OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Thursday, February 13, 2025

 तृतीयमेकदिनमपि भारतेन विजितं; सम्पूर्णपरम्पराप्राप्तिः। 

शतकं सम्प्राप्तवान् शुभमान् गिलः। 

अहम्मदाबादः> इङ्लण्टं विरुध्य तृतीया अन्तिमा च एकदिनस्पर्धा अपि भारतेन विजिता। अनेन क्रीडात्रयात्मिका परम्परा सम्पूर्णतया [३ - ०] भारतेन सम्प्राप्ता।  

  तृतीयस्पर्धायां गतदिने १४२ धावनाङ्कैः भारतं इङ्लण्टमभञ्जत। उत्क्षेपनिर्णयं विनष्ट्य ताडनकं स्वीकृतवान् भारतीयदलः शुभमान् गिल्लस्य शतकस्य [११२] बले ३५६ धावनाङ्कान् सम्प्राप। इङ्लण्टस्तु ३४. २ क्षेपणचक्रैः २१४ धावनाङ्कान् सम्पाद्य सर्वे बहिर्नीतवन्तः। विराट कोली [५२], श्रेयस् अय्यरः, के एल् राहुलः इत्येते भारताय श्रेष्ठतया क्रीडितवन्तः।