OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।
Showing posts with label विशेषवार्ताः. Show all posts
Showing posts with label विशेषवार्ताः. Show all posts

Monday, August 26, 2024

 ग्रामग्रामान्तरेषु जन्माष्टमी महोत्सवः।

  आलुवा> आभारतम् अद्य श्रीकृष्ण-जन्माष्टमी-महोत्सवः सम्पन्नः। केरळेषु ग्रामग्रामान्तरेषु अपि शोभायात्रा सम्पना। श्रीकृष्ण-गोपिकादीनां वेषान् धृत्वा बालक-बालिकाः शोभायात्रायां भागं स्वीकृतवन्तः। 

 बालगोकुलम् इति प्रसिद्धस्य बालानां सांस्कृतिकदलस्य नेतृत्वे असीत् शोभायात्रायाः परिक्रमः। स्त्रीपुरुषाः वृद्धजनाः च भक्त्यादरपुरःसरम् उत्सवेऽस्मिन् भागं कुर्वन्तः सन्ति। अस्मिन् दिने अयोध्या मथुरा आदि देवालयेषु अपि विशेषता अस्ति।




Sunday, June 25, 2023

 ईजिप्तस्य परमोन्नतादरः 'ओडर् ओफ् द नैल् ' नरेन्द्रमोदिना स्वीकृतः।

      नवदिल्ली> ईजिप्तस्य परमोन्नतादरः "ओडर् ओफ् द नैल्" पुरस्कारः ईजिप्तस्य अध्यक्षेण अब्दुल् फत्ताह् एल् सि सि वर्येण नरेन्द्रमोदिने समर्पितः। मोदिनः ईजिप्त् सन्दर्शनवेलायामेव राष्ट्राध्यक्षेण विशिष्टातिथये आदरः समर्पितः। अब्दुल् फत्ताह् एल् सि सि वर्यस्य विशेष-निमन्त्रणानुसारमासीत् भारतस्य प्रधानमन्त्रिणः ईजिप्त् सन्दर्शनम्। Link to video 

https://twitter.com/AmitShah/status/1672905724425568258?t=b7fMm6MAGqVcog6glRyhnw&s=19

Saturday, June 17, 2023

 बाह्याकाशे संवर्धितस्य पुष्पस्य चित्रं नासया प्रसारितम्।

   -जगदीश्वरी एम् आर्

    बाह्याकाशे रोपितस्य सस्यस्य प्रफुल्लकुसुमस्य च चित्रं नासया प्रकाशितम्। इन्स्टाग्राम् इति सामाजिक-माध्यमद्वारा आसीत् नासा-संस्थायाः चित्रप्रकाशनम्। अन्तराष्टिये बह्याकाशनिलये 'वेज्जि' नाम सुविधायाः भागतया संवर्धितस्य पुष्पितस्य  स़िन्निय (Zinnia) सस्यस्य मनोहरं चित्रमेव प्रकाशितम्। पुष्पस्य वर्णयुक्तदलानि सस्यस्य हरितवर्णपत्राणि च दृश्यन्ते। अपि च पृष्ठतः आकाशस्य श्यामवर्णः भूमेः विदूरदृश्यं च द्रष्टुं शक्यते। अतिन्यून-गुरुत्वाकर्षणावस्थायां सस्यानां वृद्धिः कथं भविष्यति ? तादृश्यानां भूसस्यानाम् उत्पादनं कथं करणीयम्  इत्यादयः ज्ञातुम्  साहाय्यं करिष्यति इदम् अनुसन्धानम्।  चन्द्र-मङ्गलग्रहयोः दीर्घकालीन-योजनायाः कृते भक्ष्यादीनां बहुमूल्यं स्रोतः प्रदातुं शक्यते अनेन अनुसन्धानेन इति नासया उक्तम्।

Thursday, June 15, 2023

 १४ वर्षीयः बालः अभियन्तारूपेण नियुक्तः।

   न्यूयोर्क्> स्पेस् एक्स् संस्थायाम् इलोण् मस्केन १४ वर्षीयः बालः अभियन्तारूपेण नियुक्तः। सान्ता क्लारा विश्वविद्यालयस्य छात्रः कैरण् क्वासि नामकः भवत्येषः। विश्वविद्यालयस्य १७२ संवत्सरस्य चरिते एतादृशः अन्यः बुद्धिशाली लघुवयस्कः छात्रः नासीत्। 

