OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Thursday, February 6, 2025

 राष्ट्रियक्रीडा 

पादकन्दुके केरलम् अन्तिमस्पर्धां प्राविशत्।

अन्तिमस्पर्धां प्रविष्टः केरलदलः आह्लादे।

हल्द्वानी> राष्ट्रियक्रीडास्पर्धायां पादकन्दुकस्पर्धापरम्परायाः पूर्वान्त्यचक्रे असमराज्यं 'पेनाल्टी षूटौट्' प्रकरणे ३ - २ इति लक्ष्यकन्दुकक्रमेण पराजित्य केरलम् अन्तिमस्पर्धां प्राविशत्। निश्चितसमये युगलदलमपि लक्ष्यरहितसमस्थितौ अवर्तत। राष्ट्रियक्रीडापादकन्दुके अधिकसमयस्पर्धा न विहिता इत्यतः षूटौट् स्पर्धायां ३ - २ इति क्रमेण केरलस्य विजयः। 

  राष्ट्रियक्रीडायां केरलं नवमस्थाने वर्तते। ९ सुवर्णानि, ९ रजतानि, ६ कांस्यानि इति क्रमेण २४ पतकानि प्राप्तानि।