OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Wednesday, April 2, 2025

 ट्रम्पस्य प्रतिशुल्कप्रख्यापनम् अद्य। 

आकाङ्क्षया लोकराष्ट्राणि। 


वाषिङ्टणः> भौगोलिकविपणीषु आशङ्कया प्रतीक्षमाणं यू एस् राष्ट्रपतेः डोनाल्ड ट्रम्पस्य प्रतिशुल्कप्रख्यापनमद्य भविष्यति। एकैकस्मात् राष्ट्रात् आयातितानां वस्तूनामुपरि कियन्मात्रं शुल्कं विधास्यतीति लोकराष्ट्राणामाकाङ्क्षा। 

  'वाषिङ्टण् पोस्ट्' इति वार्तामाध्यमेन निवेदितं यत् अमेरिकां प्रति आयातं कुर्वतः त्रिलक्षं कोटि डोलर् मितानाम् उत्पन्नानामुपरि २०% शुल्कं विधास्यति। प्रतिशुल्कमधिकृत्य वैट् हौस्  इत्यस्य संग्रहितलेखमुद्धृत्य एवेदं निरूपणम्। अधिकारपदप्राप्त्यनन्तरं झटित्येव कानडा , चीनं, मेक्सिको इत्यादिभ्यः राष्ट्रेभ्यः आयतानीनां वस्तूनां सीमाशुल्कं विधाय ट्रम्पः व्यापारयुद्धस्य आरम्भं कृतवानासीत्।