OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Tuesday, April 15, 2025

सम्मोहनम् भारतम्। तारागणानाम् अधः भारतं प्रशोभते।

 सम्मोहनम् भारतम्। तारागणानाम् अधः भारतं प्रशोभते।

बाह्याकाशात् संगृहीतं भारतस्य छायाचित्रम् त्वरितप्रसरमभवत्

 

- रमा टी. के.

   वाषिङ्टण्> नक्षत्रजालानाम् अधः ज्वाजल्यमानस्य भारतस्य चित्रं सम्मोहनं भवति। नासायाः अन्ताराष्ट्रियबाह्याकाशनिलयेन बहिः प्रकाशितं बाह्याकाशात् संगृहीतं भारतस्य सम्मोहनं चित्रं त्वरितप्रसरमभवत्। न केवलं भारतस्य किन्तु अमेरिक्का, कानडा, दक्षिण - पूर्वेष्या इत्यादीनां राष्ट्राणां चित्राणि अपि बाह्याकाशनिलयेन स्वीकृतमासीत्। तेषु चित्रेषु भारतस्य चित्रं अन्यचित्राणि अतिरिच्य नितरां प्रशोभते। माकिं १.२ लक्षं जनैः चित्रमिदं संदृष्टम्। एक्स् इति सामाजिकपुटे अस्य चित्रस्य १९०० इष्टानि (like) च लब्धानि।