OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।
Showing posts with label संस्कृताभियानम्. Show all posts
Showing posts with label संस्कृताभियानम्. Show all posts

Sunday, September 15, 2024

 उत्तराखण्डे द्वितीयराजभाषया संस्कृतेन नामोल्लेखनाय सर्वकारीयकार्यालया: समादिष्टा:।

    हरिद्वारम्> संस्कृतं सर्वेषां मानवजातेः विकासस्य भाषा भवति इति उत्तराखण्डस्य मुख्यमन्त्री पुष्कर सिंह धामी अवदत्। संस्कृतभारत्याः अखिलभारतीयगोष्ठ्याः उद्घाटनं कृत्वा सभयां भाषमाणः आसीत् सः।  अखिलभारतीयगोष्ठीम् सम्बोधयन् उत्तराखण्डपक्षतः गोष्ठ्या: सम्पूर्णभारतीयप्रतिनिधिनां स्वागतं कृतवान्। सः अवदत् यत् अद्यत्वेऽपि संस्कृतं केवलं व्यञ्जनं न अपितु संस्कृतं सर्वेषां मानवजातेः विकासस्य भाषा अस्ति, संस्कृतं सर्वभाषाणां जननी अस्ति। प्राचीनकालात् एव अद्यपर्यन्तं संस्कृतम् अस्माकं ज्ञानभाषा अस्ति। वैश्विकसन्दर्भस्य प्रमाणरूपेण सः अवदत् यत् अन्ताष्ट्रियस्तरस्य ग्रहनक्षत्राणां कालगणनायाः औषधानां च कृते संस्कृतग्रन्थाः प्रमाणरूपेण उद्धृताः भवन्ति। संस्कृतभाषायाः अक्षरोच्चारणस्य वैज्ञानिकतां व्याख्याय सः अवदत् यत् संस्कृतस्य शब्दोच्चारणे कोऽपि अक्षरः नष्टः न भवति, आङ्ग्लभाषायां तु नष्ट: भवति। अपि च उक्तं यत् संस्कृतं सम्पूर्णतया शुद्धा वैज्ञानिकभाषा अस्ति। 

 अवसरेस्मिन् स्वामीचिदानंदसरस्वतीमहाराज: अध्यक्ष:, परमार्थनिकेतन-आश्रम-ऋषिकेशत:, कार्यक्रमाध्यक्ष: प्रो.गोपबंधुमिश्र:(अखिलभारतीयाध्यक्ष: संस्कृतभारतीत:), विशिष्टातिथि: श्रीमती जानकी त्रिपाठी (प्रान्ताध्यक्षा संस्कृतभारती-उत्तराञ्चलत:) दिनेशकामत: संस्कृतभारती-अखिलभारतीय-संगठनमंत्री, प्रो. वाचस्पति: मिश्र:, डॉ. अंकितवर्मा आदय: उपस्थिता: आसन्।


 

Saturday, September 23, 2023

 उत्तराखण्डस्य संस्कृतनाट्यशास्त्रपरम्पराविषये अल्मोड़ाजनपदे व्याख्यानम्।

-वार्ताहर:-कुलदीपमैन्दोला।

       उत्तराखण्डसंस्कृत-अकादमीहरिद्वारद्वारा प्रतिवर्षं संस्कृतभाषायाः प्रसाराय, संरक्षणाय, प्रचाराय, अनुसन्धानाय च व्याख्यानमाला आयोज्यते। तस्मिन् एव क्रमे अस्मिन् वर्षे अपि श्रावणपूर्णिमात: -भाद्रपदपूर्णिमा (३१ अगस्त २०२३त: 29-09-23पर्यन्तं) संस्कृतमासस्य आयोजनं भवति। उत्तरखण्डस्य १३ जिल्हेषु "उत्तराखण्डस्य संस्कृतनाट्यशास्त्रपरम्परा" इत्यस्मिन् विषये व्याख्यानमाला आयोजिता अस्ति यस्य अन्तर्गतं २४ दिनाङ्के अल्मोडाजनपदे व्याख्यानमाला आयोज्यते सितम्बर 2023 अपराह्न 03:00 वादनतः। यस्य मुख्यविषयः उत्तराखण्डस्य संस्कृत नाट्यपरम्परा इति वर्तते । 