    कैरणः बाल्यकालात् एव वैज्ञानिकविषयेषु तथा प्रौद्योगिकविषयेषु च रुचिं प्रदर्शितवान्। द्वितीये वयसि सः स्पष्टतया वक्तुं समर्थः अभवत्। बालवाटीकक्ष्यायाः अध्ययनकाले रेडियोद्वारा यत् श्रुतवान् तत् बालकानां कृते पुनः कथयितुम् अपि कुशलः आसीत्। नववर्षीयः सन् सः कैलिफोर्निया-देशस्य लास-पोसिटास्-सामुदायिकमहाविद्यालये अध्ययनार्थम् आगतवान्। २०१९ तमे वर्षे सांता क्लारा विश्वविद्यालये ए आइ रिसर्च फेलोस् योजनायाम् 'इन्टण्षिप्' रूपेण सः सम्मिलितवान्। २०२२ तमे वर्षे सांताक्लारा विश्वविद्यालये पूणकालिकछात्ररूपेण मिलितवान् सः वर्षद्वयानन्तरं स्वस्य १४ वयसि सङ्गणकविज्ञाने अभियांत्रिकीशास्त्रे च स्नातकपदवीं प्राप्तवान्। 

    एषः कैरणः विश्वस्मिन् आयोजितेषु बुहुषु वैज्ञानिकसम्मेलनेषु, प्रमुखः प्रवक्ता आसीत्। अपि च युव-वैज्ञानिकत्वेन बहवः लेखाः लिखितवान्। स्पेस् एक्स् इत्यत्र लब्धावसरेण उत्साहभरितः अस्ति इति कैरणः लिङ्क्डइन् इत्यत्र लिखितवान्।

Tuesday, April 18, 2023

 विश्वधरोहरदिवसविशेषः

ग्राम्यनिक्षेपं (धरोहरं) रक्षितुं पाणिनिसंस्कृतविश्वविद्यालयस्य अभिनवप्रयास: "चलत मिलाम: ग्राम्य देहाल्याम्" 

     (वार्ताहरः डॉ.दिनेश: चौबे )

    ग्रामा: अस्माकं संस्कृत्या आत्मा वर्त्तते यतोहि अस्माकं सांस्कृतिकं मूलं ग्रामेषु एव विद्यते। इदानीं ग्राम्यगृहं तत्रत्यं वातावरणं, पर्वाणि अनेकविधानि ग्राम्य धरोहराणि ग्रामेषु सन्ति यानि अस्माभि:विस्मृतानि। विस्मृयते च । उज्जयिनीस्थमहर्षिपाणिनि संस्कृतवैदिकविश्वविद्यालयस्य ज्योतिष - ज्योतिर्विज्ञानविभागेन ग्राम्यवास्तुप्रेक्षणपरियोजना आरभते अस्यां परियोजनायां छात्रा:शिक्षकाश्च यथासमये विभिन्नेषु ग्रामेषु गत्वा ग्राम्यजनैः सह चर्चां कृत्वा तत्रत्या वास्तुविद्याम्, संस्कृतिं च अवलोक्य रेखाङ्कनं करिष्यन्ति । ग्रामवास्तव्यवृद्धजनानां साक्षात्कार: लघुचलचित्रम् (वीडियो ) छायाचित्रम्,वृत्तचित्राणां निर्माणं पुस्तकसंकलनमित्यादि कार्याणि भविष्यन्ति। 

