पूर्वं पेटकोपग्रहनिर्माणेषु एतत् सहायकं  स्यात्

Friday, May 19, 2017


भीमाकारं उपग्रहविक्षेपण वाहनम् आगामिनि मासे बाह्याकाशं गमिष्यति।
चेनै>ऐ एस् आर् ओ द्वारा इतः पर्यन्तेषु  निर्मितेषु भीमाकारं उपग्रहविक्षेपण वाहनं विक्षेपणाय सज्जं जातम्। ६४० डण् भारवदिदं विक्षेपवाहनम्। बृहदुपग्राहाणां विक्षेपणाय बृहदानां विक्षेपणवाहनानां आवश्यकता अस्ति। भारतेन स्वयमेव निर्मितं अतिशीत यन्त्रमस्ति अस्य विशेषता। द्वादश मासस्य प्रयत्नस्य फलमस्ति एतत् विमानम्। श्रीहरिकोट्टातः अस्ति अस्य विक्षेपणम्। प्राथमिक कार्याणि सर्वाणि जातानि।
जिसाट्ट् १९ उपग्रहं एतत् द्वारा बहिराकाशं प्रेषिष्यति।अस्य भारं ३.२ टण् अस्ति। क्रमेण अस्य भारवाहक क्षमतां वर्धिष्यति। उपग्रहस्य कालपरिधिः १६ संवत्सराणि भवन्ति।

Wednesday, May 17, 2017

नासया विक्षिप्यते भारत-विद्यार्थिनः लघुतमः उपग्रहः।
नवदिल्ली > भारतीयानाम् अभिमाननिमेषः अयम्। भारतविद्यार्थी रिफात्त् षारूखेन निर्मितः लघूपग्रहः जूण्मासस्य एकविंशति (११) दिने नासया विक्षिप्यते। विश्वस्य प्रप्रथमः अयं लघूपग्रहस्य नाम 'कलांसाट्' इति भवति। तमिळ् नाट् राज्यस्य पल्लिप्पटि निवासी भवति रिफात्त् षारुखः। अष्टादशवर्ष-देशीयस्य अस्य प्रवेशः क्यूब्स् इन् स्पेस् इति स्पर्धाया एव आसीत्। स्पेस् किट्स् इन्ट्या नाम संस्थया एव अस्य अनुसन्धानस्य कृते धनव्ययः कृतः। बाह्याकाशस्य 'ग्राविटि' 'माग्नट्टोफियर्' भ्रमणं, एतान् अधिकृत्य अनुसन्धानमेव विक्षेपणस्य लक्ष्यम्। वालोस् द्वीपस्थ नासायाः केन्द्रतः एव विक्षेपणं भविष्यति।⁠⁠⁠⁠