  उक्तकार्यक्रमस्य अध्यक्षता प्राचार्य: प्रो० ललनप्रसादवर्मा, राजकीयमहाविद्यालयशीतालाखेत-अल्मोडात: , मुख्यातिथि : रानीखेतविधानसभात: माननीयविधायक: डॉ. प्रमोदनैनवाल:, विशेषातिथि: कुमाऊँविश्वविद्यालयनैनीतालस्य संस्कृतविभागाध्यक्ष: प्रो.जयतिवारी, सारस्वतातिथि: हेमवतीनंदनबहुगुणागढवालकेन्द्रीयविश्वविद्यालयश्रीनगरस्य संस्कृतविभागाध्यक्ष: डॉ. आशुतोषगुप्ता च आकाशवाणीनवीदिल्लीतः संस्कृतस्य मुख्यसम्पादकः डॉ. बलदेवानन्दसागरः मुख्यवक्तृरूपेण कार्यक्रमे उपस्थिता: भविष्यन्ति, ये उत्तराखण्डस्य संस्कृतनाट्यपरम्परायाः विषये स्वविचारं प्रकटयिष्यन्ति। सूचनां दत्त्वा कार्यक्रमस्य जिलासंयोजकः , डॉ. प्रकाशचन्द्रजाङ्गी इत्यनेन उक्तं यत् उत्तराखण्डः आरम्भादेव संस्कृतनाट्यशास्त्रे निरतः अस्ति। उत्तराखण्डस्य भूमिः संस्कृतभूमि: अस्ति । अत्र च वेदपुराणमहाभारतस्य रचना अभवत्। उत्तरकाशीनगरे स्थितं कविल्थं नाम स्थानं विद्वांसः मन्यन्ते महाकविकालिदासस्य जन्मभूमिः विविधाः संस्कृतविद्भिः च अत्र काले काले लेखनं कृतम् अस्ति तथा च अत्र विविधाः संस्कृतग्रन्थाः लिखिताः सन्ति। उत्तराखण्डस्य साहित्यकाराणाम् नाटकानि अपि काले काले प्राप्यन्ते येषु व्याख्यानमाला आयोज्यते। राज्यसमन्वयकः डॉ. हरीशचन्द्रगुरुराणी उक्तवान् यत् उत्तराखण्डसंस्कृताकादम्याः उद्देश्यं संस्कृतभाषां जनसामान्यं प्रति सुलभं कर्तुं जनान् संस्कृतभाषाविषये जागरूकं कर्तुं च अस्ति।जिलासहसंयोजकरूपेण श्रीजगदीशचन्द्रजोशी अपि कार्यक्रमे उपस्थित: भविष्यति।

 उत्तराखण्ड संस्कृताकादमीद्वारा पाबौविकासखण्डे प्रतियोगिता।


-वार्ताहर:-कुलदीपमैन्दोला।कोटद्वार।

   उत्तराखण्डसंस्कृत-अकादमीद्वारा २६, २७ सेप्टेम्बर् दिनाङ्कयो: संस्कृतप्रतियोगितानाम् आयोजनं प्रतिविकासखण्डेषु क्रियते। कनिष्ठवर्गे ६ कक्षातः १० कक्षापर्यन्तं कनिष्ठवर्गस्य छात्राः तथा वरिष्ठवर्गे ११ कक्षातः स्नातकोत्तरस्तरपर्यन्तं छात्राः भागं ग्रहीतुं शक्नुवन्ति। संस्कृतनाटकं, संस्कृतनृत्यं, संस्कृतसमूहवाक्पटुता, संस्कृतविवादः, श्लोकोच्चारण़प्रतियोगिता उभयत्र वर्गेषु आयोज्यन्ते। पौडीजनपदस्य पाबौविकासखण्डे उत्तराखण्डसंस्कृत-अकादमीद्वारा २६-२७ सितम्बर्-दिनाङ्के खण्डस्तरीय-संस्कृत-छात्र-प्रतियोगिता अपि आयोजिता अस्ति । पाबौविकासखण्डस्य खण्डशिक्षाधिकारी श्री अमितचौहानस्य मार्गदर्शने खण्डसंयोजक: श्रीकांतदुदपुडी प्रतियोगितां सम्पादयिष्यति। मार्गदर्शक: खण्ड-शिक्षा-अधिकारी श्री अमितचौहान: आदिष्टवान् यत् प्रतियोगितासु सर्वविद्यालया: स्वसहभागितां उत्साहपूर्वकं सुनिश्चितं कुर्यात् च प्रथमद्वितीयतृतीयस्थानविजेतृभ्यः अकादमीद्वारा निर्धारितरूपेण साक्षात्पुरस्कारः प्रदत्तः भविष्यति।

