OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Tuesday, April 15, 2025

 अम्बद्करस्य जन्मवार्षिकं प्रकीर्तितम्।


 

नवदिल्ली> राष्ट्रसंविधानशिल्पिनः डो बी आर् अम्बद्करमहाशयस्य १३५ तमं जन्मविर्षिकं ह्यः विविधैः कार्यक्रमैः आराष्ट्रम् आचरितम्। नवदिल्ल्यां संसदङ्कणस्थे प्रेरणास्थल् इत्यत्र केन्द्रप्रशासनस्य आभिमुख्ये विविधाः कार्यक्रमाः सम्पन्नाः। अम्बद्करप्रतिमायां राष्ट्रपतिः द्रौपदी मुर्मू, प्रधानमन्त्री नरेन्द्रमोदी, लोकसभाध्यक्षः ओम् बिर्ला इत्यादयः पुष्पहारान् समर्प्य अम्बद्करस्य राष्ट्रसेवनानि प्रकीर्तितानि। 

  राष्ट्रनिर्माणाय प्रयततितुं भाविपरम्परायै अम्बद्करवर्यस्य प्रभावः प्रचोदनं भविष्यतीति द्रौपदी मुर्मूवर्यया प्रस्तुतम्। आराष्ट्रं  राज्यसर्वकाराणां नेतृत्वे अपि विविधाः कार्यक्रमाः आयोजिताः।