OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Saturday, February 8, 2025

 केरलस्य आयव्ययपत्रं अवतारितम्। 

राज्यस्य आधारसुविधाविकासः परमलक्ष्यम्।

शुल्कभारः वर्धते; सर्वकारसेवकेभ्यः समाश्वासः। आर्थिकसङ्कटः  परिहृतः इति वित्तमन्त्री।

अनन्तपुरी> केरले  द्वितीय वामदलपक्षसर्वकारस्य अन्तिमं सम्पूर्णम् आयव्ययपत्रं वित्तमन्त्रिणा के एन् बालगोपालेन विधानसभायामवतारितम्। जनप्रियतामपेक्ष्य आयमनुसृत्य व्ययं कर्तुं, कतिपयक्षेत्रेषु शुल्कमानं वर्धयित्वा आधारसुविधाविकासं विधातुं चोद्दिश्यमानम् आयव्ययपत्रमेव धनकार्यमन्त्रिणा अवतारितम्। राज्यस्य उन्नयनस्य प्रारम्भः इति बालगोपालेन अभिमानितम्।  सम्मिश्रप्रतिकरणमेव विविधमण्डलेभ्यः आगतम्। 

  भूशुल्कः ५०% संवर्धितः। 'इलक्ट्रिक्' वाहनानां शुल्कोSपि वर्धितः। सर्वकारसेवकेभ्यः सेवानिवृत्तेभ्यश्च दातव्यं क्षेमराशेः देयावशिष्टं [D A Arrear] प्रत्यर्पयितुं राशिं प्रकल्पितमस्ति।