       "चल मिले गांव की चौखट पे इति" शीर्षकान्वितायां परियोजनायां विभागस्य पूर्व-वर्तमान छात्रा: भागं ग्रहीतुं शक्नुवन्ति। संप्रति पञ्जीयनम् , ग्रामचयनस्य कार्यं च प्रचलति। ग्रामेभ्य:प्राप्तविवरणानुसारं छात्रा: शिक्षकाणां मार्गदर्शने सामग्रीं सम्पादिष्ययन्तिति ।एवञ्च पुनः ग्रामं गत्वा संस्कृतशब्दावलीम्,  वास्तुशास्त्रस्य प्रामाणिकज्ञानेन सह ग्राम्यजनान् परिचितं कारयित्वा भारतीयज्ञानपरम्पराया: प्रचारः प्रसारश्च् करिष्यन्ति। विश्वकर्माज्यन्त्यावसरे प्रतिवर्षम् उत्कृष्टं छात्रदलं विभागपक्षतः पुरस्कार: अपि प्रदास्यते। 

Saturday, February 18, 2023

 कूपात् नूतनमीनः प्रत्यभिज्ञातः।


केरलम्> पत्तनंतिट्टा जनपदे मल्लप्पल्ली प्रदीप् तम्पी इति नामकस्य कूपात् एव मीनः प्रत्यभिज्ञातः। २०२० डिसम्बर् मासस्य प्रथमदिने एव मीनः उपलब्धः। केरलस्य मत्स्य-समुद्रानुसन्धानविश्वविद्यालयस्य वैज्ञानिकाः अस्य 'होराग्लानिस् पोपुली' इति वैज्ञानिकनाम दत्तम्। राष्ट्रे इतः पर्यन्तं १८ भूगर्भमीनविभेदाः एवं प्रत्यभिज्ञातेषु सन्ति। तेषु १२ विभेदानाम् उपलब्धिः केरलराज्यतः भवति। १९४८ तमे कोट्टयं जनपदात् लब्धः 'होराग्लानिस् कृष्णयि' भवति भारतराष्ट्रात् प्रत्यभिज्ञातेषु प्रथमः मीनः। अस्य सोदरविभेदः भवति 'होराग्लानिस् पोपुली'। अस्य मीनस्य नयने न स्तः किन्तु संवेदनक्षमतायुक्ताः श्मश्रवः सन्ति। त्वक् सुतार्यः इत्यनेन अन्तरिकावयवाः द्रष्टुं शक्यन्ते। ३१ मिल्लीमीट्टर् दीर्घयक्तः भवति अयम्। अनुसन्धानमधिकृत्य 'वेर्टिब्रेट् सुवोलजी' इति अनुसन्धान-पत्रिकायाम् अनुसन्धान परिणामं   प्रकाशितम् अस्ति। 

Saturday, November 21, 2020

 एषः इक्षुचोरः - निलीनस्य  कलभस्य चित्रम् विश्वस्मिन् व्याप्तम्।

 बाङ्कोक्> इक्षुकेदारे चोरणाय समागतः कलभः गृहीतः। ताय् लान्टस्य  चियाङ् माय प्रदेशे भवति इयं रसकरी घटना। इक्षुखादनाय रात्रौ एकाकी भूत्वा इक्षुकेदारे प्रविष्टवानऽयं गजसूनुः।  किन्तु कृषकाणां शब्दं श्रुत्वा विद्युद्स्तंभस्य पृष्टतः निलीनः अतिष्टत्। किन्तु तस्य प्रयत्नः विफलम् अभवत्, कृषकाः करदीपं प्रकाशितवन्तः। इदानीं निलीनस्य कलभस्य चित्रम् वार्तामाध्यमेषु प्रसृतं वर्तते।

Friday, November 20, 2020

 अलास्क नगरे आगामि सूर्योदयः ६६ दिनानन्तरं भविष्यति।

(आलास्कस्य  उत्कियाविक् नगरः निशीथे)|Photo: University of Alaska Fairbanks Sea Ice Group

    टोरन्टो> आर्टिक् मण्डले #विशेषघटना  (Phenomenon) अस्ति।सूर्योदयरहितानि दिनानि। अत्र सूर्योदयं विना निशायाः दैर्ख्यः ६६ दिनानि पर्यन्तं भविष्यति। ध्रुवरात्रिः इति इयं कथ्यते। उत्तर-अमेरिक्कस्य अलास्क इति विख्यातनगरे उत्कियाग्विग् निवासिनः प्रभातसूर्यं द्रष्टुं ६६ दिनानि यावत् प्रतिक्षया स्थातव्याः। अस्य वर्षस्य अन्तिमः सूर्यास्तमयः बुधवासरे मध्याह्ने आसीत्। २०२१ जनुवरि २३ दिनाङ्कानन्तरमेव अत्र सूर्योदयः भविष्यति इति यू स् वातावरण निरीक्षण-सङ्घटनेन उक्तम्। २४ होराः यावत्  सूर्यः चक्रवाल सीमायाः अधः भविष्यति इति कारणतः एव अस्य वर्षस्य अन्तिमा रात्रिः एतावती दीर्घिता ।