Thursday, July 6, 2023

 गुरुपूर्णिमाया: शुभावसरे उज्जयिन्यां विशिष्टव्याख्यानं सञ्जातम् 

(डॉ.दिनेश चौबे)


बुद्धिदानेन गुरुः सन्तापहारक: सर्वार्थप्रकाशको गुरुः साक्षात् परमात्मरूपः - डा. बलदेवानन्दसागरः

गुरुः दोषान् दूरी करोति गुरुरेव ज्ञान-विनय संस्कार सदाचारादीनाम् आधानं करोति - डा. सी जी विजयकुमारः

 उज्जयिनीस्थःमहर्षिपाणिनि-संस्कृत-वैदिकविश्वविद्यालय:, मध्यप्रदेशसंस्कृतिविभागस्य त्रिवेणीपुरातत्त्वसंग्रहालय:, उज्जयिनी इत्यनयो: संयुक्ततत्तावधाने ज्ञानसंप्रेषणस्य आदर्शपद्धति: गुरु-शिष्यपरम्परा इति विषये विशिष्टव्याख्यानस्यमायोजितम् । 

Friday, June 30, 2023

गूण् ३० - पद्मश्री के वि सम्पत्कुमारवर्यस्य स्मृतिदिनम्

 अद्य विश्वस्मिन् प्रसिद्धायाः सुधर्मा नाम संस्कृतपत्रिकायाः सम्पादकस्य पद्मश्री के वि सम्पत्कुमारवर्यस्य स्मृतिदिनम् भवति। 

चित्रम् - सान्स्ग्रीट् द्वारा


Saturday, May 13, 2023

 केरलेषु अपि सर्वकारस्य दायित्वे संकृतअक्कादमी संस्थापनीया - डा. बलदेवानन्दसागरः।

         गुरुपवनपुरी (केरळम्)> अन्येषु राज्येषु यथा, तथा  केरलेषु अपि सर्वकारस्य दायित्वे काचित् संकृतअक्कादमी नाम संस्था संस्थापनीया इति सुज्ञातः वार्ताप्रवाचकः तथा च  संस्कृतपत्रकारसमित्यध्यक्षः  डा. बलदेवानन्दसागरः अवदत्।  गुरुवायूर् संस्कृतअक्कादम्याः प्रथमे संस्कृतसेवारत्न-पुरस्कारदान-कार्यक्रमे भाषमाणः आसीत् सः। दिल्ली राजस्थान् बीहार् राज्येषु वर्तामानाः अक्कादम्यः तत्तत् राज्यानां संस्कृतभाषा-संबन्धयोजनाः आयोजयन्ति। एवं चेत् संस्कृतस्य सुप्रचारः तथा अनुसन्धानयोजनायाः आयोजनम्  इत्यादीनि सम्यग्रीत्या सञ्चालयितुं शक्यते इत्यपि महोदयेन अभिप्रेतम्।