Monday, May 8, 2017

विद्यालये हिन्दी पाठनं निर्बन्धरुपेण मा भवतु - सर्वोच्चन्यायालयः।
नवदिल्ली> विद्यालयेषु अष्टमकक्ष्यापर्यन्तं हिन्दीपठनं निर्बन्धरूपेण  भवेदिति सार्वजनीनतात्पर्यनीतिन्यायापेक्षा सर्वोन्नतनीतिन्यायालयेन  तिरस्कृता । हिन्दी निर्बन्धत़या  पाठयितुं न शक्यते ;  तादृशमेकं सम्मतपत्रं अवतारितं चेत् श्व: कोपि संस्कृतम्  पञ्चाबीं वा ऩिर्बन्धरूपेण पाठनीयमिति वदन्ति चेत् किं कर्तुं शक्यते इति उच्चन्यायाध्यक्षस्य आध्यक्ष्ये उत्पीठिकया पृष्टा । हिन्दीभाषाया: प्रोत्साहनाय  सर्वकारेण बहूनि कार्याणि  क्रियमाणानि सन्ति इति न्यायालयेन सूचितम् । एतत्सर्वमपि सर्वकारनयानाम् भाग:    ; तत्र रेखानुमतिदाने न्यायालय: अशक्त: इति च न्यायालयेन व्यक्तीकृतम् । देहली बी जे पी वक्ता अश्विनी उपाध्याय:  न्यायापेक्षां समर्पितवान् । देशीयोद्ग्रथनाय हिन्दी निर्बन्धरूपेण अवश्यम् पाठयेदिति  ; शासनघटनानुसारं तस्य व्यवस्था वर्तते इति च  न्यायापेक्षायां सूच्यते ।
बुद्धिशक्त्या  महावैज्ञानिकम् ऐन्स्टीन् महोदयम् अतिशेते द्वादश वयस्का रजौरी।
लण्टन्> बुद्धिशक्तिमापने अल्बर्ट् ऐन्स्टीन् स्टीफन् होक्किङ् वर्यौ अतिशेते भारतीयवंशो जाता रजौरी पवारः। ब्रिट्टण् राष्ट्रस्य चेषयर् देशे वासति सा।  ब्रिट्टनस्य प्रसिद्धस्य बुद्धिमापनकेन्द्रस्य मेन्स नाम संस्थायाः परीक्षायां ऐन्स्टीन्  होक्किङ् महोदयाभ्यां द्वौ अङ्गौ अधिकं प्राप्य तया विजिता। गते मासे माञ्चस्टर् नगरे एव परीक्षा आयोजिता। द्विषष्ठ्यधिकशतम् (१६२)अङ्काः तया प्राप्ताः।
अस्याः पिता डॉ सुराज् कुमारः मासञ्चर् विश्वविद्यालयस्य गवेषक-वैज्ञानिकः भवति।   माहाराष्ट्रायाः बारामती एव अस्याः जन्म देशः।
अष्टादश वर्षेभ्यः अधोजानां विभागे प्राप्ता अधिकः अङ्कः भवति अयम्। प्रतिभामापनाय निर्दिष्टाङ्कः चत्वारिंशत् अधिकशतमेव। षट्चत्वारिंशदधिक नव शतोत्तर (१९४६)तमे स्थापितस्य चरित्रे विंशतिसहस्रं संख्याकाः विद्यार्थिनः १६२ अङ्कः प्राप्ताः सन्ति।

Friday, May 5, 2017

G SAT 9 प्रतिवेशिकराष्ट्राणां कृते भारतस्य उपहारः
नवदिल्ली>सार्कसाटलेट् उपग्रहविक्षेपणम् अद्य सम्पन्नम्।  दक्षिणएष्या राष्ट्रेभ्यः उपहाररूपेण उपग्रहः संमानयिष्यति इति प्रधानमन्त्रिणः वाग्दानं  याथार्तः अभवत्।  जि साट्  ९ उपग्रहः मय् मासे पञ्चम दिनांके विक्षेपणं करिष्यति इति प्रधानमन्त्रिणा स्वकीय रेडियो प्रभाषणे मन् की बात् मध्ये प्रख्यपितम् आसीत् ।
ऐ एस् आर् ओ एव उपग्रहस्य विक्षेपणं अकरोत्।  पूर्वं सार्कसाटलेट् इति आसीत् नाम। पुनः पकिस्तनास्य विप्रतिपत्या तान् तिरस्कृत्य सौत् एष्यन् उपग्रहः इति नामकरणम् अकरोत् उपग्रहस्य भारं २१९५ किलोमितम् अस्ति।
२०१४ मध्ये काद्मण्डु सार्क संमेलने एव प्रधानमन्त्रिणः प्रख्यापनम्  अभवत्।
१२ वर्षपर्यन्तं वार्तविनिमये उपग्रहस्य सेवनं लप्स्यते प्रकृति दुरन्ताणां प्रवचनमपि लप्स्यते। विभिन्न सार्क राष्ट्रेभ्यः अनुगुणं भवति उपग्रहस्य सेवनम्।