Monday, January 6, 2020

विश्वस्य वृहत्तमं नूतनं पुष्पं दृष्टम्।
   सुमात्र> रफ्लेष्य इत्याख्यस्य पुष्पस्य बृहत्तमम् आकारयुक्तं पुष्पं दृष्टम्। पुष्पस्य व्यास: 111 से.मी. अस्ति। पूर्वस्मिन् कालेषु उत्पन्नेषु  आकारः 107 से. मी. आसीत् इति प्रमाणितम्। पुष्पस्य आयुः सप्ताह-पर्यन्त-मात्रमस्ति। पश्चिमसुमात्रस्य वनात् एव पुष्यं दृष्टम्। पुष्पस्य भारः सामान्येन 15 कि.लो मितं भवति। १९ शताब्दे ब्रिट्टणस्य सर् स्टां फोर् ड्रफल् साम् इत्याख्येन पुष्पं प्रत्यभिज्ञातम्। तदनन्तरमासीत् 'रफ्लेष्या' इति नामकरणम्।

Wednesday, November 20, 2019

शनिग्रहस्य उपग्रहस्य टैटानस्य ग्रहवैज्ञानिक रेखाचित्रम् सज्जम् अभवत्। लोहसान्निध्यम्  अदृष्टम्।
   वाषिङ्टण्> शनिग्रहस्य उपग्रहस्य टैटानस्य ग्रहवैज्ञानिक-प्रतल-रेखाचित्रम् सज्जम् इति अमेरिकस्य अरिसोण विश्वविद्यालयेन उच्यते। शनिग्रहस्य चन्द्रः इति आहूतवतः टैटानस्य प्रतलेषु विविधाकारेषु पर्वताः उपपर्वताः, तटाकाः, समतलाः च द्रष्टुं शक्यते। बाह्याकाशानुसन्धाने नूतनमिदं ज्ञानम् अरिसोण, पासडोणा परीक्षणशाला नासा च मिलित्वा पत्रमाध्यमकाराणां पुरतः प्रकाशितवन्तः।
विविधलोहानां सान्निध्यम्  अस्ति  ग्रहे भूमिं विहाय द्रावकाणां सान्निध्यं टैटाने एव भवति। अपग्रहस्य विविधभागेषु विविधोष्णाः विविधगुरुत्वबलानि च वर्तन्ते इति वैज्ञानिकानां मतम्। 

Friday, August 2, 2019

भूगोलस्याऽपि अपरः ? 'नास'या प्रत्यभिज्ञातः।
   भूसदृशः अन्यः ग्रहः स्यात् इति तस्मिन् जीवः स्यात् इति विचिन्त्य मानवाः बहुकालात् पूर्वं निरीक्षणानि समारब्धानि सन्ति। अन्यग्रह वासिनः आक्रमणान् तेषां अमानुषशक्तिं च अतिकृत्य बह्व्यः कथाः समजायत। किन्तु इदानीं भूमिवत् जीवजालयुक्तः वा? इति शङ्कां जनयन्तीं अपरं ग्रहं दृष्टवन्तः वैज्ञानिकाः। सौरथूथात् बहिः जीवयुक्तग्रहस्य सूचना इदं प्रथमतया एव। जि. जे ३५७ इति नक्षत्रं परितः भ्रमन्तः 'एम्' इति विभागे अन्तर्गतः लघु ग्रहः भवति एषः। आकारे सूर्यस्य त्रिषु एकम् तस्य समान-पिण्डं च स्तः। उष्णः सूर्यात् ५० % न्यूनः च भवति। ३१ प्रकाशसंवत्सरं दूरे विद्यमानं 'हैड्र' इति नक्षत्र-समूहे अस्ति एषः ग्रहः।
    सूर्यं विहाय अन्यान् नक्षत्रान् परितः भ्रममाणान् ग्राहान् अधिकृत्य अनुसन्धानं कृतवन्तः नासासंस्थयाः टेस् ( Transiting Exo Planet Survey ) इति सर्वेक्षणोपग्रहः भवति नवीन-भूदर्शनस्य  पृष्ठतः। 