    गुरुवायूर् संकृताक्कादम्याः प्रथम-संस्कृतसेवारत्नपुरकार-प्रदानाय  समागतः आसीत् महोदयः। पुरस्कारः संस्कृताध्यापकाय सनलचन्द्रन् सि पि वर्याय अयच्छत्।  केरळ संस्कृताध्यापक फेडरेषनस्य सर्वकार्यदर्शी  इति पदेन सनलचन्द्रेण   संस्कृतभाषाशिक्षाक्षेत्रे कृतं योगदानं पुरस्कृत्य आसीत् सम्माननम्। कार्यक्रमे अध्यापकेन डा. विवेक् एम् वी वर्येण विरचितं ज्ञान-सोपानमञ्जरी नामकं प्रश्नोत्तरपुस्तकम् अपि प्रकाशितम्।

     गुरुपवनपुर-देवस्थानायोगस्य अध्यक्षः डा. वि के विजयः कार्यक्रमस्य उद्घाटनं निरवहत्। डा. पि के श्रीनिवासः कार्यक्रमस्य अध्यक्षः आसीत्। डा. के के षैन्, डा. राधिका, अधिवक्ता रवि चङ्कत्तः च भाषितवन्तः। यू नालिका गायिका निरञ्जना पद्मनाभः प्रार्थनागीतम् आलपितवती। गुरुवायूर् अक्कादम्याः अध्यक्षः  पि. पद्मनाभः स्वागतं,  डा. जस्टिन् जोर्जः धन्यवादं च अर्पितवन्तौ।

Sunday, September 19, 2021

भारतस्य अमृतमहोत्सवसंबन्धितया संस्कृतप्रेमिभिः किं कर्तव्यम् ?- उच्चयते च.मू कृष्णशास्त्रिणा

 नवदिल्ली> स्वतन्त्रभारतस्य पञ्चसप्ततितमे वर्षे अस्माभिः संस्कृतस्य पञ्चसप्ततिः कार्याणि करणीयानि। इति संस्कृतप्रचारकः च मू कृष्णशास्त्रि वर्येण निर्दिश्यते। तस्य महोदयस्य अभिमतानि समाजमाध्यमेषु प्रसारितं विद्यते।  च मू महोदय: एवं वदति -  संस्थया कर्तुं योग्यानि, जनेन कर्तुं शक्यानि च इति द्विधा चिन्तयितुं शक्यन्ते। संस्थया नाम संस्कृतविश्वविद्यालयेन, संस्कृतमहाविद्यालयेन, संस्कृतप्रचारसङ्घटनेन, संस्कृतप्रचारपरिषदा, संस्कृतविभागेन, संस्कृतानुरागिसंस्थया वा। 
तस्य दशविध निर्देशान् पूर्णतया पठामः

Saturday, July 11, 2020

संस्कृताभियानम्
-प्रा. डॉ. विजयकुमार: मेनन्, 
नमांसि
 छात्रा:,शिक्षका:,प्राध्यापका:,अनुरागिण:,सामाजिका:,महिला:,बाला:,युवान:,भारतीया: चेति वयं सर्वे संस्कृतस्य जना:। परं संस्कृतं कस्य इति प्रश्न: पर्वतायते। य: 'संस्कृतं मम' इति चिन्तयति स: अवश्यमेव संस्कृतस्य प्रयोगं कुर्यात्। ममत्वस्य अनुभूत्यै,  प्रकटनाय वा अन्यत् विधानं नास्ति संस्कृतप्रयोगं विहाय ।सर्व: अपि चिन्तयेत्-अहं संस्कृतात् ज्ञानं प्राप्नुवम्, वित्तं पदं च प्राप्नुवम्, समाजे प्रतिष्ठां स्थानं सम्मानं च प्राप्नुवम्। परं संस्कृतं मत् किं वा प्राप्नोत्? मित्राणि, वयं  'संस्कृतं मम' इति ममत्वप्रकटनाय अनुभूत्यै च संस्कृतव्यवहारशीलाः भवेम।
 जयतु  संस्कृतम् जयतु भारतम् ।

