मणिपुरे राष्ट्रपतिप्रशासनं- कुक्कि - मेय्ती विभागौ विमतौ।
इम्फालः> मणिपुरराज्ये राष्ट्रपतिप्रशासनस्यानन्तरं कुक्किविभागः मेय्तीविभागश्च विरुद्धपक्षे वर्तेते। राष्ट्रपतिप्रशासनं मणिपुरे शान्तिमानयिष्यतीति दश कुक्की सदस्याः अवोचन्। राज्ये शान्तये नीतये च समग्रां रूपरेखां सज्जीकर्तुं केन्द्रसर्वकारः यतिष्यते इति ते प्रत्याशां प्रकटितवन्तः।
किन्तु राज्यस्य राष्ट्रपतिप्रशासनं अपाकर्तव्यं, मुख्यमन्त्रिणः चयनं झटित्येव करणीयमिति मेय्तीविभागेन प्रस्तुतम्।