Monday, July 8, 2019

छात्रैः ३.५० डण् मितानि पलास्टिक मालिन्यानि सञ्चितानि।

छात्राः परिस्थिति-विभाग-निर्देशकः मह्‌दि अल् हाषेमिना सह
 दुबाय् > दुबायस्थ-विद्यालयीय छात्रैः विगते दिने ३.५० डण् (३५२४ किलो) मितानि पलास्टिक मालिन्यानि सम्भृतानिI उपयोगानन्तरं दूरं प्रेषिताः कूप्यः भ्राष्ट्राणि च भवन्ति सम्भृतेषु अधिकतया। विश्वभौमदिनानुबन्धतया दुबाय् नगरपालिकया छात्रेभ्यः स्पर्धा आयोजिता। पलास्तिक मालिन्यानां सञ्चयनमासीत् स्पर्धा। १८६४२ छात्राः स्पर्धायां भागं ग्रहीतवन्तः। ५७५ किलोमितं पलास्तिकमालिन्यानि सञ्चय्य अल् अह्-मदिय आदर्शविद्यालयेन प्रथम स्थानम् प्राप्तम्। ३१३ किलोमितं पलास्तिक मालिन्यानि सञ्चयित्वा जुमैरा विद्यालयः द्वितीय स्थानं २३३ किलो मितानि पलास्तिक मालिन्यानि सञ्चय्य अहम्मद् बिन् सुलीं प्राथमिकविद्यालयस्य तृतीयं स्थानं च प्राप्तम्।
      परिस्थितिप्रतिकूलावस्थां न्यूनीकर्तुं, तथा छात्रेषु  परिस्थिति संरक्षणभावनाम्  उद्पादयितुं च अनेन कार्यक्रमेण उद्दिश्यते इति दुबाय् शैक्षिकमण्डलस्य प्रतिनीधी परिस्थिति-विभाग-निर्देशकः मह्‌दि अल् हाषेमी अब्रवीत्।
[

Sunday, June 30, 2019

इयम् आकाशवाणी सम्प्रतिवार्ताः श्रूयन्तां .... इति वार्ताः ।


 नवदिल्ली> संस्कृतवार्ताप्रसारणमारभ्य अद्य ४५ तमः संवत्सराः। अकाशवाणीद्वारा संस्कृतवार्ताप्रसारणं सामारभ्य ४५ संवत्सराः अतीताः। सामान्य-जनानां मनसि संस्कृतभाषां प्रति आदरः, संस्कृतभाषायाः माधुर्यं, लालित्यम् इत्यादयः च आकाशवाण्याः वार्ताप्रसारणेन उपलब्धाः इति वदामः।  संस्कृतं नाम भाषा अस्ति। तां श्रवणेन अवगन्धुं शक्यते इत्यादि भावना जनहृदयेषु प्रसृता वर्तते।
१९७५ जूण् मासस्य ३० तमे दिनाङ्के आसीत् प्रथम-संस्कृतवार्ता-प्रसारणम्। 