Thursday, April 2, 2020

संस्कृतभियनम्
व्यंगचित्रम्-षिबुकुमारः
  नमांसि, संस्कृतज्ञै: अस्माभि: यथाकालं व्यवहर्तव्यं, कालानुवर्तिभि: भवितव्यं च। अत: तदनुगुणं नूतना: अंशा: योजनीया:। इतिहासत: पाठा: पठनीया:। इतरेभ्य: उदाहरणेभ्य: आदर्शा: स्वीकरणीया:। आवश्यकतानुगुणं नावीन्यं सम्पादनीयम्। अस्मान् परित: किं प्रवर्तते इति अवलोकयद्भि: भवितव्यम्। अस्माकं शक्तिदौर्बल्ययो: मूल्याङ्कनं करणीयम्। उपायापायौ चर्चनीयौ। एतत्सर्वं विचिन्त्य अस्माभि: दृष्टिकेन्द्रं परिवर्तनीयम्। जगति तम: आवृतम् अस्ति। दीपा: ज्वालनीया:। किम् अस्मासु एव केचन वर्तिका:, तैलं च भवेम? मित्राणि,कविवाक्यं स्मरामः-
" विश्वमखिलं प्रेरयेयं त्यागसंयुतजीवनाय
प्रतिपदं ननु चिन्तयेयं संस्कृतोन्नतिसाधनाय
क्षणलवं खलु यापयेयं जगति धर्मस्थापनाय।।"
 जयतु संस्कृतम् जयतु भारतम् ।
प्रा. डॉ. विजयकुमार: मेनन्।

Tuesday, February 18, 2020

संस्कृताभियानम्
     नमांसि, 'अध्यापयति' इत्यत्र णिच् प्रत्ययः। छात्रः अधीते। अध्यापकः अधीयानं छात्रं प्रेरयति। एवमेव पाठयतिप्रभृतिषु अपि। छात्रः पठति। (अधीते इत्यर्थः) पठन्तं प्रेरयति अध्यापकः। छात्रः शिक्षते। शिक्षमाणं तं प्रेरयति शिक्षकः (शिक्ष+णिच्+ण्वुल्)। छात्रः बोधति। बोधन्तं तं प्रेरयति बोधकः। एवं सर्वत्र 'कर्ता' तु छात्रः एव। अध्यापकः भवति प्रेरकः।अतः एव उक्तम्-अध्यापदनादयः शब्दाः एव ज्ञापयन्ति-अध्ययनप्रक्रिया छात्रकेन्द्रिता स्यात् इति। मित्राणि, छात्रकेन्द्रितत्वे एव अभिव्यक्तिकौशलस्य विकासः।
 जयतु संस्कृतम् जयतु भारतम् ।
 प्रा. डॉ. विजयकुमार: मेनन्, कवि कुलगुरु कालिदास विश्वविधालयः महाराष्ट्रम्।

Tuesday, February 4, 2020

संस्कृताभियानम्I

        नमांसि, संस्कृतोज्जीवनकार्ये संस्कृतशिक्षकाणां पात्रम् अत्यन्तं निर्णायकम्। विद्यालयेषु शैक्षिकपरिवर्तनं, सामाजिकानां पाठ:, साहित्यनिर्माणम् इत्यादिषु सर्वेषु कार्येषु संस्कृतशिक्षकाणां भूमिका एव महत्वभूता। या हिब्रूभाषा 2300 वर्षाणि यावत् मृता आसीत् तस्या: पुनरुज्जीवनान्दोलनं 1880 तमे वर्षे आरब्धम्, 1925 तमवर्षपर्यन्तं सा हिब्रूभाषा सर्वदृष्टीभि: अपि व्यवहारभाषा,  जीवद्भाषा जाता आसीत्। तद् 45 वर्षात्मकम् आन्दोलनं यशस्वितया हिब्रूशिक्षका:  एव साधितवन्त: आसन्। मित्राणि, एवं संस्कृतान्दोलने अपि संस्कृतशिक्षका: एव सर्वकार्यसाधका:। 
 जयतु संस्कृतम् जयतु भारतम् ।
प्रा. डॉ. विजयकुमार: मेनन्,  
कविकुलगुरु कालिदासविश्वविद्यालयः। महाराष्‌ट्रम्।

