वयनाटाय ऋणरूपेण ५२९. ५ कोटि रूप्यकाणि।
अनन्तपुरी> केरले वयनाटस्थे भूस्खलनदुरन्ताधीनस्य मुण्टक्कै चूरल्मला मण्डलस्य पुनर्निर्माणाय केन्द्रसर्वकारेण ५२९. ५ कोटि रूप्यकाणां वृद्धिरहितम् ऋणम् अनुमोदितम्। १६ अभियोजनानां कृते 'कापेक्स्' [Capital Expenditure] ऋणरूपेण लभ्यमानः धनराशिः ५० संवत्सरैः प्रत्यर्पितव्यः। धनराशेः विनियोगपत्रं मार्च् ३१ तमदिनाङ्कात् पूर्वं समर्पणीयमिति केरलसर्वकारं प्रति प्रेषिते लेखे केन्द्रेण निर्दिष्टमस्ति।
किन्तु निर्देशोSयम् आशङ्काजनक इति राज्यसर्वकारेण सूचितं यतः ५२९. ५ कोटिरूप्यकाणां विनियोगाय मासैकमेवावशिष्यते। एवं च १६ अभियोजनेभ्यः ५३५ कोटिरूप्यकाणाम् अनुदानमासीत् [Grant] राज्यसर्वकारेणार्थितम्। तस्य स्थाने ऋणमेवानुमोदितमित्यपि सर्वकारं सन्दिग्धावस्थां प्रापयति।