Wednesday, April 17, 2019

लोमवती मधुकर्कटी। पश्चिमाद्रिपङ्क्तितिषु नवीना मधुकर्कटी लब्धा।
-डा. अभिलाष् जे
   कोट्टक्कल्> तमिल्नाट् राज्यस्य कोत्तगिरि वनेषु पूर्णतया लोमयुक्तां मधुकर्कटीं प्राप्ता। कोट्टक्कल् आर्यवैद्यशालायाः औषधोद्यान-गवेषणकेन्द्रस्य सस्यवर्गीकरणविभागस्य शास्त्रकारस्य डा.को एम् प्रभुकुमारस्य तथा डा.इन्दिरा बालचन्द्रस्य च नेतृत्वे प्रवृत्ते गवेषणे नवीना मधुकर्कटी प्रत्यभिज्ञाता । समान्य मधुकर्किटीतः विभिन्ना भवति एषा इति डा. इन्दिरा बालचन्द्रेन उक्तम्। पुष्पाणि पीतवर्णानि सन्ति। फलानां रूपं सामान्यमधुकर्कटीतः लघु भवति। नीलगिरि वनेषु अपूर्वाणां सस्यानां अध्ययने अस्ति अस्य अवगमनम्। एतत् सस्यं दक्षिण अमेरिक्कायां विद्यमान वास्कोण्सेल्लिया प्यूबसेन्स् अस्तीति निर्णीतमस्ति। मधुररसमपि न्यूनमेव। अस्यां जीवकम्  सी, ए पोट्टास्यं इत्यादीनां बाहुल्यं वर्तते। अस्य पाप्पयिन् इति वस्तुना औषधनिर्माणं भवति।  समुद्रतलात् ४९०० तः ९८०० उपरि भागे वर्तन्ते।मालियड्करा ए एन् एम् महाविद्यालयस्य सस्य शास्त्रविभागस्य अध्यापकः डा. सी एन् सुनिलः, पूर्व शास्त्रकारः नवीन कुमारः तन्त्रांश विभागस्य अङ्गः बिनु प्रकाशः इत्येते सन्ति गवेषकाः।

Thursday, November 30, 2017

कदलीफलस्य कवचेन भाग्यं विन्दति बालिका।
विशेषवार्ता -
         
      चतस्रवयस्का बालिका स्वस्य महत्तरा कर्मणा प्रसिद्घा अभवत्। इतानीं एषा बलिका उत्तराखण्ड राज्यस्य द्वानी नगरपालिकायाः  दूतिका वर्तते। मालिन्यागरेण सम्पूर्ण पल्ली निवासिनी इयं बालिका नामधेयेन स्वभावेन च लक्ष्मी एव भवति।

घटना एवमेव आसीत्-
     विगते ओक्तोबर् मासस्य एकत्रिंशत् दिनाङ्के द्वानि देशस्ते प्रसिद्धे रामलीला भूतले सर्दार् वल्ल्भायी पट्टेलस्य जयन्ती समारोहः प्रचलत् आसीत् । शिशुवाटिकातः आरभ्य उन्नत विद्यालयछात्राः प्रौढाः च बहवः तत्र सन्निहिताः आसन् । सङ्घाटकैः सदसि विद्यमानाः सर्वाः  अपि कदलीफल-पानीयादिभिः सत्कृताः चl सर्वैः खाद्यपानीयादीनि आस्वाद्यनन्तरं फलकवचाः तथा चषकाश्च असन्तस्य अधः वा स्वस्थानस्य समीपभागे च स्थापिताः आसन् । किन्तु इयं बालिका लक्ष्मी,  फल कवचं,   उपयोगरहितं चषकं च दूरस्थं  अवक्षय पात्रे न्यक्षिपत्। एषा स्वमेधया एतत् प्रक्रिया कृता आसीत् । वेदिकायां सदसि च विद्यमानेषु यः कोऽपि चषकः फलकवचं च अवक्षयपात्रे  स्थापयितुं न उद्युक्ताः। लक्ष्म्याः सत्कर्मः  कम्मीषणर् हर्बीर् सिहेन दृष्टम् । सः ताम् वेदिकायां आहूय अभिनन्दितवान्। सर्वे जनाः ताम् आदर्श रूपेण स्वीकर्तुंम् उपादिशत् च। लज्जिताः जनाः स्वस्य अवक्षिप्तानि अवक्षय पात्रे न्यक्षिपन् च। नगरपालिकाध्यक्षेण एषा लक्ष्मी तदा एव  नगरस्य दूतिका रूपेण प्रखापिता। तस्याः अध्ययनं वस्त्रादीनां व्ययः च नगरपालिका संस्थया वोढुमपि निश्चितः अस्ति। 