Monday, November 18, 2019

संस्कृताभियानम्
नमांसि!
   संस्कृतप्रचाराय बहुविधाः कार्यक्रमाः क्रियन्ते। बह्व्यः संस्थाः कार्यं कुर्वन्ति च। विविधकक्ष्याः, सभाः, सङ्गोष्ठ्यः, सम्मेलनानि, पुस्तकप्रकाशनम्, पाण्डुलिपिग्रन्थसम्पादनम्, स्पर्धाः, प्रदर्शिन्यः, शोधकार्याणि इत्येतानि सर्वाणि उत्तमानि एव। अवश्यं करणीयानि एव। तैः संस्कृतस्य अधोगतिः अवरुद्धा भवेत्, वृद्धिः अपि भवति भागशः। यथास्थितिरक्षणं वा भवेत्। परन्तु यावत् विद्यालय-महाविद्यालय-विश्वविद्यालयेषु जायमानासु संस्कृतकक्ष्यासु संस्कृतभाषा न आगच्छेत् तावत् उपरितनानां सर्वेषां कार्याणां स्वल्पः परिमितः एव परिणामः भवेत्। मित्राणि, संस्कृतकक्ष्यासु संस्कृतम् आनेतुं प्रयत्नं कुर्मः।
 जयतु संस्कृतम् जयतु भारतम् ।
प्रा. डॉ. विजयकुमार: मेनन्,  कविकुलगुरु कालिदास-विश्वविद्यालयःI महाराष्ट्रम्।

Monday, September 16, 2019

संस्कृताभियानम्
-प्रा. डॉ. विजयकुमार: मेनन्,
  कविकुलगुरु कालिदास-विश्वविद्यालयः
  नमांसि, सर्वासामपि भाषाणां भाषितार: (प्रयोक्तार:)भवन्ति विविधस्तरीया:।सुशिक्षिता: इव अशिक्षिता: अपि भवन्ति, पण्डिता: इव पामरा: अपि भवन्ति,सुज्ञा: इव अल्पज्ञा: अपि भवन्ति, महानगरवासिन: इव कुग्रामवासिन: अपि भवन्ति। अत: अयं 'भाषितप्रपञ्च:' सुविस्तृत:। सर्वेषामपि प्रयोगानुकूल्यं तु सरलमानकसंस्कृतात् एव भवेत्। ये सरलतामेव इच्छेयु: ते अपि स्वमत्यनुगुणं व्यवहरेयु: यत् तत् अपि कदाचित् काठिन्याय भवेत्। सरलमानकसंस्कृतं एतां समस्यां परिहर्तुम् अर्हति। मित्राणि, वयं समाजे सरलमानकसंस्कृतस्य प्रचाराय प्रयत्नरताः भवेम।
 जयतु  संस्कृतम् जयतु भारतम् ॥

Tuesday, August 6, 2019

संस्कृताभियानम्।
-प्रा. डॉ. विजयकुमार: मेनन्, 
कविकुलगुरु कालिदास विश्वविद्यालयः
महाराष्ट्रम्।
नमांसि!  संस्कृतं कठिनम्, व्याकरणभूयिष्ठम्(अभ्यसितुं न शक्यते), निर्जीवम्, एषा विशिष्टजातीयानां भाषा,संस्कृतपठनं नाम ' राम: रामौ रामा: ......',  ' गच्छति गच्छत: गच्छन्ति....' इत्यादीनां - शब्दरूपाणां धातुरूपाणां च कण्ठस्थीकरणम्, संस्कृतं नाम पूजादिकर्मकाण्डम्, संस्कृतं नाम पुरातनम्, (कालबाह्यं out-of-date)- इत्येवं प्रकारेण जनानां मनसि या: मिथ्याभावना:, ये च पूर्वाग्रहा: वा सन्ति ते जनानां भाषाभ्यासस्य प्रवर्तने अवरोधा: भवन्ति।मित्राणि,  तेषां निवारणोपाया: चिन्तनीया:, तदनुकूला: कार्यक्रमा: आयोजनीया: च । तदर्थम् अस्माकं जीवनात् अल्पं कालं संस्कृतमात्रे समर्पयाम: ।
  जयतु संस्कृतम् जयतु भारतम्। 

