लोकसभायां वकफ्-संशोधन-विधेयकम् अङ्गीकृतम्; 288 जनाः अनुकूलितवन्तः।
लोकसभायां वक्फ-संशोधन- विधेयकम् पारं गतम्। मतदानसमये विधेयकस्य अनुकूलतया 288 जनाः स्वाभिमतं दत्तवन्तः, तथा 232 जनाः विरोधं कृतवन्तः। प्रत्येकं परिवर्तनं प्रति मतदानं करणीयमिति विपक्षदलेन आग्रहः कृतः। विपक्षस्य प्रस्तावाः मतदानेन पराजिताः।
वकफ्-संशोधन-विधेयकसम्बद्धतया चर्चया केन्द्रमन्त्री किरण-रिज्जु उत्तरं दत्तवान्। चर्चायां भागं स्वीकृतवतां विपक्षसदस्यानां प्रति धन्यवादं समर्प्य अनन्तरम् एव किरण-रिज्जु स्वस्य उत्तरम् आरब्धवान्। "वक्फ्-बै-यूज़र्" इत्यस्य व्यवस्थायाः उन्मूलनं मन्त्री न्यायसंगतमिति निरूपितवान्। "लिखितं प्रमाणं विना कस्यचित् वस्तुनः स्वामित्वं कथं स्थापयितुं शक्यते?" इति किरण-रिज्जु प्रश्नं कृतवान्।