Tuesday, November 14, 2017

शिशवः बहवः अदर्शनं गताः भवन्ति।
          कोच्ची> भारते अष्टनिमेषाभ्यन्तरे एकः शिशुः इति गणितप्रकारेण नष्टाः भवन्ति। केन्द्र-वनिता शिशु-क्षेम -मन्त्रालयस्य अन्तर्जालपुटे प्रकाशित-विवरणानुसारं दक्षिणस्यां दिशि केरलेऽपि प्रतिदिनं त्रयः शिशवः एवं अधार्मिकैः अपहृत्य कुत्रापि अन्तर्धानं गताः नष्टाः भवन्ति।

अप्रत्यक्षाः के?
         पितरं विरुद्ध्य अनिष्टेन गृहं परित्यज्य गतवन्तः एव अप्रत्यक्षेषु अधिके भवन्ति।   एते राष्ट्रस्य विविधेषुकोणेषु बालश्रमिक-रूपेण कालं यापयन्ति। केचन भिक्षुकसंघस्य निर्देशम् अनुसृत्य भिक्षाटनं कृत्वा नरकपीडां अनुभवन्ति । बालिकाः तु निकृष्टकर्मसु नीताः भवन्ति। काश्चन राष्ट्रान्तरं नीताः। अन्ये अन्तरावयवमुमुषिषुभिः जनैः बलादपहृताः वा पीडिताः वा उत मारिताः वा भवन्ति। मोचनद्रव्यस्यकृते बालापहरणे जाते  पक्षनियामकविधानम् अपि पञ्चीकृतम् अस्ति।
एवं स्थिते बालकबालिकयोः सुरक्षायै आधारपत्रस्य जीवमात्रक सौविध्यानि उपयोक्तव्यानि।  बालकेन सह गमनाय सर्वत्र  संलक्ष्य एव अनुज्ञा दातव्या। एवं चेत् बालकेन सह कः अनुगच्छति इति ज्ञातुं प्रभवति इति एकः उपायः । शिशूनां संरक्षणाय नूतनानि उपायानि करणीयानि।

Wednesday, July 12, 2017

 पुत्री यानचालनं अकरोत्। माता आरक्षकैः बन्धिता।
हुस्टण् (यू एस्) > पञ्च विंशति वयस्का माता एकदशवयस्कायै पुत्र्यै: यान-चालनाय अनुज्ञा दत्ता इत्यनेन कारागारे बन्धिता अभवत्। गते शुक्रवासरे एव सन्दर्भः जातः। एकादश वयस्का बालिका दशवयस्केन सोदरेण सह आसीत् यानचालनम् इत्यतः प्रमादः द्विगुणीभूतः  जात:।
जवेन गम्यमाने  याने बलिका बालकयो: भिन्नः कोऽपि नास्ति इति दृष्ट्वा आरक्षकै: पश्चात् अनुगम्य निवारितौ।  गृहात् दूरतः सोदरं आनेतुं यानचलनाय अनुज्ञा मात्रा दत्ता।  आरक्षकैः माता अपराधिनी इति ज्ञात्वा बन्धिता च।  यानचालनार्थं अनुज्ञापत्र प्राप्त्यर्थं पर्याप्तः वयः बालिकायैः नासीत्। तादृश्यै बालिकायै चालनार्थं यानं अदात् इति गुरुतरः अपराधः एव कृतः इति आरक्षकैः उक्तम्।