Sunday, June 30, 2019

संस्कृताभियानम्
-डा. विजयकुमार मेनन्, डीन्,
कविकुलगुरु कालिदास विश्वविद्यानलयः, महाराष्ट्रम्

  नमांसि, केचन वदन्ति ' संस्कृतसम्भाषणं महान् विषय: न, शास्त्रज्ञानम् इति महान् विषय:। अत्र, तत्र,कुत्र इति सामान्यसम्भाषणेन किम्, शास्त्राध्ययनं कथमिति चिन्तनीयम्'  इति। शास्त्रज्ञानं तु निश्चयेन महान् विषय:। परन्तु इदानीं छात्राणां शास्त्रेषु तलस्पर्शिज्ञानं न भवति चेत् किमर्थं न भवति? इति चिन्तनीयम्। वस्तुत: अद्यतनछात्राणां संस्कृतभाषया भाषणसामर्थ्याभावात् शास्त्रपङ्क्तीनां स्वमनसि उपस्थापनं सरलतया न भवति। अत: शास्त्रछात्राणां कृते अपि संस्कृतसम्भाषणम् अत्यन्तम् अनिवार्यम्।मित्राणि वयं  तदर्थं छात्रान् प्रेरयामहे। जयतु संस्कृतम् जयतु भारतम्

Monday, June 24, 2019


संस्कृताभियानम्
प्रा.विजयकुमारः मेनन्,
नमांसि,
अन्याभिः भारतीयाभिः वैदेशिकीभिश्च भाषाभिः रचितानाम् उत्तमानां च ग्रन्थानां संस्कृतेन अनुवादकरणेन संस्कृतसाहित्यम् आधुनिकतमं , सुसमृद्धं च भवेत् इति धिया प्रभूतानां अपरभाषानिबद्धानां ज्ञानविज्ञानसम्बद्धानां काव्य-कथा-नाट्यानां च संस्कृतानुवादः करणीयः। तदर्थं केवलं सरलं प्रामाणिकं च प्रवाहमयं संस्कृतम् एव उपयोक्तव्यम्। आधुनिककाले एतादृशः व्यवहारः बहुभिः जनैः विविधैः संघटनैः च क्रियमाणः दृश्यते। एतस्मिन् श्लाघ्ये कर्मणि सरलसंस्कृतस्य एव प्रयोगे कृते , इष्टसिद्धौ अधिका व्यापकता , प्रामाणिकता च आगमिष्यति। मित्राणि, वयं एतस्मिन् श्लाघ्यकर्मणि प्रवर्तामहे।
 जयतु संस्कृतं जयतु भारतम्।

Wednesday, May 1, 2019

संस्कृताभियानम्
-प्रा. डॉ. विजयकुमार: मेनन् 
कविकुलगुरु कालिदास-विश्वविद्यालयः महाराष्ट्रम्।
सम्भाषणचित्रकारः - श्री हरिः पि 
नमांसि, चतु:शतात् वर्षेभ्य: पूर्वं विश्वे 5000 भाषा: आसन्। इदानीम् उपद्विसहस्रा: सन्ति। व्यवहार: परित्यक्त: इत्यत: 3000 भाषा: विनष्टा:। व्यवहार-ह्रासादेव सहस्राधिका: भाषा: विनाशपथे सन्ति। संस्कृतभाषा नित्य-व्यवहारस्य भाषा करणीया। लक्षश: जनानां परस्पर-व्यवहार:, गृहव्यवहार:, विद्यालयव्यवहार:, कार्यालयव्यवहार:, सामाजिकव्यवहार: च संस्कृतेन भवेत्। संस्कृतस्य पुन: व्यवहारभाषाकरणमेव संस्कृतस्य पुन: भाषात्वसम्पादनम्। किञ्च एतद् कार्यं संस्कृतसेवायां मूलभूतं कार्यं, प्राणभूतं  च कार्यम्। मित्राणि, एतस्मै प्राणभूताय कार्याय अस्माकं जीवनं समर्पयाम:।

