OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।
Showing posts with label चलनचित्रम्. Show all posts
Showing posts with label चलनचित्रम्. Show all posts

Wednesday, November 9, 2022

 संस्कृतभाषायाः प्रथमवनितानिर्देशिकायाः चलनचित्रं काश्मीरेषु तथा मणालि प्रदेशेषु च छायाग्रहणं प्रचलति। 

मणाली> केरले आलप्पुष़ा जिल्लायां तृक्कुन्नप्पुष़ा इत्यत्र स्थितस्य एम्. टि. यू पि विद्यालयस्य संस्कृताध्यापिका श्रीमती श्रुति सैमण् 'धर्मयोद्धा' नाम चलनचित्रस्य छायाग्रहणे इदानीं व्यापृता भवति। अस्य चलनचित्रस्य निर्देशिका भवति एषा। आविश्वं संस्कृतभाषायाः प्राधान्यं न्यवेदयितुं संस्कृतं सार्वजनिकं कर्तुं च भवति तस्याः प्रयत्नः।

 'देशरक्षा परमो धर्मः' इति शीर्षकात् केरलसर्वकारस्य षष्टकक्ष्यायाः संस्कृतपाठात् प्रभाविता भवति अस्य चलनचित्रस्य उद्यमः इति श्रुति महाभागया उक्तम्। 

 विक्रं रजपुत् इति व्योमसैनिकः काश्मीर पाकिस्थानयोः सीमनि उदग्रयानदुर्घटनायाम् आपन्नः। ततः रक्षां प्राप्य गिरीन् अतिक्रम्य तस्य प्रत्यागमनं भवति कथातन्तुः। छात्रेभ्यः इष्टतमान् विषयान् स्वीकृत्य चलनचित्रं निर्मीयते चेत् संस्कृतभाषाम् अवगन्तुं ते उत्सुकाः भवेयुः इति श्रुति महाभागया उक्तम्। 

  एतस्यै अध्यापनाय लब्धम् प्रथमं निष्कृतिम् उपयुज्य कर्णाटकस्य मत्तूरु संस्कृतग्रामस्य कथां ह्रस्वचित्ररूपेण निर्मितवती। मात्तूर् ग्रामवासिनां संस्कृतानुबन्धि चलनचित्रम् अनेकेषां बहुवारं पुरस्कृतानां स्वीकतृ भवति। 

अस्मिन् विक्रं रजपुतस्य कथापत्रम् आल्विन् जोसफ् पुतुश्शेरि वर्येण केन्द्रकथापत्रेभ्यः नट्यानुकरणं करोति। षिफिन् फात्तिमा, सजिता मनोज्, षफीख् रहिमान् च अन्ये केन्द्रकथापात्राणां नाट्यानुकरणं कुर्वन्ति।

चित्रस्य निर्देशिका - श्रुति सैमण्, छायाग्रहणं - चिञ्चु बालन्, कथा पटकथा च - इम्मानुवेल् एन् के, मुख्य सहकारिनिर्देशकः - अनूप् शान्तकुमारन्, सहकारिनिर्देशकः आल्ड्रिन् चेरियान्, सम्पादकः - विघ्नेष्, भाषिकानुवादः - सै जु ऐक्करक्कुटि, गीतनिर्माता - अय्यम्पुष़ हरिकुमारः, संस्कृतभाषासहायी - राजेष् कालटी, प्रसाधनम् - हमीर् खान्, आशयः - रामभद्रन् तम्पुरान्, निर्माणकार्यकर्ता - लिलु टि पोल्, नटनभूमिप्रबन्धकः - निसां मणालि, कथाफलकं - जोजि जोस्, विज्ञप्तिविधानं - सुजित् डिसैन् च भवन्ति।

Saturday, November 16, 2019

विश्वस्य प्रप्रथमं शिशुकेन्द्रीकृतं संस्कृतचलनचित्रं मासेऽस्मिन् प्रदर्शयिष्यति।
   तिरुवनन्तपुरम्> केरळस्य  संस्कृताध्यापकानां नूतनपदक्षेपः भवति इदं सम्पूर्णं चलनचित्रम्। मधुरस्मितमिति नाम्ना अस्मिन् नवम्बर् मासे अन्तिमसप्ताहे प्रकाशं वितरिष्यति।

   चित्रस्य पृष्टभूमौ संस्कृताध्यापकाः छात्राः च प्रयत्नं कृतवन्तः सन्ति। चलनचित्रस्य सूत्रधारः सुरेष् गायत्री महोदयः भवतिI अस्य महोदयस्य प्रथमः प्रयत्नः भवति शिशुकेन्द्रीकृतं सम्पूर्णं चलनचित्रम् 'मधुरस्मितम्'। संस्कृताध्यापिकया बिजिला किषोर् कुमार् महाभागया विरचिता अस्ति कथा I चित्रस्य कृते एन् के रामचन्द्रन्, रमाबाई, मनोहरन् , लाली, गिरीष् कुमार् च निर्माणकार्यकर्तारः भवन्ति। संस्कृतप्रेमिणः चित्रं दृष्टुम् उत्सुकाः भूत्वा उद्घाटनदिनं प्रतिपाल्य तिष्टन्तः सन्ति।
                                       


Wednesday, November 23, 2016

सोपानम्-21 Meenakshi N V, Brahmanandodayam H S, Kalady.

Thursday, May 12, 2016

 चलनचित्रम्  'इति वार्ताः' 
मेय्-मासस्य 14 दिने विमोचयिष्यते।  
कोच्ची >केरळेषु इदानीम् संस्कृतस्य समीचीन वातावरणमेव। सर्वेषु कोणेषु संस्कृतस्य कृते प्रयतन्ते। संस्कृत-छात्रेभ्यः रसकराणि बालपुस्तकानि चलनचित्राणि च निर्मीयन्ते। संस्कृतप्रेमिणः संस्कृताय सदा सज्जाः इति वक्तव्यम्।
अस्ति कश्चित् विशेषः,- ति वार्ताः नाम लघु संस्कृतचलनचित्रस्य छायाग्रहणं सम्पन्नम्। के एस् सन्तोष् कुमारेण रचना, छायाग्रहणं, सूत्रधारणं च कृतम्। कालटी राजेष् कुमारेण संभाषणरचना कृता च। श्रीमत्या प्रीता वर्यया संपादनं कृत्वा अस्मिन् मासस्य 14 दिने मूवाट्टुपुषादेशे सायं प्रदर्शनार्थं बहिः प्रेषष्यते।