OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Thursday, April 3, 2025

 लोकसभायां वकफ्-संशोधन-विधेयकम् अङ्गीकृतम्; 288 जनाः अनुकूलितवन्तः।

   लोकसभायां वक्फ-संशोधन- विधेयकम् पारं गतम्। मतदानसमये विधेयकस्य अनुकूलतया 288 जनाः स्वाभिमतं दत्तवन्तः, तथा 232 जनाः विरोधं कृतवन्तः। प्रत्येकं परिवर्तनं प्रति मतदानं करणीयमिति विपक्षदलेन आग्रहः कृतः। विपक्षस्य प्रस्तावाः मतदानेन पराजिताः। 

 वकफ्-संशोधन-विधेयकसम्बद्धतया चर्चया केन्द्रमन्त्री किरण-रिज्जु उत्तरं दत्तवान्। चर्चायां भागं स्वीकृतवतां विपक्षसदस्यानां प्रति धन्यवादं समर्प्य अनन्तरम् एव किरण-रिज्जु स्वस्य उत्तरम् आरब्धवान्। "वक्फ्-बै-यूज़र्" इत्यस्य व्यवस्थायाः उन्मूलनं मन्त्री न्यायसंगतमिति निरूपितवान्। "लिखितं प्रमाणं विना कस्यचित् वस्तुनः स्वामित्वं कथं स्थापयितुं शक्यते?" इति किरण-रिज्जु प्रश्नं कृतवान्।