Wednesday, April 3, 2019

संस्कृताभियानम्
प्रा. डॉ. विजयकुमार: मेनन्,
 डीन्, कविकुलगुरु कालिदास विश्वविद्यालयः, महाराष्ट्रम् ।
नमांसि, संस्कृतभाषा व्यावहारिकी भाषा आसीत् इति वयं दृष्टवन्त: बहुभि: सन्दर्भै:। तर्हि तादृशी सा भाषिता भाषा दैनन्दिनव्यवहारत: कथम् अदृश्यतां गता? कारणानि बहूनि स्यु: ऐतिहासिकानि, सामाजिकानि, व्यक्तिगतानि च इति। ऐतिहासिकानि यथा-प्रादेशिकभाषाणां विकास:, नूतनमतप्रवर्तकै: संस्कृतेतरभाषाणाम् आश्रयणम्, राजाश्रयस्य अभाव:, वैदेशिकानाम् आक्रमणम्, भारतीय विश्वविद्यालयानां, गुरुकुलानां, ग्रथालयानांच नाशनम्, सहस्रवर्षाणां परकीयशासनकाले विदेशिभाषाणां राजभाषात्वम्, विदुषाम् आश्रयस्थानभूतानां मठमन्दिराणां नाशनम् इत्यादीनि। 

Thursday, March 28, 2019

संस्कृताभियानम् 
प्रा. डॉ. विजयकुमार: मेनन्, 
डीन्, कविकुलगुरु कालिदास विश्वविद्यालयः, माहाराष्ट्रम्

   नमांसि, सर्व: अपि संस्कृतज्ञ: प्रथमं स्वगृहं संस्कृतगृहं कुर्यात्। परन्तु तदर्थं प्रबला इच्छाशक्ति: अपेक्षिता। पूर्वं कश्चन संस्कृतशिक्षक: अस्माभि: प्रार्थित: आसीत् यत् "स्वगृहं संस्कृतगृहं करोतु" इति। तदा तेन उक्तं-"मम समय: नास्ति"। 
    तन्नाम गृहे सर्वेषां संस्कृतपाठनाय समय: नास्ति इत्यर्थ: । तस्य आशय: आसीत् यत् संस्कृतपाठनाय गृहसदस्या: सर्वे निश्चितसमये पुस्तकं गृहीत्वा पाठश्रवणाय उपविशेयु:  इति। वस्तुत: तदर्थं पुस्तकपाठनस्य आवश्यकता नास्ति। स: गृहे यद् यद् सम्भाषणं करोति तदेव संस्कृतेन करोतु। तावता एव इष्टसिद्धि: भविष्यति। मित्राणि, वयं अस्माकं गृहं संस्कृतगृहं कुर्म:। जयतु  संस्कृतम् जयतु भारतम् । *, प्रान्तमन्त्री, संस्कृतभारती, विदर्भप्रान्त: ।*
संस्कृताभियानम्
प्रा. डॉ. विजयकुमार: मेनन्, 
डीन्, कविकुलगुरु कालिदास विश्वविद्यालयः, महाराष्ट्रम् ।
   नमांसि, स्वगृहं संस्कृतगृहं कर्तुं बहव: उपाया: सन्ति। गृहे सर्वेषां वस्तूनाम् उपरि संस्कृनाम लिखित्वा स्थापनम्, दैनन्दिनव्यवहारोपयोगिनां वाक्यानां भित्तिपत्ररूपेण लिखित्वा स्थापनम्- इति एतेन उपायद्वयेन गृहसदस्यानां सर्वेषामपि स्वल्पै: दिनै: एव तेषां शब्दानां वाक्यानां च अभ्यास: भवति, विना श्रमेण। दिने कश्चन समय: निश्चेतव्य: । यथा- सायङ्काले भोजनसमय:, भोजनोत्तरसमय: वा, प्रात: सप्तवादनत: अष्टवादनपर्यन्तम्- इत्येवम्। तस्मिन् निश्चिते समये संस्कृतेन सम्भाषणाय प्रयत्न: करणीय:। क्रमश: तस्य अवधे: विस्तारणं च करणीयम्। मित्राणि, वयं संस्कृतगृहनिर्माणाय प्रयतामहे। जयतु  संस्कृतम् जयतु भारतम् ।