Sunday, June 11, 2017

काष्ठचुल्लीत: वैद्युति:-  दशमीकक्ष्याछात्र:  केरलस्य अभिमानतारम्।
आलप्पुषा>काष्ठचुल्लीत: वैद्युतिमुत्पाद्य  दशमकक्ष्याछात्र:, हरिप्पाटे पिलाप्पुषायां  ग्रीष्मायाम् आदित्यचन्द्रप्रशान्त: स्वीयगवेषणेन  प्रदेशस्य अभिमानम् अवर्धयत् । मलिनीकरणन्यूनकं वैद्युतोत्पादनसमर्थं  काष्ठचुल्ल्याम् प्रवर्तनक्षमम्   एक्को कुक्क् पवर् प्लस्  इति काष्ठचुल्ली एव एतस्य बालशास्त्रज्ञस्य सफलं शास्त्रनिरीक्षणम् ।  हरिप्पाटे सर्वकारमातृकाबालोच्चतरविद्यालयात्  दशमीकक्ष्या परीक्षायां सर्वविषयेषु  ए+ प्राप्तवान् अयं समर्थ: बाल:। ऐक्यराष्ट्रसभाधारस्य ग्लोबल्  अलयन्स् फोर् क्लीन् कुक्क् स्टौ  (मालिन्यरहितचुल्लीपचनागोलसहकरणकार्यक्रमे ) कार्यक्रमे स्थानम् प्राप्तवान्  अप्राप्यपूर्तीकृतवयस्क:  प्रथमव्यक्ति: अयम् । जप्पानस्य शास्त्रसाङ्केतिकसमित्या:तथा केन्द्रशास्त्रसाङ्केतिकविभागस्य च संयुक्ताभिमुख्ये  उच्चविद्यालयछात्राणां कृते  प्रचाल्यमाने  साक्कुरा युवजनविनिमयशास्त्रकार्यक्रमे सप्तदशोत्तरद्विसहस्रतमे केरलात् आदित्य: चित: आसीत्। जप्पाने शास्त्रसाङ्केतिकविदग्धै: नोबल् सम्मानजेतृभि:  सह संवादे भागं वोढुं तत्रत्य शास्त्रसाङ्केतिकसंस्था: सन्द्रष्टुं  कलाकार्यक्रमेषु भागभाक् भवितुं च आदित्यस्य अवसर: प्राप्त:। राष्ट्रपतिभवनस्य मुगलोद्याने मार्च् चतुर्थे प्रचलिते  गवेषणप्रदर्शनोत्सवे भागं गृहीत्वा  एक्को कुक्क्  पवर् प्लस् प्रोजक्ट् राष्ट्रपते: , केन्द्र शास्त्रसाङ्केतिकमन्त्रिण:, केन्द्र वनिता शिशुक्षेममन्त्रिण: च पुरत: अवतारितवान्। अमरीकाया: कोलराडो सर्वकलाशाला, ऐक्यराष्ट्रसभाया: परिस्थितिकार्यक्रम: , डेन्मार्क् साङ्केतिकसर्वकलाशाला या: गवेषणविभाग: एता: संस्था: एक्को कुक्क् पवर् प्लस्  प्रोजक्टं गवेषणाय चितवन्त:। ऐ एस् आर् ओ संस्थाया: आगामिविक्षेपणं साक्षात् द्रष्टुं श्रीहरिक्कोट्टाया: सतीश धवान बहिराकाशकेन्द्रम् प्रति आदित्यं निमन्त्रितवन्त:। एकादशकक्ष्यायां शास्त्रविषयं स्वीकृत्य पठितुमेव अयं वाञ्छति। जप्पानस्य टोकियो सर्वकलाशालायां नेगोया सर्वकलाशालायां  अनुवर्तिशिक्षणं वाग्दत्तमपि। मुद्रणयन्त्रव्यापारिण:प्रशान्तकुमारस्य राजी  प्रशान्तस्य च पुत्रोयम्। तस्य सहोदर: अतुलचन्द्रप्रशान्त:  नवमीकक्ष्यायां   सहोदरी  पार्वती चन्द्रप्रशान्त: षष्ठीकक्ष्यायां च पठत:। 

Wednesday, June 7, 2017

Episode 49- Sanskrit News
Meenakshi NV, Std.10,Brahmanandodayam, Ernakulam, Kerala.

Tuesday, May 30, 2017

सा शनैः अचलत्।
लण्डन्- प्रसूत्यनन्तरं क्षणाभ्यन्तरे स्नानं कारयितुं कार्यकर्त्या स्वीकृता बालिका शनैः चलितुं प्रारभत। तस्याः चलनदृशयं समाजमाध्यमेषु झटिति प्रसरति। दक्षिण ब्रसीलराष्ट्रस्य साण्टाक्रूस् आतुरालये बालिकायाः जन्म अभवत्। विश्वे सर्वत्र ७.२ कोटि वारं एतत् चलनदृश्यं जनाः अपश्यन्। १६ लक्षं वारं अप्रसरत्। सार्धत्रिलक्षं प्रतिक्रियाः च अलभन्।